________________
आलंबण अभिधानराजेन्द्रः।
आवंबण कमणि ल्युट् । आसम्न्यन्ते आश्रीयन्ते तान्यालम्बनानि । श्री.
आसंबणहीणो पुण, निवाइ रवलिओ अहे दुरुत्तारे । आश्रयणीय, आलम्बनादाश्रयणोयादिति॥स्याग.३यान्या
इअनिकारणसवी, पमर जवोहे अगामि ॥ ७ ॥ सम्ब्यन्त तान्यासम्बनानि जश. २५ उ. ७ कारणे प्रव.हा १०४॥ नि. चू.५ न. । कारणमालंबणं मोत्त, कारणं नामा
टी॥ आसंबनहीनः पुनर्निपतितः स्वायतः काह
दुरुत्तारे गत्तायां उरुत्तारायां श्य एवनिकारणसेवी साधुः संबनम् आ.म प्र.अ.१॥ (सपञ्चवारण निरासंबणणं) निष्कारणे न प्रत्यपायसंभवे वा त्राणायावंबनीयवस्तुवर्जितेनेति झा
पुष्टा बनरहित इत्यर्थः । पतति भौधे अगाधे पतति जयग अ.ए ॥ आलंब्यत इत्यालम्बनम् । प्रवृत्तिनिमित्ते, आव० ।
त्तीयां अगाधायां अगाधता पुनरस्यापुत्खनोत्तरणसनवादि
ति गाथार्थः ॥ यथा चरणविक या असहायज्ञनदर्शनपक्षआलम्ब्यते निश्चनक्रियते मनो येनेत्यालम्बनम् उत्तश्र.२।। प्रयोजने, (आनंबणे य काले मग्गे जयणाए चव परिसुरू )
माअम्बत्येवं नित्यवासाद्यथाह ॥ आचा० अ.२ न. ३ नि० उ. १० आवंबणेत्यादितः प्रवचन
जेजत्य जया जग्गा, अोगासं ते परं अविदंता ॥ संघगच्नचार्यो दिप्रयोजनम् प्राचा० । एष्टा सम्बनस्य मुबगु- गंतु तत्य चयत्ता, इर्म पहाणंति घोसति ॥ए॥ णप्रतिसेवने न दोषः वृ० । अयापुष्टायनोनिरासंबनो वा टी०॥ ये साधवः शीतवविहारिणः यत्र नित्यवासादौ प्रतिसवते । ततः संसारोपनिपातमासादयति ॥
यदा यस्मिन्काले भग्नानिधिणा अवकाश स्थानं ते परं - तथाचान दृष्टांतमाह।
न्यत् (अविदातत्ति) अमनमानाः गंतुं तत्र शोभने स्थाने अश तुच्छमवबमाणो, पेहति निरासंवतो यदुग्गमि ।
कनुवंतः किंकुति इदं पहाणंति घोसंति यदस्माभिरंगीकृतं
सांप्रतं कासमाश्रित्यदमेव प्रधानमित्येवं नाघोषयति ॥ ए॥ सावंबनिरालंबे, अह दिलुतो णिसेवंतो॥
आव. ३ अ । आ.क. हा०१४ अत्र सार्थेन रयतः॥ इहालंबनं द्रव्यभावभेदाद्विधा तत्र गादौ पतनिर्यद्रव्यमालं
स्वरूपोदकतरुच्छायं, सार्थः काश्चद्यथापयं ॥ म्यते तत् व्यासंबनं तच्च विधा पुष्टमपुष्टं च । अपुष्ट दुर्घसं कुशवस्वकादि पुष्ट बलिष्ठं तथाविधकठोरवत्यादि नावासंब
प्रपन्नस्तत्रकेऽप्यस्युः, परिश्रमजुषोऽवसाः॥१॥ नमपिपुटपुटभेदाध्धिा पुष्टं तीर्थाज्यवधित्तिग्रंथाध्ययनादि तिनतंत्रिकमाया, स्वपि गयासु निर्वताः॥ अपुष्ट शतया स्वमतिमावोत्प्रेक्तिमासंबनमात्र । ततश्च तैस्तैश्च गमत, शब्दयत्यपरानपि ॥२॥ व्यासंबनं पुष्टमपुष्टमवलंबमानो निरालंबनो वा यथा उगै
प्रधानामिदमेवात्र, स्थानामत्यर्थके च न ।। गादौ पतति यस्तु पुष्टा बनमवतंबते स सुखेनैवात्मानं गादौ पतन्तै धारयति । एवं साधोरपि मुबगुणाद्यपराधा- ये तद्वचः प्रपद्यास्यु, स्ते कुत्तृमदुःखिनोऽजवन् ॥३॥ निषेवमाणस्य सासंबनिराखंबविषयोऽथायं दृष्टांतो मंतव्यः॥ स्त्रीचक्रे तद्वचोयेन, तमध्वानं विसंध्यते ॥ किमुक्तं भवति । योनिरालंबनोऽपुष्टासंबनो वा प्रतिसेवते स
