________________
(४२०) आरोवसुह अभिधानराजेन्डः।
आलम्बण अनारोपसुखं मोह, त्यागादनुभवन्नपि ॥ आरोपप्रियलोकेषु, | हपरिणाहयुक्तता । शरीरसम्पदे, उत्त' अ०१॥ वक्तुमाश्चर्यवान्भवेत् ॥१॥ अष्ट० ॥
आरोहपरिणाहयुक्तता उचितदध्य विस्तारता इत्यर्थः स्या० आरोवसुह-आरोपमुख - न. आरोपजे सुखे-अष्ट। । गा॥ आरोविज्ज-आरोग्य-त्रि० आ-रुह- णिन् कर्मणि यत्- |
आरोहपारेणाहसंपा-आरोहपरिणाहसम्पन्न-पुं० शरीरसआरोपणीय, यथा मुखं चन्ड इत्यादौ मुखे चंद्रत्वमारोप्य।।
म्पदे । आरोहपरिणाहसप से यावि नवर, इह चारोहो वाच॥
दैर्य परिणाहो विस्तारस्ताच्या सम्पणेःचापि शब्दावन्यांगप्रारोबइ-पुञ्जिधा.-पुञ्जीकरणे-पुंजेरारोबवमाडौ ॥१०॥
सुन्दरत्वख्यापकाविति यन नच्यते लौकिकेरेपि यत्राकृतिस्तत्र
गुणा वसन्तीति।दशा॥ ति प्राकृतसूत्रेण पुंजरतावादेशीवा, आरोवश्वमालइ.पुजर पुंजयति प्रा०॥
आरोह-आरुह्य-प्रव्य आरोहण कृत्वेत्यर्थे (आरोहमुणिवणिपारोस-आरोप-पु.म्लेच्छजातिदे-प्रश्न घा.१॥
यामहग्यसागरयणपमिपुम्मं ) आरोहुमिति समारुह्य के
मुनिवणिजः दर्श। आरोह-आरोह-० आरुह. घञ्-प्राक्रमणे, नीचस्थानादू
आन-बान-न० श्रा-अल- पर्याप्तो. अच्-अनल्पे श्रेष्ठ वदेशगमने, अङ्क-रादिप्रादुर्भाव-शदच. गजवाजिनामुपरि
च त्रि. वाच० । प्राकृतोक्ते मन्वयके प्रत्ययभेद च। गमने दीर्घत्वे वाच. (आरोहो दिग्धतं) व्य.स.५ ॥ सत्त.
आल्घिल्लोल्लाअवत्समन्तत्तरमणामतोः ॥२॥ १५॥ प्रा.स भ. १ दशा ० ॥ उचितदैय-स्या. 19 । उच्छ्ये आरोहो
सहालो जमानो फमालो रसालो प्रा. व्या० । उक्तंच मतुयंनाम शरोरेण नातिदेयं नातिन्हस्वता अथवा आरोहः शरी
मिमुणे जह आने श्लं मण च मतुयं चेति-श्राव। रोच्चाय इति-वृ. । श्चत्वे च नितम्बे वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनीअमरः। सारमान वरारोहा, उजटः।मा
आलश्य-आसिंगित-त्रि० पारोपिते-चपा. अ०२। आविद्ध रोहनिबिम्वृहनितम्बबिम्बैः माघः वाच ।
जी प्र.४ ॥ परिहिते,कल्प। आरोहतात्यारोहः हस्यारोहादी, नि. चू. उ. ए॥ आनइयमानमनम-आल(सिंगितमान(मा)मट-त्रि आत्र आसाणय हत्यीय, दमगा जे पदमताए विणएंति ॥
गितमालमारोपितक् मुकुटो यस्य स तया तस्मिन् नपा०
भ.२ आगितो यथास्थानं परिहिता मासामुकुटा येन स परियहमेपच्छा, आरोहा जुकाबंमि ॥१०॥
तथा तस्मिन् कल्प. ।। मात्राच मुकुटरच मामुकुटं आलगि जे पढमं विणय गाहेति ते दमगा जे जवजोगासणेहि
तमाविद्धं मा सामुकुटं येन स आगितमाधामकटः । आविरूवावारं वा बहेति तो मंदा जुरूकाले जे भारुहंति ते आ
मालामुकुटे जी. प्र.४ (आबश्यमानम उमे) आस गितमालाम रोहा॥
