________________
(४२२) मालंधण अभिधानराजेन्द्रः।
भालबम दवसेयस्तच कयितमेव तत्र वैरस्वामि नमासंबनं कुर्वाणा उक्तस्तैनाlते राज्य, चिरादव्युद्ग्राहितोऽथ सः। श्वं नेहंत मंदधियः । किमित्याह ॥
पशुपास्यैकया साधोः , सविषं दध्यदापयत् ॥५॥ श्रोहावणं परोसिं, सतित्य उन्नावणंच बच्छवं ।
पुष्टाः पुनरमात्यास्ते, सर्वत्राऽप्यादिशन् पुरे। न गणंति गणे माणो, पुलीच पुप्फमहिमंच ॥१६॥
राजर्षेरस्य युष्मानि, र्दातव्यं सविर्ष दधि ॥६॥ टी० ॥ अपनाजनां सांगनं परेषां शाक्यानां स्वतीर्थो भावनां च दिव्यकरणेन तथा वात्सल्य श्रावकाणां एतन्न
हृत्वा तद्दवतानाणी, महर्षे ! साविषं दधि । गणयत्यासंघनानि गणयतः संतः तथा पुष्योचिर पुष्फमहि त्यजेतत्यसमेतेन, पुनर्व्याधिरवर्फत ॥७॥ मंच गणयंतीति पूर्वावचितः प्राग्गृहीतैः पुष्पैः कुसुममहिमा पुनदध्याददे सोऽथ, पुनर्देव्यहरद्विषं । यात्रा तामिति गाथार्थः १६ ॥ चत्यजातिधार गत ॥
एवं तत्पृष्ठतो लग्ना, देवता संचचार सा || अधुनायिकासामधारम् । तत्रेयं गाया ॥ अज्जियनाने गिझा, सएणलानेणजे असंतुट्ठा ।
तस्याः प्रमादतोऽन्येद्य, बुजे सविर्ष दधि ।
तत्तापातः शुजध्यानः, केवलं प्राप्य निर्वृतः ॥७॥ जिक्खायरिया जग्गा, अभिर पुत्तं ववइसति ॥
तस्य शय्यातरः कुंज, कारो देवतया तदा। अनिअपुत्तायरिओ, जत्तं पाणं च पुष्फचलाए ।
सिनपल्यां कृतो राजा, राजर्षेनक्तिमानिति ॥१०॥ उवणीअंजतो,ते एवनावे अंतगमी ॥
कुंनकारकृताम ते, तनाम्नाऽजनि तत्पुरं । टी० अकरायोनिगदसिमाभावार्थस्तु कथानकादषसेयः। सथ मन्धिकापुत्राचार्यशब्दे । तेन मदमतय श्वमालयन
पांशुष्टया पुनर्वति, जयं सर्व स्थलीकृतं ॥११॥ कुर्वतः श्दमपरं ने कंते ॥ किमत आह॥
ऋषिहत्याकरमिति, कोपाद्देवतया तदा । गयसीसगणं अोमे, निक्खायरिश्रा अपञ्चनं थेरं । कारणाधिनुग्युक्तः, कर्तुमासंबनंन सः१शा.क.।। न गएंति सहो विसढो, अजिअक्षानं गवेसेज्जा ॥ सीअलबुक्खाणुचिअं, वएसु विगईगएण जावंतं ।। टी० गतः शिष्यगणोऽस्येति समासस्तं प्रोमे निक्के नि हहा वि नणंति सहा, किमासि उद्दायणो न मुणी ॥१॥ काचर्यायां अप्पश्चलो असमर्थः भिकाचर्यायां अपचन असम- टी.। शीतलं च तद्रकं च शीतसरुकं अन्नमिति यस्तं स्यविरं वृद्ध एवं गुणयुक्तं न गणयंति नामोचयति
गम्यते।तस्याऽननुचितः अननुरूपः नरेंद्रप्रवजितत्यारोगाभिसहा विसढा समर्थाः अपि शब्दात सहायादिगुणयुक्तत्वे
नृतत्वाश्च शीतलहक्काननुचितस्तं व्रजेषु गोकुलेषु विगतिंगतेन भपिशग मायाविन आर्यिकासानं गवेषयंतीति अन्धिषत