शीघ्र शीतोदकच्चाय, सुखनाजोऽयतेऽनवन् ॥ ४॥ आत्मानं संसारगर्तायां पतंतं न संधारयितुं शक्नोति । यस्तु पुष्टाबबनः स तदवष्टभादेव संसारगत सुखेनैवातिसंघयति ॥
यथा ते पुरुषास्तस्युः, पावस्थाद्यास्तथालसाः॥ अथ कस्मादालम्बनमन्वेषणीयमित्याह ॥
ये तद्यमात्तं निस्तीर्णाः मुखिनस्त सुसाधवः ॥५॥ सावंबणो पतो, अप्पाणं मुग्गमे विधारे।
साम्प्रतं यमुक्तमिदं प्रधानमिति धोषयति तद्दर्शयति ॥
निअयावासविहारं १, चेश्अजतिंच आज्जआ मानं इअसालंबणसेवा, धारे जई असदनावं ॥६॥
३ विगईसु अपमिबंध, निद्दोसं चोश्यं विति । १०। कानि पुनस्तान्याअम्बनानीत्याह ।।
पमिदारगाहा॥ टी०॥ नित्यवासेन विहरतनित्यवासकाहं अवित्तिअदुवा अहीहै, तोवहाणेसुव उज्जमिस्सं ।
कल्पमित्यर्थः चैत्येषु शक्तिस्तां च चशब्दात्कुलकार्यादिपरिगणं वनिइए बहुसार विस्त, साझवसेवा समुवेश् मुक्खं ॥ प्रहः । आर्यिकान्योलाजस्तंकीराद्या विगतयो अभिधीयते ॥ व्या काहमित्यादिवृत्तं यःकश्चिदेवं चिंतयति यथा करि- तासु विगातषु प्रतिबंध आसंगं निर्दोषं चोदिता अन्येनोद्य प्याम्यहमत्र स्थितोऽगित्तिमव्यवस्थितिं जिनधर्मस्येति शेषो तविहारिणेब्रुवते नणंतीति गाथार्थः॥ राजादर्जिनशासनावतारणादिभिः (अदुवेति) अथवा अहमध्ये | अधुना चेझ्यदारं गाहा ॥ प्ये सूत्रतोऽर्थतश्च हादशांग दर्शनप्रभावकाणि वा शास्त्राणि चे अकुलगणंस, अन्नं वा किं चिकाउ निस्साणं । यदि वा तपोबन्धिसमन्वितत्वातपविधानेषु नानाप्रकारेषु
अहवा वि अजवइरं, तो सेवती अकरणिज्जं ॥ तपस्तु उज्ज्वमिस्सशति उद्यस्यामि उद्यम करिष्याम गणं वा गच्छ वा ( नईमुयत्ति ) सप्तम्यास्तृतीयार्थत्वाशीतिनिः
चैत्यकुबगणसधं अन्या किंचिवपुष्टमव्यवस्थित्यादिसूत्रोक्तैर्निः सारयिष्यामि गुणैःप्रवृद्धिं करिष्यामि स एवं सा
कृत्वालंबनमित्यर्थः । कथं नास्ति कश्चिदिह चैत्यादि प्रतिसंबनसेवी । एतैरनंतरोदितैरालंबनैर्यतनया नित्यवाममपि जागरूकः अतोऽस्मानिरसंयमोऽङ्गीकृतः । मानूश्चैत्यादिव्यप्रतिसेवमानो जिनाझानुलंघनात्समुपैति प्रामवेति मोकं सिद्धि वच्छेद इति अथचाय्यवैरं कृत्वा निश्रांततः सेवंते अकृत्य तस्मातीर्याव्यवच्छेदादिकमेव यथोक्तझानदर्शनचारित्राणां
असंयम मंदधर्मा प्रति गाथार्थः ११४ आव० अ०३॥ समुदितानामन्यतरस्य वा यदृषिजनकं तदावंबनं जिना- चेअपना किं, वइरसामिणो सुअपुव्वसारेणं । झावशाउपादेयं नान्यत् ॥ १४॥ .
न कया पुरिआइ तया. मुक्खंग सा विसाढणं ॥११॥ संप्रति सिसाधयिषितार्थव्यतिरेकदर्शनायाह ॥
टीका ॥ मकरार्थः सुगमः | भावार्यस्त कयानका.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org