________________
(१२५) आलिंगपुक्खर अभिधानराजेन्द्रः ।
पालुख राजान्तः पुर्य्यः शेरते. जी०प्र०१
फरिसग्विग्हिाझुंखाबिहाः ॥ १॥ शत प्राकृतम्त्रेण स्पृशप्राधिगपुक्खर--आलिंगपुष्कर-न मुरजमुखे,भ० श. २ च. तेराखिहादेशः आविहरु प्रा. ॥ स्पृशति अस्पाकीत् अस्पाकी
मुरजमुखपुटे, च भ. श. ६ उ. ७ जंग । प्रा. म. प्र० त् अस्पृक्त पस्पर्श । वाच.॥ १ . राज.॥
आमिहमाण-आलिखत त्रि० विन्यस्यति, ( आविहमाणे आग्निपत-आधिपत-त्रि आसेपं कुर्वति(आक्षिपंतं वा विनि- २ अप्पविस) आसिखन् ३ विन्यस्यन् १ अनुप्रविपंतं वा साजर) नि.न. उ०३
शति ।। जं०॥ आक्षिपावंत-आबेपयत्-त्रि० आक्षेपं कारयत्ति (अप्पयरेण वा | आलिहिज्जमाण- आग्निख्यमान त्रि० विन्यस्यमाने, (मैमोहिं भावेवणजापणं आविंपावंतं वा) निचू. उ.१७ | प्राविहिजमाणहिं ) जं॥ आनिधरग-आनिगृहक-न० आसिर्वनस्पतिविशेषस्तन्मया-! आली- आली-स्त्री० सख्याम् ॥ प्रा० ॥ नि गृहकाणि । आलिमये गृहे, राज।
आलीढ-पानीढ त्रि० प्रा-लिह-क्त-युशासनविशेषे॥ वाचा.॥ आलित्त-आदील-त्रि० समंततो दीप्ते. " जह आमित्ते गेहे, तत्र दकिणमुरुमग्रतो मुखं कृत्वा बाममूरं पश्चान्मुखं प्र कोर पसुत्तं नरं तु बोहे जा" आसमन्ततो दी गृहे, व्य
सारयति । अंतरराबड़योरपि पादयोः पंचपदोः ततो उ.३ अंत० अ.५ अभिविधिना ज्यसिते, भ० श.२.१
__ वामहस्तेन धनुर्गृहीत्वा दक्षिणहस्तेन प्रत्यंचामाकर्षति तत् प्रदीपने, न० कोटिमघरे वसते प्रावितमि विन मज्जई तेणे
आसिढम् ॥ व्य० -१ श्रा०म-अ-१॥ श्रा-चू-॥ श्रादीप्तेऽपिप्रदीपनकऽपि न दह्यते इति-ज्य. उ.४
उत्तक १ अ.। निचू-११ प्रालिप्त-त्रि. आ. बिप. क्त. कृतानेपने,दत्तादीपने, च वाच०॥
आमीण-भालीन-त्रि. आबी कतरिक्त आश्लिष्टे, वाच० आर्स आलिक-आदिग्ध-त्रि० बग्ने, ( अत्थेगश्या पुढवीकाश्या गिते, कल्प० सुश्लिष्टे, झा० अ५ आलिका) आदिग्धाः शिक्षायां शिवापुत्रके च लग्ना ति
किंचिबम्ने, च ॥ जं. ॥ प्राकृते ( प्राविडोवी ॥५४॥)
इति सूत्रेणालियतेः अल्ली इत्यादेशो भवति । अविर भ० श. १ए उ.३ आश्लिष्ट-त्रि० । आ. शिवष् क्त आश्विष्टे, बधौ । एशत अल्बीणो ॥ प्राण ॥ (अल्बी एयमाएजुत्तस्सवणा) आसी
नौ मस्तकभित्ती किंचिल्लग्नौ नतु रप्परौ प्रमाणयुक्ती स्वप्र प्राकृतसूत्रेण आश्लिष्टे संयुक्तयोर्ययासंख्यं बध इत्येतौ भव
माणोपेती श्रवणी कौँ येषां ते ॥ जंग ॥ (माणेि मद्दए तः प्रा०। आलिंगिते संबके (शिखाभिराश्लिष्ट इवाम्नसां
विनाये) आलीनः सर्वगुणैरालिंगितः॥ कल्प० ॥(आलीणगुनिधिः । आश्लिष्टतमि रसितारमुच्चैः) इति माघः वाच।
त्तो परिव्वए) आचा० ३५ ॥ भावे क्तः संश्लेषे, न. श्रामिछमणाविघवंदण-आश्विष्टानाशिवष्टवन्दन-न० सप्त