बिगति यातेन यापयंत ( हट्ठावित्ति) समर्था अपि भणंति इति गाथार्थः ११०॥ गतमाथिकासानद्वारं विकृर्दिधारमधुना तत्रेयं गाया.।
शगः किमासीत् ( उहायणो न मुनिः ) मुनिरेव विगत्ति
परिभोगे सत्यपि तस्मानिर्दोष पवायमिति गाथार्थः॥७॥ जत्तं वा पाणं वा, जुत्तूणं लावसानिमि विसुकं ।
एवं नित्यवासादिषु मंदधर्माः संगमस्थविरादीन्यालंबनान्यातोवज्जपमिच्चबा, उदायणरिसिव्य वसती॥ २०॥
श्रित्य सीदति। अन्ये पुनः सूत्रादीन्येवाधिकृत्य तथाचाह । टी०॥ नन्तं वा ओदनादि पानं पा प्राक्क पानादि शुक्
आव०॥ स्वा उपहज्य(सावसिावयति लोपेतं अशुद्धं विगतिसंपर्कदो पात् तथाच निः कारणे प्रतिषिक एव विगतिपरिमोगः॥
मुत्तत्थबाझबुले, असहदव्बाइआवश्रो श्र। सक्तंच।
निस्साणपयं कालं, सत्यरमाणा विसीअंति ॥२॥ विगति विगति जीया, विगतिमयं जो क नुंजति साहू ।
सूत्रश्चार्यश्च बालश्च वृक्षश्च सूत्रार्थबालवृधाः । तान् तथा विगति विगतितहावा, विगति विगति वसानोति ॥
असहम व्याधापदच असहव्याचापदस्तांश्च निश्राणां
आवंबनानां पदं कृत्वा संस्तरंतोऽपि संयमानुपरोधने ततः केनचित्साधुना चोदिताः संतोऽधधप्रतिमन्नाः पाप
वर्तमाना अनिसंतः सीदति । एतदुक्तं भवति । सूत्रं निश्रापदं प्रादिता उदायमा ज्यवादशत्यासंबनतयति गायार्थः ॥१॥
कृत्वा यथाई पगमि तावकि ममाऽन्यन एवमर्थ निश्रापदं भाव. ३ अ.॥ कयाचंयम्।
कृत्वा शृणोमि तावत् एवं बासत्वं वृद्धत्वं असहत्वं असमर्थप्राप्तीदायनो नाम, राजा वीतजयाधिपः।
त्वमित्यर्थः । एवं द्रव्यापदं झभमिदं व्यं, तथा केत्रापदं
क्षुद्धकमिदं केत्र, कासापदं पुर्भिकं वर्सते, तथा भावापदं राज्ये निवेश्य जामेयं, प्रव्रज्यां स्वयमग्रहीत ॥१॥
ग्लानोऽहमित्यादि, निश्रापदं कृत्वा संस्तरतोपि विषीदत्यस्यनिकाहारस्य तस्यानूद, व्याधिवैधेरजाणि सः।
सत्वा इति गाथार्थः॥॥ केवलं दधि जुंजीथा, येन व्याधिन वर्मते ॥॥
आलंबणाण लोगो, नरिओ जीवस्स अजनकामस्स ।। राजर्षिस्तु ब्रजेष्वस्या, तत्रयत्सुसनं दधि ।
जंज पिच्चइ लोए, तं तं श्रावणं कुण॥२३॥ सोऽगाद्वीतजयेऽन्येशु, स्तत्र तज्जामिसून॒पः ॥३॥ ऊचेऽमात्यैः स्वराज्यायी, जितसर्वपररीषहैः ।
टी०॥ आनंबनानां प्राङ्निरूपितशब्दार्थानां सोको मनु
प्यलोको भूतः पूर्को जीवस्य ( अजतुकामस्सति) अयतितुराजर्षिराजगामात्र, राज्यं दास्यामि सोऽवदत् ॥॥ कामस्य तथा चायतितुकामो यद्यत्पश्यात लोके नित्यवासादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org