________________
(४२३) अभिधानराजेन्द्रः ।
भलंबाजोग
दानं करोतीति गायाः ॥ २३ ॥ किंच विविधाजयंति प्राणिनो मंदश्रद्धास्तीवनकारच तत्रान्यतू मंदाना मालम्बनमन्यश्च तीव्रश्रकानामित्याह च ॥ जे जयाजय हुतु पराकरण पन्ना || जहाजं ते समायरंती, आसंवणं मंदसवाणं ॥ २४ ॥ डी० ॥ ] केचन साधयो यत्र ग्रामनगरादी यदा यस्मिन्
सुखी (पश्यति यदा दुर्निशादी बहु ताचरणकरणप्रभ्रष्टाः संतः यत्ते समाचरति । पार्श्वस्थादिरूपं तदावन मंदकानां भवतीति वाक्यशेषः । तथा ह्याचायी मधुरामः सुमियाहारादिप्रतिबंधापरित्यागात्पार्श्वस्ता मनमा जिने पति गाथाभिप्राया ॥ २४ ॥
जे जत्य जया जे
बहुस्सुप्रा चराकरणसंपत्ता ।। लंबणं तिव्वतकाणं ॥ २५ ॥
जं ते समायरंती,
ये केचन यत्रामनगराई पदा सुखदुःखमादी (अश्यति) यदा च काका बहुश्रुताधरणकरणसंपता मा चराते निकुप्रतिमा तदालम्बनं सीधकानां जयतीति गायार्थः ॥ भव. ३ ० ॥
आलंचनं राज्यादि तदापत्रतादिनिस्ता कन्यादानम् आलम्बनसदृशे च ज० श. १८ उ० २ (आहारनूप श्रबणे) प्रालंबनं वस्त्रादिकमिव । का०प्र० ७ ॥ ( मेढी सम्वर्ण ) स्तंज्ञं ) श्रालंबनं हस्ताद्याधारः तत्समानः यया हस्ताद्याधारो गोपचारयति तथाचार्यो भवतें पतं गच्छं धारयतीत्यर्थः ० अधि० १ ( मेढीयपमाणे आहारे
तंवणे) आपने राज्यादि तदापदिनिस्तारका दालम्बनम्. राज. । आलमन्यत इत्यालम्बनम् भावेऽनट् त्ययः कर्म० ॥ अवटुम्भे यथा मंदशक्तिः कश्चित् नगरे परिभ्रमणाय मिलते ततस्तद्भते । जातसामर्थ्य विशेषा सन् तान् प्राणापानादिपुमान् विसृजतीति कर्म. प्र.
शब्दे निधीनां ग्रहणं चयते ॥
लंबराजोग आवणयोग- पु० श्रालम्बनवाच्ये पदार्थे ईत्स्वरूपे उपयोगस्यैकतानत्वम् । एतस्य बहुवक्तव्यता योगशब्दे अ० ॥ सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । सह आयनेनानविषयेण प्रतिमादिना वर्तत इति सासम्बनम् ष०वृ० १३ । योगभेदेच अष्ट० आलंबनूय आज्ञम्बननूत त्रि० म्बन (आईबणभूप ) आलंबनं रज्वादि तदापकर्तादिनिस्तारकत्वादालवनम् । झा० अ १ ।
मामा आलम्बमान त्रि० बाग्हादौ गृहीत्वा धारयति, देशतः करेण गृह्णाति । वृ०
1
आसंवि (न्) आलम्बिन् जि० या उवि मिनि आधमिणि, “गजाजिनादिकृतधारिया " कुमा. बाच प्रासंविय-आलम्बित त्रि० लवि कः धृते, गृहीते, च वाच० । आज आम् पु० आज पक्ष नुम संस्प दिसने २ आलंजिय-आलजिक-म० स्वनामध्या नगरे, पत्र - तको गृहपतिरासीत् स्यानांगे बुद्धशतकमधिकृत्य ( सवाल
वाच० ॥
Jain Education International
आालय मिका भिधाननगर निवासी ) स्था० वा. १ । (आसंनियणयरं मज्जं मज्जेण णिम्गच्छ ) प्र० श. ११ व १२ ॥ भवनि काय नगरूपितं तत्प्रतिपादक संदेशको या भिक इत्युच्यते । ततोऽसौ द्वादशः जगवत्या एकादशशतकस्य देश |
-
प्रातंनिया श्रासन्निका श्री० स्वनामस्यातायनग ०श. ११ . १ ततो यर्थाभिनयरों गतो ) ०
म. । कप० ॥ आ० ० ॥
अस्या वर्णको भगवत्याम् यथा ॥
ते काणं ते समय आतंजिया धार्म नवरी होत्या संखवोय भो तत्य आलंनिया ए एयरीए बहवे इसिनदपुत्तप्पामोक्खा समणोवासगा परिवर्तति । जाव अपरित अभिगयजीवाजीवाजाव विहति ॥ अ० श. ११ . ११ ।
आनत- आप्त- त्रि ० श्रभाषिते, ( आलसे चाहिते ) सोनाम आर्य ! किं तव वर्त्तत इत्येवमाभाषित इति वृद. (सवपुरीसो को माउसो ) भ्रातः संभाषित इति । व्य ० . २ ॥ शब्दिते. ततश्चाप्ताः शब्दिता वा तुणिभावं जन्ते । श्रचा. अ. ६ उ. ४ । आसपने. न. ( आतमादिकज्जत्था ) आलप्तमा लपनम्. व्य. उ. १० । आल. प्रसन्ध त्रि० आ लभ क संसृष्टे, संयुक्ते, स्पृष्ठे, हिंसिते, च.
प्रान्नप्प - आलाप्य--त्रि ० श्रा. प. कर्मण. पयत्. कथनीये. णिच्. यत्. आभाष्ये. वाच० ।
आलवंत - प्रालपत्-- त्रि० ईषरूदति, ( आलंवते लबते वा ) पति सति पतित अ. १ पति (अचित्तरचा ) प्रापितं सकृत् प्रति आपने कुर्वति चाणं सुरयाणं नदिई गाणं ) मुरज मृदंगनीदमृदगानामालपनम् । राज० आ. चू. । आसपात्र पं. भाजीयतेऽस्मिन् मा. श्री. माघारे अन्न. आधारे वाच • आश्रये, स्था० वा. ३ स्या. ग. २ ॥ जं० ॥ आवास गृटे, सं. स्थाने विशे. (हिमालय नाम नगाधिराजः ) कुमा० तत्रामराजय मरालमराल केशी नै० नहि दुष्टात्मना मायां निवसन्त्यालये चिरम्, रामा० (देव शत्रूणां सुघोरं खाकथं वनम् ) भा.आ० प०। घालीयंते साधवोऽत्रेत्यालयः धृ० । वसती, स्था० वा. ॥ आ.
. । (आपणं विहारणं) आलयो वसतिः भव । प्रतरेण. सरणं येन स्त्रीषादिसतिसेवनेन काप० ॥ उपाश्रये ॥
वृत्कये उपायस्यैकार्यिकानधिकृत्य ( उवत्सगपरिस्वगरिजा भानुयवसधी निसी हिया गणे, वृह० । शरीरे, च. निसीडिया सरीरगं वसही चंषि च जयति । यतेोनिगीहिया नाम श्रालयो वसही थांगलं च सरीरस्स यो सरीरं जीवस आल्योति । प्रा. चू. ॥
॥ वर्तिनि च (विहारसमिओ) मालका सूचकत्वादावर्ती] [सफ कधिक निषेद त्यर्थ. ३
For Private & Personal Use Only
www.jainelibrary.org