________________
(४१६ ) अभिधानराजेन्द्रः !
आरिय
मारि (य) आारित - त्रिसविते-आरितो आर्यरितो सेवि तथा एगति - प्रा. चू. । आकारिते. श्रारिओ आगारियो स्सरिओ वा एगति आव ० ॥
मारित. आर्ष- त्रि० विवाहदे, गोमिथुनदान पूर्वमार्ष इति. घ० सं० ॥
प्रारु (रो) - आरोग्य - न० अरोगस्य नावः प्यञ् रोगशून्यत्वे, रोगाभावे, उत्त० अ.२७ ॥
आरोग्य सति यदव्याधि, विकारा जवंति नो पुंसां । तर्म्मारोग्ये, पापविकारा अपि ज्ञेया ॥ ८ ॥ टी० ॥ आरोग्ये रोगानावे सति ज्ञायमाने यद्वदिति यथा व्याधिविकारा रोगविकारा भवंति नो पुंसामारोग्यवतां तदिति तथा धर्मारोग्ये धर्मरूपमारोग्यं तस्मिन्सति पापविकारा अपि वक्ष्यमाणा न नवतीति विज्ञेया षो० वि.३ ॥ नीरोगतायाम् उत्त० अ. ३ ॥ आरोग्यं नीरूजत्वं प्राक्तनसहजरपातिकरोग विरहणम् । पो० विव. ३ स्था० वा. १० । आरोग्गसारियं मासत्तणं सवसारियो धम्मो विज्ञानिच्छि
सारा सुहाइ संतो ससाराति १ । दोषाणां समत्वं चारोग्यम् "तेषां समत्वमारोग्यं कयवृद्धी विपर्य्यय" इतिवचनात् नं० । भावतः सम्यक्त्वे मोके च लोकोत्तरतत्वप्राप्तिमधिकृत्य श्रद्यं भावारोग्यं बीजं चैषां परस्य तस्यैव | आदौ - नवमाद्यं भावारोग्यं भावरूपमारोग्यं तच्चेद् सम्यक्त्वं तदूपत्वाल्लोकोत्तरंतत्वंतत्प्राप्तेर्बीजं चैषां लोकोत्तरत्वसंप्राप्तिः परस्य प्रधानस्य तस्यैव नावारोग्यस्य मोकलकणस्य राग छेपमोहानां तन्निमित्तानां च जातिजरामरणादीनां भावरोगरूपत्वादिति.
वि. ४ । अरोगस्य नाव आरोग्यं सिद्धत्वे ० अधि. 12 आव० ॥ आवाधारहिते त्रि. कल्प. । ज्वरादिवर्जित, आरोग्गा अरोगा ज्वरादिवर्जिता इति स्था० वा. ४ ( आरोगारोग्गं दारयं पाया ) आरोग्या आबाधारहिता सा त्रिशला आरोग्यं आधारातम् | कल्प | जां रयणि तिसता खतिपाणी समणं जगणं महावीरं आरोभारोग्यं पया । श्राचा० अ. ४ ।
गदिय - आरोग्यद्विज पुं० उज्जायनी वास्तव्ये द्विजे ।
तत्कथाच ध० र. ॥
पुरी उज्जेणी, सक्कवित्तूसिया हरितणुव्व । किंतु गयलक्खकालिया, बहुसंखसिरीइ जवगुढा || १ | तत्यात्थ देवगुत्तो, विप्पो गर्त्तिदियो पवरगुतो । सुविहिअसदाणंदा, नंदानामेण तस्स पिया ॥ २ ॥ जाउता जमप, निरोगेहि मुच्चए नव ।
