________________
( ४१८) श्रभिधानराजेन्द्रः |
आरोवणा
राजाज्ञाख न तो राजप्रयुक्तदंडस्येव भगवदाज्ञाखं मनतः संसा रकस्य प्रवृत्तेः ॥
पनमेव चान्यपिकतं भावयति ॥
जो जया पत्यिवो होश, सो तया धन्नपच्चगं । परिक्षेणं, वाहारी य दंए ।
वे
यो यदा पार्थिवः पृथिवीपतिर्भवति स तदा स्वकाले धान्य प्रस्थकमन्यं स्थापयति तस्मिथ स्थापित थे परिशेति पुरातनेनोपलक्षणमेतत् स्वमतिपरिकल्पितेन व्यवहरति तानूतथा व्यहरतो दंश्यति । एवं तीर्थकृदपि भगवान् यो याव प्रमाणमुत्कृष्टं तपः कर्म को कुर्वन् तपः पम्परिमाणं स्थापयति स स्वतीतायमाणन्दधिकं तपः काव्यचतः संसारयति । तस्मात्तस्य तीर्थे तायमाणमेव व्यवहर्तव्यमिति ॥
अथ कस्य तीर्थे कियत्प्रमाणं तपः कम्मेत्यत आह ॥ सच्चरं तु पदमे, मामगाड मासि हो । उम्मापच्छिमस्त माणं जशियं तु कोर्स ॥ प्रथमे मतीर्थकरकाले मानं तपः कर्म्मपरिमाण भ पितं सेवासमेव तुरेकारार्थः मध्यमकानां द्वाविंशतितत तप कर्म परिमाणमुत्कृष्टं भवत्यष्टमासप्रमाणं पश्चिमस्य तु. भगवतो वर्धमानस्यामिनः तपः कर्म परिमाणम णितमिति । षण्मासाः । अत्रैव भूयः शिष्य (शंकामाह ॥ पुणरविचाएइ ततो, पुरिमा चरिमा विसमसोही या । किह सुज्जंती तेल, चोयगण मोसुण सुवोत्थं ॥
एमनंतरो सूरणानिदिते पुनरपि शिष्योदयति ॥ यदि न ततः पूर्वा मादितीर्थकर यतिनमा पश्चिमतीर्थकर तीर्यवतनो विषमशोधिका विषमप्रायश्चिता भवन् । ततः कथं ते विषमशोधिका श्रविशेषेण शुध्यति । सर्वात्मना युद्धमासादयंति न खघु कारणवैषम्ये कार्यवैषम्यं दृष्टमत्र तु विषमं प्रायश्चित्तं वशांधिस्तु सर्वेषामप्यविशेपेण तु ततो दुः तुल्या
वैषम्ये कारणं यथा च कारणविषमतायामपि तुझ्या विशोधिस्तदेततिधिपादयिषुः प्रथमतः प्रायश्चिसपन्ये कारणममिभिरिदमा योगत्यादि देखोदक! प
रिन् प्रायश्चित्तवैषम्ये इदं वक्ष्यमाणं कारणं वक्ष्ये तथ यक्ष्यमाणमवदितमनाः प्रतिज्ञातमयदितमनाः शृणु। प्रतिज्ञातमेव निर्वाहयति । कासनिया, देवचचर्मपुरि
तदयंत जागहीणं, कमेण जा पच्छिमो अरिहा || पुरि पूर्वेककालस्य स्निग्धता हेतु प्राणिनां देव शरीर तदिष्टं ततो धृतिय च आसीत् तत् अवसर्पिणी कालस्य तथा स्वजावतया यत् क्रमेण प्रतिक्षणमनंतभागहीनं तत् ताददायात पाय
जगामानस्वामी ततः शारीरस्यति लस्य च विषमत्वात् विषमं प्रायश्चित्तं । तथा चाह । सच्चरेणाविनता आति जोगाण हाली वि
मि । जेया विधिज्जादिप्रणोववेया, तम्मया सोहय एतएवि ||
तेषामादितीर्थ करतीर्थवर्तिनां साधूनां विविधे बजे शारीरे
Jain Education International
आरोवणा
