________________
पारोवणा अभिधानराजेन्द्रः।
ग्रारोवप्पिय कति भदा आरोपणाया उच्यते पंच तया चाह न्य० १०॥ मासिक्यारोपणा भवतिीतथा पंचरात्रिकभियोग्य मासिकच (पढवितिया) पविया कसिणाऽकसिण तहेव हाम्हमा शुद्धियोम्यं चापराधब्यमापनस्ततःपूर्वदत्तप्रायश्चित्ते सपंचरा लारोपणा पंचविधा पचप्रकारा तद्यथा प्रस्थापित्तिका स्था. बिमासिकप्रायश्चित्तारोपणात्सपंचरात्रमासिक्यारोपणाषद६ पिता करना हामहमाच । एषा पंचप्रकाराऽप्यारोपणा प्राय. एवं हिमासिक्यः ६ धिमासिक्यः ६ चतुर्मासिक्यः ६ चतुश्चित्तस्य । तञ्च प्रायश्चित्तं पुरुषजातेः कृतकरणादौ ययायोग्य विंशतिरारोपणाः तथा साईदिनदयस्य पक्कस्य चोपघातनेन मवसेयमेष गायासंकेपार्थः।
बघुनां मासादीनां प्राचीनप्रायश्चित्ते प्रारोपणा उपघातिकारो दामोमतामेव गाथां व्याख्यानयन्त्रयमतः प्रस्यापितिकादि | पणा यदाह॥ भेदचतुष्टयं व्याख्यानयति॥
अकेण निमसेसं, पुवकेणं तु संजुयं कालं । पट्टवित्तिया वहते, वेयावच्चट्टिया वितिया उ ।
देज्जाय बहुपहाणं, गुरुदाणं तत्तियं चेवत्ति ।। कसिमाकोसविरहिया, जहिज्कोसोसा अकसिणाओ। यया मासाई १५ पंचविंशतिका च साद्वादशवर्षे सर्व यदारोपितं प्रायश्चित्तं वहति एषा प्रस्थापित्तिका आरोपणा यो मीनने सार्कसप्तविंशतिरिति सघुमासाः। तया मासघ्याई धैयावृत्त्यकरणअन्धिसंपन्नः आचार्यप्रभृतीनां वैयावृत्यं कुर्वन् मासो मासिकस्यापक उन्नयमीलने सार्कोमास इति यत्प्रायश्चित्तमापनस्तस्यारोपितमपि स्यापितं क्रियते । यावत् मधुरिमासिकं २५ तया तेषामेव साईदिनध्यायनुघातनेन
यावृत्त्यपरिसमाप्तिभवति । द्वौ योगावेककासं कर्तुमसमर्थ गुरूणामारोपणा प्रानुघातिकारोपणा २६ तथा यावतो इति कृत्वा सा आरोपणा स्थापितिका । कृदना नाम यन ऽपराधानापन्नस्तावतीनां तजुकीनामारोपणा कृत्स्नारोकोषो न क्रियते । अकृत्वना यत्र किंचित् जोष्यते । हामहमा पणा तथा बहुनपराधानापन्नस्य षएमासांतं तेषु इति षण्मात्रिविधा तद्यथा सद्योरुपा स्थापिता प्रस्थापिता च तत्रेयं साधिकतपः कर्म तेष्वेवांतर्भाव्यं । शेषांतर्भाव्यशेषमारोप्यते सोरूपा ॥
यत्र सा अकृत्वारोपणेत्यष्टाविंशतिरेतच सम्यगनिशीवि उन्यायम ग्वायं, मासादितको नदिज्जए सव्वं । शतितमोद्देशकादवगम्यम् ॥ सम. २० स०॥ मासादी निक्खित्तं, जं सेसं दिज्जए तं तु ।।
प्रारोपणायाः स्थापनासंचयः पायच्चित्तशब्ने । उद्धात लघु अनुदातं गुरु यत् मासादिमासिकमादिशब्दात
तत्प्रतिपादके निशीयाभ्यनभेदे, च आरोपणा यत्रैकस्मिन् द्वैमासिकं त्रैमासिकं वा इत्यादि तप आपनस्तद्यदि सद्यस्त
प्रायश्चित्तऽन्यदारोप्यत शति प्रश्न हा०५ ॥ आष०॥ का दीयते न कालरूपेण तदा सा हामहमा आरोपणा स
बंधमोचने, प्रतिक्षेखने, च ( पक्खिया आरोवणा) कल्प०. योरूपा यदि पुनर्यन्मासादिकमापनस्तत् वैयावृत्यमाचार्या
पक्खिया आरोवणत्ति। कोऽर्थःपके २ संस्तारकदवरकाणाम
