________________
आरुगबो हिलान
स्प नाव आरोग्यं सिदः प्रणीत रोयोधिज्ञानः 1 मोती कित्तिय वंदिय महिया, जे एलोगस्स उत्तमा सिधा । आरोग्यधोदिझानं समाहिपरमं दि . २ प्र.
रोगस्य भाव आरोग्यं सिद्धत्वं तदर्थ बोधिलाभ आरोग्य बोधिलाभः प्रेत्य जिनधर्मप्राप्तिबोधित्रानोऽानवीयते। सचाऽनि दानों मोहाय प्रशस्यते इति । २. समादिवरमुदितु) इत्यारोप बोधितानस्य प्रार्थनयुक्तत्वं (णियाण ) शब्दे व्याख्यास्यते ॥ आरु (रो) गादियानाइत्यणाचित्-आरो ग्वोधिप्राजादिमार्थनाचित्तस्य त्रि० भारोग्यवाधि
भरोमानोवानं समादिवरमुत्तमं दिवं रूपा या प्रार्थना तत्प्रधानं यश्चित्तं मनस्तेन तुल्यं समानम । तथाच पञ्चाशके - तपोऽधिकृत्य आरोग्गबोहितानाश पत्थण चित्ततुति, पंचा वृ. १९
आरु () गसाग आरोग्यसापक त्रि० आरोग्यनि ष्पादके, ध. अ. १
आरुस्स - आरुष्य - अव्य० कोपं कृत्वेत्यथें, ( आरुस्स विज्ऊंति तू देणपिठे ) सूत्र . १ अ. ५ ( आरुस्स विकिकाओ सो ) आरूप्य क्राधं कृत्येति सूत्र० . १ . ५ । आरुहरुआ रुपया० प० अदि-सक धरो आरुहेश्वरी अ. ४ वा इतिप्राकृतसूत्रेणादेरेताचा. देशौवा च वनग्गर- आरुहश्-प्रा० । चरति बग्गनि आरु हत्तित्ति एग निश् च्. उ. १८ ॥ आरुहमारा आरोहयत्रि आरोहणं कुर्वति श्रामाणे या ओरुहमाणे वा स्थाग. ५
अभिधानराजेन्द्रः ।
आरू - आरू - पु० ऋ. ऊ णिच्च पिंगलवणे आरुशब्दायें कर्करादीचा सायां क ( आ ) हिमाचल प्रदिपभेदेवाच ॥ आरूढ - आरूढ ० रुह कर्त्तरि क्त-वाच । श्राश्रिते ( तव नियमनाणरुखं आरूढो केवली श्रमियनाणी ) विशे० ॥ श्रारूढ आश्रित इति आ. चू. प्राप्ते, (आरूढाः शूरूभुमिकाम् ) आरूढाः प्राप्ताः अ० ( आरूढेप / उपाहिंच) पिं० । मत्तं च गंध वासुदेव जग आरुटो सोदर अयि सिंर कामणी जहा (सिया पर्ण तो समारुढो) ६०
अ. १२
-
आरुडस्यारोह- आरुहस्यारोह- पु० आरुदमहामाचे ( आरूढ हत्थारो हे) आरूढा हस्यारोहा महामात्रा येषु ते तथा । विपा० अध्य. २ आरेग-आरेक पुं०रिपत्र अतिरेकेच.
