________________
"भाषा
प्रालयगुण अभिधानराजेन्द्रः।
अलिंगाणिया भावे घन संश्लेषे, मर्यादायामव्ययी० बयपर्यन्ते. अव्य. दावित्यादिविधिनेति ॥ प्रवाद-उच्चारणविधौ च- (एसास वाच० ॥
घोमसव्वत्त-) एष ईदृश आप उच्चारणविधिः वृह० आलयगुण-श्रालयगुण-पु० बहिश्चेष्टादी, प्रतिलेखनादौ,उपश ( आलावौदेवदत्तादि कि नोति कि देवदत्तत्ति.) (अम्मामगुणे च वृ॥
यावनणे आवावसद्दो सुओ) नि० चू॥ प्रालयविन्नाण-आलयविज्ञान-बौद्धपरिभाषितेक्वणिकविज्ञा- अामावग--आनापक-पुं. आ लाप. क. उच्चारण विधौ ( पवने, आव॥
मिकेके आलावगा भणियवा) चत्तारि आलावगा, स्था० आलयसामि (1) आलयस्वामिन् पु० साध्वाश्रयप्रभी, |
ग. ६॥ (सेजायरोति भमति भालयस्वामी उ तस्स जो पिमो)| प्रासावण-आलापन-न. आ अप णिच. जावेल्युद. परस्पर आक्षयस्वामी तु साध्वाश्रयप्रतुरेव-पंचा० १० १७
कथोपकथने, आनाषणे, आत्रापशब्देऽस्य प्रवृत्तिहेतुत्वमुक्तम आलयसुच्छाशलिंगपरिसुछ-श्रालयशुधादिसिंगपरिशुक्छ
स्यादाभाषणमालापश्त्यमरः । स्वस्तिवाचन,च ( मंगवालापुं० आअयशुखादीनि वसतिनिदोषताप्रभृतीनि यानि त्रि
पनमः ) रामा ० वाच । संभाषणे. वृ० । सकृत्सनाषणे ङ्गानि सुविहितचिन्हानितै परिशुशोनिश्चितसुविदितनावोयः
आव.॥ नाणने. (जो लावसेजा असणस्स हेक ) आत्रा स आलय शुझादिलिङ्गपरिशुरुतस्मिन्. ( तम्हा जहोश्यगु
पयेद् भाणयेत. सूत्र शु. अ. ० ॥ आ साप्यते आलोपन णो आवयसुझाशलिंगपरिसुद्धो) पंचाग वृ० ११ ॥
क्रियत एभिरित्याबापनानि. रज्यादौ. जश. म. पानवम-आझवएय-न० नबवणन तक अनवणस्यनावः
आलावा वंध-आमापनबन्ध-पु.मात्राप्यते आतीनं क्रियतेभ्यम् लवणरसनिन्नत्वे नास्तिबवणं यत्र बहु० तत्ववा व्य.
पभिरिति आमापनानि रज्वादीनि बन्धस्तृणादीनामालाअ-अलवणता-स्त्री० अनवणत्वंत. न० लवणन्यत्त्वे वाच०।
पनबन्धः । बन्धनेदे. न-श. उ.ए ।
तथाच भगवत्याम्. आलस-आनस-त्रि० आझसति, ईषत्व्याप्रियते-अच्. क्रिया
सेकिंतं आलावणवंधे जमं तणनाराण वा कहना मान्ये अलसस्य पत्पम् बिदा० अञ्-अवसापत्ये पुं० स्त्री० युन्यपत्ये हरिता० फञ् आवसायनः तस्य यून्यपत्ये-पु० राण वा पत्तजाराण वा पत्राननाराण वा वेस्खन्नाराण स्त्री०वाच।
वा वेत्तलया वा गवरतरज्जुवीनकुशद जमाइएहिं आ आलस्स-आलस्य-न. असस्य भाव : प्यञ् अनुद्यमने
लावणबंधे समुप्पज्जा । जहणणं अंतोमहत्तं डकोसणं उत्त०१०॥
संखेज कानं । सेत्तं आसावरावंधे ।। औदासान्ये प्रमादो यत्र आवस्यमादासीन्यं च हेतुषु आलस्यं च हेतष समाधिसाधनेवादासीन्य माध्यस्यं नत | आधि-आदि--पु. वनस्पतिविशेष, । जी प्र.३॥ पक्कपातः द्वा० ३.१६ ॥ प्रा०म०॥