बजे धृतिप्रत्यंतमुपचयं प्राप्ते सति संवत्सरेणाऽपि संयप्रमाणमपि तपः कुर्वतां नागानां संयमव्यापाररूपाणां हानिरासांत मध्यवर्तिनां धमेणानंतभा गीलम पश्चिमती करतीर्थयातिनामत्यंतहीनमतो मध्यमकानां संवत्सरप्रमाणे तपः कुर्वतां महती योगदानिरिति तेषाममासिकाएं तपः कन्ययस्यापितमपक्षिमीकर तदपि कुर्वतां योग हानिः पापमासिक तप कम्मे प प्रायश्चितवैषम्येकारणं संप्रति तुल्यांवि धिं प्रतिपादयति । ये चापि मध्यमतीर्थकर तीर्थ वर्तिनश्च धैर्या धनुपेता धर्मेण पूर्ति दिशात सहनवलप
दोनुपपेताः तपति तानपि तता पा आदितीर्थंकरी वर्तितव धम्मौऽशरत्वादिकस्यनावो येषां तद्भावस्तता सा शोधयति यम भावना अन येना निगृहितवीर्यतया यथाशक्ति तपः कर्मणि प्रवृत्तिविशेोधिरांतरकरणं तच्च बाह्यतपः कर्म पवित्रम्येऽपि सर्वेषामय्यावेशितः सर्वेषांत्या विशोधि युकं चैतत् तथादि प्रथमती करतीर्थेऽपिनसां देवांच समानमथ च सर्वेषामप्यशवभावतया प्रवृत्तेस्तुल्या विशोधि रेमपावनीयात्यदोषः अत्रैव निदर्शना
।
पत्यगा जे पुरा आसी, हीणमाणात येणा । माणमाणि धन्नाणि, सोहिं जाणितद्देवय ॥ ये पुरा पूर्वे काले प्रस्थका आसन् । ते कालदोषतः क्रमेण हीना हीनतरा जायमाना अत्यंतहीन माना जातास्तथापि धान्यानि माननानि प्रस्थकादिपरिमाणपरिच्छेद्यानि तथैव संख्या व्यवहारस्य सर्वदाऽ प्यविशिष्टत्वात् । एवमिपिम्येपि भावभावेन तक कम्मैचि प्र चिरांतरकारणं सर्वेषामप्यविशिष्टमात शोधमपि द स्यापि शब्दार्थस्य निमत्यात्। तथैच चान्यानां प्रस्थक परिच्छेद्यतामिव तुल्यां जानीहि । प्रस्यकदृष्टांतेन सर्वत्र तुल्यां विशोधिमभ्यस्येति प्राचः । वजारोपण प्रायश्चित्तम् ॥ व्य. व. १ ॥ आरोप पञ्चविधा । स्था० ग० ए । आरोवा पंचविदा पाता महापलिया उचिया कसिया कसिणा हारुहमा ।। आरोपणोक्तस्वरूपा तत्र ( पविर्यात्त ) बहुस्वारोपितेषु यन्मासगुर्वादिप्रायश्चित्तं प्रस्थापयति वोदुमारजते तदपे या प्रस्थापितत्युक्ता ॥ १ ॥ ( उपियति ) यत्प्रायस्त्रितमापस्तस्य स्थापितं कृतं न वाहयितुमारब्धमित्यर्थः ॥ यदि वृत्यकरणार्थ तकि यदन शांति वैयावृत्य कर्तुं वैयावृत्यसमाप्तौ तु तत्करिष्यतीति स्थापितोच्यत इति ॥ मयत कोपस्त्वयमिह तीर्थ परमास तमेव तपस्ततः पष्णां मासानामुपरि यान् मासानापन्नोऽपराधी
कृपणमनारोपणं प्रस्थ चतुः सेतिफतिरिक्त धान्यस्येव काटनामित्यर्थः । उपाभावेन सा परिपुर्णेति स्युच्यत इतिभावः ३ अकृत्स्ना तु यस्यां परमासाधिकं जायते तस्या हि तदतिरक्तादनेनापरिपूर्णत्वादिति ॥ ४ ॥ ( हामहकेति ) यल्लघुगुरूमासादिकमापन्नस्तत्सद्य एव यस्यां दीयते सा हामहको कति एतत्स्वरूपं च विशेषतो निशीथविंशतिसमादेशकादयमिति
For Private & Personal Use Only
www.jainelibrary.org