Jain Education International
वाच० ॥
आरेगा-आरेका स्त्री० इकायाम (विजाहेतु विसोत्तियं ) आचा० विहाय परित्यज्य विस्रोतसिकां शंकां सा च विधा सर्वशंका देशशंका व तत्र सर्वशंका किमस्यार्हतो मागौन येति किं विद्यन्तेऽप्रकायादयो जीया विशेष्य तु स्पष्टतनात्मविद्यन्ते त arrearsarai विहाय सम्पूर्णाननगाग्गुणाननुपालयेत
रोवणा
आचा० ॥ ० १ ० २ ॥
प्ररेण अव्ययं आरादित्यर्थे ० ॥ आरो-उस-या पर
सेकसो
उसे मणिपुल आगुजोद्धारोषः ॥ ४ ॥ १०१ ॥ इति प्राकृ तसूत्रेणोहसराय इत्यादेशः । श्रारोअर उलस प्रा० ॥ आरोव-आरोप- पुं० आरुप णिच्-करणे ल्युट् श्रन्यपदार्थेऽन्यधर्मस्यावभासरूपे मिथ्याइने - वाच०
अन//सुखं मोह, त्यागादनुभवन्नपि । आरोपप्रियलोकेषु कुमाश्चर्यवान् भवेत् ॥ ७ ॥ ष्ट ॥ ४ ॥ आरोपण-आरोपण -- भारोपशब्दार्थे, आरोहणासम्पादने च. आता पणमन्यताम्] कुमा० रघुः वाचः ॥
"
आरोवणा - आरोपणा- स्त्री० आरोप्यतइत्यारोपणा । प्रायश्चित्तभेदे व्य० आरोप्यतेऽति बारोपणा । प्रायाधितानामुपर्युपर्य/रोपणं यावत् परमासाः परतो वर्धमानस्वामितीथें आरोपणायाः प्रतिषेधात् ॥ व्य० उ० १ ॥ सांप्रतमारेपणाप्रायश्चित्तमाह ॥
पंचादी आरोवणा, ने यव्वा जावहुति छम्मासा । ते पणगादिया, वण्ड वरिसो ज्जोसणं कुज्जा ॥
रात्रिंदिवपंचकादारज्यारोपणापंचादिः । रात्रिंदिवपंच कादिका आदिशब्दादशचाविशति रात्रि दिवमा सिकादिपरिग्रहा ज्ञातव्याः । तावद्यावत्षण्मासा भवंति नाधिकं यत एवं तेन प्रकारेण तेषां पां मासाना मुपरि ( पणगाश्या णंति ) रात्रिं दिवपंचका दीनां ज्योषणापनयनं कुर्यात् । पण्मासाना मुपरि य दापपद्यते प्रायश्चित्तं तत्सर्वं त्यज्यते इति भावः । उक्तं च चूर्णी (साप बावजतं सव्यध हिज्जरति ) अत्र चोदक आह । किं कारणं न दिजर बम्मासाणं परतो न आरुवणा । भणइ ण मोजं कारणाज्जोसिया सेसा । पपमासानां परत आरोपणा प्रायश्चित्तं न दयिते । अत्र किंकारनमः प्रतिपचनमादजं कारणंतिनिमित्तकारण देतुपु सर्वा विभक्तय शर्त वचनात् अत्र हेतौ प्रथमा । ततोऽयमर्थः । येन कारणेन परमासानां परतः शेषाणि रात्रिदिवपचकादीनि प्राधितानि तानि तत्कारणं पुनरिदं वयमाणमिति गुरुर्भणति । सच कारणं दर्शयति ॥
आरोप निष्पनं मत्ये जिणेहिमुकोसा। संतस्त्र उतिरथं वचहरणं धनपिगं च ॥
पत् जिने स्वस्थकाला तपः कर्म से तस्य यकाराध सिंच योजनीयस्तदेव तावत्प्रमाणमेवारोपणानिष्पन्नं तपः कर्म्म व्ययति इति व्यवहरणं बहुवचनात्कम्मेन्द्र यमिति भावः । किमिवेत्यत आह । धान्यपिटकमय धान्यस्थक व किमुक्तं भवति । येन राज्ञा यो धान्यप्रस्थकः स्थापितस्तत्काले स एव व्यवहर्तव्यो न पुरातनो नाप्यन्यः स्वमतिपरिकल्पितस्तथा भगवताऽपि तीर्थकरेण येन नद्मस्थकाले यावत्प्रमामुत्कृष्टं तपः कम्मं कृतं तस्य तीर्थे आरोपणानिष्प नं प्रायश्चित्तमपि तावत्प्रमाणमेव व्यवहरणीयं नाधिकमन्यया
For Private & Personal Use Only
www.jainelibrary.org