तत्र साधु अए वंगे धातुभेदे तस्य धात्वन्तरसंश्लेषकारक विशे वन्दनकदोषे, तञ्च(आविष्मणालि रयहरसीसे य हो
त्वात् तथात्वं । वाच ॥ चरभंगो) वृ०। अश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य
आलीणगुत्त-आनीनगुप्त- त्रि० प्राङ् मर्यादयेन्द्रियरोरजोहरणशिरसो विषये चतुर्भगिका भवति।साच अहो कार्य
धादिकाबीन आलीनो गुप्तो मनोवाकायकर्मभिः कूर्मवत्संकाय इत्याद्यावर्तकान्ते संभवति । रजोहरण कराज्यामाश्लि
वृतगात्रः । आत्रीनश्चासौ गुप्तश्चानीनगुप्तः । इन्द्रियरोगादियुते प्यात शिरश्चेत्येको १ रजोहरणं श्लिष्यति न शिर शति द्विती
मनोवाकायकर्मनिमुने, कर्मवत्संवृतगात्रे, च प्राचा० अ.३२.२ यः शिरश्लिष्यतिन रजोहरणमिति तृतीयो ३ न रजोहरणं
(आबीणगुत्तोपरिब्वए) आलीनो गुप्तश्च परिव्रजेत् आचा.॥ न शिरः श्लिष्यति । शप्ति चतुर्थो भंग इति अत्राऽऽद्योनंगः शुद्धः। शेषनंगाये आश्लिष्टदोषदुष्टप्रकृतवंदनमवतरति ।।
बाबु-आल-पुं०आ बाति-वा-मित् ऋगणच रस्य नावा प्रव.द्वा. १ ध० अधि। आव आ.चू.२ अ.॥
पेचके, भेयके, । शब्दरत्ना० स्वल्पवारिधानिकायाम् सनाले
जलपात्रभेदे, स्त्री० कन्द नेदे राजनिः तस्य नेदा नानाविधाः आनि (ली) वग-आदीपक-त्रि० आदीपयत्यन्यगृहमाग्नि
"कंदा बहुविधो लोके आबुशब्देन नण्यते॥ कञ्चामुश्चैव घंटामु, ना। आ. दीप णिच् एवम् गरगृहस्य दाहके, गृहादिदीपनक
पिंझाबुझशर्करादिकम् ॥ काष्ठाबुश्चैव माद्यं स्यात् तस्य नेदा कारिषु प्रश्न हा०३ । अग्निदातरि झा० अ.१ उद्दीपके, च
अनेकशः" । वाच॥ वाच ॥
आचाराङ्गन्दीपिकायाम् । कात्रिंशदनंतकाय वनस्पति प्रालि (बी) वण-आदीपन-न० आ. दीप णिच युद।
जविानधिकृत्य-(आलू तह पिमालू बत्तीसं जाणि अणंतातएकुत्लादिसूर्णमिाश्रितजलेन गृहादौ चित्राकारलेपनभेदे,
६) आचाण अ.१.३॥ उद्दीपने, च वाच ॥ग्रामादिप्रदीपने ( पालीवणेहि य ) व्या आपूतह पिकाबू हवन्ति पए अणन्तनामेणं । ध० अ० २। कुललोकानां मोषणार्थ ग्रामादिप्रदीपनैः । विपा० अ.११ । आबू शति दीर्घान्तोप्यत्र । आलि (सी) विय-आदीपित-त्रि० आ. दीपणिच् क्त दत्ता- आई-आबकी-झी० बल्लीनदे,। आचा ० अ.१ . ५ दीपने गृहाङ्गनादौ, उद्दीपिते, च वाच ॥
॥प्रव घा.१०॥ आलितं (ति) दग-आलिस (सि)न्दक-पुं. धान्यावशे | आख-दह-दाहे--भस्मीकरणेच सक ज्वा० ५० अनिषे दशा. (आनिसंदगत्ति) चपत्रकार.टी०(आलिसदगत्ति) द-दहेरहिल मुखौ ॥ २०७॥ शति प्राकृत सूत्रेण बहेराचवसकप्रकाराः चवनका एवान्ये । जश. ६ न.७
झुंखादेशः आढुंखर महश् प्रा० प्रालिह-स्पृश् स्पर्श तु. पर. सक. अनिट् । स्पृशः फासफंस- आवख-स्पश-स्पर्श-तु० पर सक० अनिट् (स्पृशः फासफंसफ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org