यिनामो रोगुत्ति, चैत्र सो विस्सुओ जाओ ||३ ॥ कश्या तिस गेले, जिक्रखत्यं कवि वरमुत्तो । पामिनं सुयं पाए, माहणेणं इमो जाओ ॥ ४ ॥ रोगोवसमोवार्य, इमस्त पदुकहमुकारुन्नं । सेससुया तेहि, कहा न कहिज्जइ इयमुणी आह || तो ते मऊ, सह नियपुत्त्रेण गंतुउज्जाण । नमिकण तयं पुट्ठो, एवं सो महरिसी आह ||६| पावाओ होइ दुक्खं तं पुण धम्मो नासए खिप्पं ।
Jain Education International
For Private
आरुग्गबोहिलाभ
जलणपतिं गेहूं, सलिलपवाहेण विज्जाइ ॥ ७ ॥ धम्मेण सुवम्मेणं, सिग्धं नासति सयलदुक्खाइ ।
या रिसाइ नियमा, नयमा न य इंति पुणो परन वे वि ॥८॥ इय सुणिते बुधा, गिहत्यधम्मं दुवे विगिएहति । धम्मो सो माह, पुतो जाओ विसेसेण ॥ ए ॥ धारिज इतो सायरो, कलोल भिमकुल सेलो ।
अनं मनिम्मिय सुहामुहो दिव्वपरिणामो ॥ १० ॥ इचा विलयंतो, रोगायंके सहे संयमियो । सावच दिविग्गिं माणसा वि न पच्छ कयावि ॥ ११ ॥ अहहरणादधमुत्त, संसिन सो कयावि तो इच्छा । पत्ता असता दुबे सुराविज्जरुवधरा ॥ १२ ॥ जयंति इमं बालं, पणे मोजई को किरियं । तस पाणहि पुढं, सोकेरिसया इमो बत्ति ॥ १३ ॥ मोहो पढमे, पहरे चरिमे ओजन्नसुरपाणं । नवणीयं जयं कूरं, निसि सह पियएण त्तव्त्रं ||१४|| तो दियतेतं इमेसि एगंपि नेव पकरेमि । वांगी चित्तो, जीववदो तह पु.को चेव || १ || उक्तंच ॥ मये मांसे तयाकोडे तक्रान्नीतेनवोद्धृते । उत्पद्यते विजयंते, तद्वर्णाः सूक्ष्मजंतवः ।। १६ ।। विजेहि तभोजओ, देहसिणं धम्मसाहणं जहं । जह वा तह वा मनणिय, पत्यापत्यन्नमायर ||१७|| तयाचोक्तं सव्वत्य संजमसंजमानो, अप्पा, मेव रक्खिज्जा । मुचइवाया, पुणोविसोही नया विरई ॥ १८ ॥ सोहन सोही, पावी करिस्स एओएयं । किंकरs पढमं पिटु, नदा कद्दमफरिसणं च ॥ १७ ॥ यस या हितित्तेण वि जणियो विन जाव मन्नए एसो । ताते पमुश्यचित्ता, अमरा पर मंतिनिय सरूवं ॥ २० ॥ काहे सकपसंसं, नीरोग को इमो तेहिं । तुझे से सयणगुणणे, राया पुलयकि जाओ ॥ २१ ॥ तं पाहणा, जयपथमं जइ धम्ममाहप्पं । बुधा बहवे जीवा, वयपाल ए उज्जया जाया || २२ ॥ तप्पन इमो लोए, आरुग्गदिओति विसुओ जाओ । पानिज, कमेण सुनावणं एसो ॥ २३ ॥ एवमारोग्यविप्रस्य वृत्तंवरं । धीरधर्म्मात् श्रुत्वैतच्चमत्कृत्परं व्यलीका निशम्य प्रकंपां सदा पालयध्वं व्रतानि स्फुरसंपदाः ॥
आरु ( रो ) ग्गफल - आरोग्यफल —त्रि आरोग्य साधके ( अतिहारोम्गफलं, धो ऽहं जेणिमं णायं ) पंचा वृ. १५ ।
आरु ( रो ) ग्गवो हिलाज - आरोग्यबोधिलाज – पुं आरोग्याय बोधिलाभ आरोग्यबोधिलानः श्राव । श्ररोग
Personal Use Only
www.jainelibrary.org