बन्धा मोक्तव्याः प्रतिमेखितव्याश्चेत्यर्थः । अथवाऽऽरोपणा दोनों करोतांति स्थापित क्रियते । तस्मिश्च स्थापिते यदन्यत् कोषमुद्घातमनधातवा पद्यते तत्सवमपि प्रमादनिवारणाथ
प्रायश्चित्तम् पके ग्राह्यं सर्वकानं वर्षासु विशेषतः। कल्प
प्ररूपणाभेदे, च विशे। मनुदघातं दीयते सा हामहमा आरोपणा ॥ स्थापिता प्रस्थापितायाः स्वरूपमाह ॥
तत्रारोपणा श्यं केत्याह॥ उम्मासादि वहते, अंतरे श्रावने जा उ आरूवणा ।
किंजीवो होज्ज नमो, वाजीवोत्ति जं परोपरो । सा होति अणुग्याया, तिनि विगप्पा उ चरिमा य ॥ अज्कारोवणमेसो, पच्चगणुजोगये मयारूवणा ॥ पाएमासिकं तपो वहन आदिग्रहणात् पांचमासिकं चातु- किंजीव पथ प्रवेनमस्कारः नमस्कार एव वा जीयो भवति मासिकं त्रैमासिकंवैमासिकं वा वहन् अंतरा यदन्यदापद्यते यत्परम्परावधारणादभ्यारोपणं पर्यनयोजनं एष पर्यनुयाग उघातमनुद्घातं वातस्याप्यतिप्रमादनिवारणार्थमनुग्रहकरने प्रारोपणा मता सम्मतेति ॥ श्रा०म०॥ प्रा. चु.॥ न चानुद्घातं यत् प्रारोप्यते एषा हामहमा आरोपणा | आरोवणापायच्छित्त-अारोपणापायश्चित्त-० आरोपणमेप्रस्थापिता । पते यो विकल्पाश्चरमाया हाम्हमायाः कापराधप्रायश्चित्तेपुनःपुनरासेवनेन विजातीयप्रायश्चित्ताभ्या अथवा श्मे यो विकल्पाः ॥
रोपणमारोपणा यया पञ्चरात्रिन्दिवं प्रायश्चितमापनः पुन सा पुण जहन्न ठक्कोसा, मज्झिमा तिनि वि विगप्पा । स्तत्सेबने दशत्रिन्दिवं पुनः पंचदशरात्रिदिवमेवं यावत् मासो उम्मासा वा, जहम्मुक्कोसजे मज्के ।
षएमासान् ततस्तस्याधिकं तपो देयं न नवत्याप तु शेषतसा हाहमा आरोपणा त्रिविधा । तद्यया जघन्या उत्कृष्टा
पांसि तु तत्रैवान्तर्मवनीयानि श्ह तीर्थे षएमासान्तत्वात्तपस मध्यमा च पते त्रयो विकल्पा हाम्हमाया प्रवति । तत्र
शति उक्तञ्च । गुरुका मासो जपन्या परमासा गुरुच उत्कृष्टा पतयोहयो पंचाईयारोवणे, नेयव्वा जाव होंति बम्मासा । योमध्यये गुरु द्विमासादयो गुरुमासपंचकर्पयताएषा जघन्यो- तेग परमासियाणं, गएडवरि कोसणं कुज्जत्ति ॥ स्कृष्टा हामहमा सा चतुर्विकल्पा तथा मासिकगुरकं
आरोपणायाः प्रायश्चित्तमारोपणाप्रायश्चित्तं । प्रायश्चि त्रैमासिकं गुरुकं चातुर्मासिकं गुरुकं पांचमासिकं गुरुकमिति ॥
त्तभेदे । स्था० वा.। प्रायारपगप्पशब्दे आचारप्रकल्पस्याष्टाविंशतिनेदप्रतिपाद कंसूत्रमुक्तम् । तट्टीकायामारोपणाभेदा इत्थं ॥
आरोवाणिज्ज-आरोपणीय-त्रि० आरुह-णिन्-अनीयर्नत्र क्वचित् ज्ञानाद्याचारविषये अपराधमापनस्य कस्यचित् | अारोपाहे, पारेराप्ये वस्तुनि-चाच०॥ प्रायश्चित्तं दत्त पुनरम्यमपराधविशेषमापनस्ततस्तत्रैव प्राक्तने आरोवप्पिय-आरोपप्रिय-त्रि० आरोपो मिथ्योपचारः प्रियो प्रायश्चित्ते. मासवहनयोग्य मासिकं प्रायश्चित्तमारोपितमित्येवं यस्य स आरोपप्रियः मिथ्योपचारप्रिये, ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International