कुटः कृतकपठे मासः आविहशिरसि मुकुट इति भावः॥ आरोहश्यन्व-आरोहयितव्य-त्रि० आरोपणीये, व्य. न.१
| आ.म. भ. श. ३ न.२॥ श्राराहग-आराहक-त्रि० श्रारुह. एधुल. आराहणफत्तरि. आकारियसना-आलंकारिकसना-स्त्री० चमरचंचाराजधाधाच० । हस्तिपके ( वरपुरिसारोहगसंपत्ताण अ.सयं नीस्थे सभाविशेष, आबंकारिका यस्यामक्रियत इति गया) तत्रारोहका हस्तिपकाः औ० ॥
स्था ग.५॥ आरोहण-आरोहण-न० आ० रुह ल्युट्रानो चस्थानादूर्ध्वस्या | आनंद-आनन्द-न० का विशेष, तत्रोदकार्डः करो यावता नगमन वाच॥ आरोहणार्थं नवयौवनेन कामस्य सोपान
| शुष्यति तत आरज्योत्कृष्टतः पंचराविदिवानि यावत्कालीन मिव प्रयुक्तम. कुमा. अइन्कुरादिप्रानावे च. पारुह्यतेऽनेन
समयपरिभाषय.बंदमित्युच्यते । विश०॥ करणे. व्य.सोपाने च.। आरोहण स्यात् सोपानम्. । अमरः भाटिय-आलंटिक-त्रि० आअदस्यानतिक्रमेण चरतीति । आवाच०॥
साइचारिणि, विशे०॥ आरोहणिज-आरोहणीय-त्रि. आरोहणं प्रयोजनमस्य अनु
आनंबण-आझम्बन-त्र आअम्ब्यतेऽवष्टायत दुर्गपर्वतादि प्र. आरोहणसाधने पदार्थ, पारुह. कर्मणि. अनीयर. प्रा
स्थानमधिरोहकामैरित्यासम्बनं दर्शन आश्रये (लंबणं च रोढुं योग्य हयादौ वाच ।
मे आया अवससं च वोसिरे ) आअम्बनं चाश्रयोऽवष्टंभ श्रा आरोहपरिणाह-आरोहपरिणाह-पुं. शरीरस्याऽरोहस
धार इत्यर्थः । आतु.। (आलंवणेण केण ) आबम्बन मः परिणाहः । शरीरोपसम्पदभेदे. व्य० २.५। आरोहप- त्यालम्बनम् प्रपतनाधारणस्थानम् तेनालबनेन केनचिदिति रीणाहो, आरोहो नाम शरीरेण नातिदैर्ध्य नातिन्हस्थता प श्राव(जो मरणदेशकालेन होई आझयणं किंचि)(श्रावं रिणाहो नातिस्थौड्यं नाति पुर्बलता अथवा आरोहः शरी. बनमाधारतूतं । तं०। (मोढासम्बण खमं) आसम्बनं हस्ता रोच्छ्यः परिणाहो बाह्वोर्विप्कंभ पती घावपि तुल्यो न द्याधार गर अधि०१ ( जमणेगत्थाबंबणमपज्जदासपारक हीनाधिकप्रमाणाविति । वृ०।।
चियं चित्तं)यञ्चितं यन्मनोऽनेकार्यालम्बनमनेकार्थप्रतिभासांप्रारोहो दीर्घत्वं परिणाहो विष्कं तो विशालता तत्र यावताऽ दोलितमिति विशे॥ आलम्बनेन चक्कुरादिज्ञानविषयेण प्रति रोहस्तावान् यदि विष्कंभो भवति तदा एषा नपसंपत् मादिनेति । पो॥ आलंबनं ब्धिा व्यतो गर्तादौ निमज्जश्राराहपरिणाहे ज्ञातव्या ॥ व्य. न०५॥
तोरज्यादि । जावतः संसारगर्तायां निपततां झानादि । वृध। आरोहपरिणाहजुत्तता-आरोहपरिणाहयुक्तत्ता-स्त्री० आरा घ. अधि. ३ नि. चु० उ.१ आविज्जति जं तमाखवणं विहं हो दैव्य परिणाहो विस्तरः तास्य तुल्याच्या यक्तता भारो- दवे वन्धि वियाणा नावे य णाणादि । नि.चू० । आवधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org