प्रात्रीकदल्यौ वनस्पतिविशेषो. झा०३ अ० ॥ आस्राव-आशाप-पु० आसप्-करणे घञ्-वाच० आङ पदर्थ- | आझिग-आलिङ्ग-पुं० मुरजनामके, वाद्यविशेषे, राजप्र.३ त्वादीषद्धपनमात्रापःस्थाग०५ ईषज्ञाषणे,ध अधि०२ आलिंगोमृग्मयो मुरजः जी०.३ प्र. उताहिजताणं आदि असकृत्संभाषण, च (आबावं वा सेखावं वा) आबापः गाण, राज आ. चू.॥ (आहिंग पुक्खरे वा ) आसिंग्य संनाषणं संलापस्तदेव पुनः पुनः भ० २०३०१॥
वाद्यत इत्याबिंगो मुरजवाद्यविशेषस्तस्य पुष्करं चमपुट अालावत्ति सकृजल्पं सावत्तिमुहुर्मुहुर्जल्पं. भ० २० ॥
तत् किलात्यतसमिति तेनोपमा क्रियते ति. प्रा. म.प्र. ०४॥ध अधि०३ ॥ ईषत्प्रथमतया वा जल्पने, चतुर्भि
१ अ. जं.॥ इच स्थानैर्निर्ग्रन्थस्य निर्ग्रन्थ्या सममालापे न दोषः।
आलिशान्य त्रि. आ. बिग. एयत् प्रालिंगनीये प्रियादौ, वा तथाच स्थानाङ्गे स्था० घा०४॥
च० ॥ मुरजनामके वाद्यविशेषे, पु. ( अलिंगपुक्खरे श्व)
अहिंग्यो नाम यो वादकेन मुरज आहिंग्य वाद्यते हदि धृत्वा चरहिं गणोहिं णिग्गंथे विगंथि आसवमाणे वा संत्र
वाद्यत इत्यर्थः । क्षिग्यो मुरजावाद्यविशेषः ॥ एष यका वमाणे वा णाकमइ तं० पंचं पुजमाणे पं0 देसमाणे रान्तः शब्दः। जी. प्र. ३ असणं वा पाणं खामं वा साइमं वा दलयमाणे दवावे- आलिंगण-आलिंगान-न० आलिगि व्युर-आश्लेष-अष्ट. । ईमाणे वा ॥
परस्पर्शने प्रव. द्वा. १७० नि. चू. उ.१ दश अध्य. ६ स्था० टी० (चहीत्यादि) स्फुटं किंतु आलपन्नीषत्प्रथमत. ]
आलिंगनवट्टि-आनिङ्गनवर्ति-स्त्री० शरीरप्रमाणे उपधाने या वा जल्पन् संपन् मिथो नाषणेन भातिक्रामति न संघ. (तारिसगंसि सयणिज्जसि साधिगमवहिप) सहाकिंगन यात निर्ग्रयाचारं ( एगो पगस्थिए सहि ने व चिकेन संवे) घा शरीरप्रमाणेनोपधानेन यत्तत्तथा-प.प्रा.२०। जी० विशेषतः साध्या इत्येवं रूपं मार्गप्रश्नादीनां पुष्टात्रम्बनत्वादि
प्र.३ । भ. श. ११ उ. ११ । झा०.१ ति तत्र मार्ग पृच्छन् प्रश्ननीयसाधमिकगृहस्थपुरुषादीनाम- आखिंगणवट्टिया-आलिंगनवर्तिका-श्री. शरीरममा दी जावे हे आयें ! कोऽस्माकमितो गच्चतां मार्ग इत्यादिना ऋमेण धे, गएमोपधोन, भाबिंगनवर्तिका नाम हरीप्रमाणं दीर्घ मार्ग वा तस्यादेशयन् धर्मशी बेऽयं मार्गस्ते इत्यादिना ऋमेण गएमोपधानम् । कल्प० ॥ श्रशनादि चाददद्धर्मशीले ! गृहाणदं अशनादीत्येवं तथा | आलिंगाणिया-आलिंगनिका-श्री. पुरुषापमाणे पधाने, अशनादि दापयन् आयें! दापयाम्येततुऽयं आगच्छेह गृहा आलिंगनिकायां पुरुषप्रमाणायां राजेलिपुण्या समातिम्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org