________________
आराहणा अभिधानराजेन्द्रः।
पाराहियसंजम पक्खिने दफमाण दद्वेत्ति वत्तव्यं सिया हंता जगवं ! आराहणाय मरणं तित्ति आराहणाए ) मरणकासे योगाः चिजमागे जिससे जाव दहात्त वत्तव्वं तिया सजहानाम ए संगृह्यन्ते तत्रोदाहरणं प्रति गायापश्चा:माह भाराहणार केइ पुरिले वत्यं अहतं धोयं वा तं ग्गयं वा मंजिट्टदो
मरुदेवा ओसप्पणिए पढमसिका ॥
आसीत्पुर्या विनीतायां, नूपतिर्भरतेश्वरः॥ पीए पक्खिवेजा से गुण गोयमा ! मवि वप्पमाणे
श्रुत्वा विभूषितं तं च, मरुदेवाऽज्यधादिदं ॥१॥ नक्खित्ते पक्खिप्पमाणे पक्खित्ते रज्जमाणे रत्तेत्ति वत्तव्वं त्वत्पितापीही त्यक्त्वा, विनूषामेककोऽनुमत् ॥ सिया हंता जगवं ! नवित्तमाणे उक्खत्ते जाव रत्तेत्ति
उवाच जरतः क्वासौ, भूतिम तस्य यादृशी ॥२॥ वत्तव्वं सिया से ते गडेणं गोयमा! एवं बुच्चा आराहए
चेन्न प्रत्योषि तद्यामो, निर्ययौ भरतेश्वरः ॥
मरुदेवीं करिस्कंधे, ऽधिरोप्य प्रचसनिधौ ॥३॥ नो विराहए || न० श० ७ उ ।
श्रुत्वा समवसरणे, देवेन्योस्याः स्तवं मनोः॥ निग्रन्थप्रस्तावादिदमाह ॥
आनंदान:शा नीलो, गतोऽपश्यरप्रनोः श्रियं ॥४॥ निग्गयं चणमित्यादि ॥ इह चशब्दः पुनरर्थस्तस्य घटना चैवं अयाचे भरतो मातः पुत्रनूषा विलोकिता॥ निर्ग्रन्थं कनियिाम्पातप्रतिझ्या प्रविष्ट पिएमादिनेोपनिम कुतो ममेशी साय, चिंतयंतीप्रमोदतः॥५॥ न्त्रयेत् तेन च निर्ग्रन्थेन पुनः ॥ अकिञ्चट्टाणेति॥ कृतस्य कर- विवेशापूवकरणं, जातिस्मृतिरनूननु ॥ णस्य स्थानमाश्रयः कृत्यस्थानं तनिषेधोऽकृत्यस्यानं मूगुणा वनस्पते यदुवृत्ता, करिस्कंधजुषोऽप्यथ ॥६॥ दिप्रतिसवारूपोऽकायविशेषः (तस्स पंति) तस्य निग्रथ उत्पन्नं केवलं मनु, प्राप प्रथमसिहतां ॥ स्य संजातानुतापस्यवं नवति एवं प्रकारं मनोभवति पयस्स ईदृगाराधनायोगा, जायते योगसंग्रहः॥ ७॥ आ 0 कया। गणस्सत्ति) विनक्तिपरिणामादेतत् स्थानमनन्तरासबितमा. मोकाराधनहेतुत्वादाराधना. आवश्यके. आवश्यकस्यैका सोचयामि स्थापनाचार्यनिवदनेन प्रतिक्रमामि मिथ्या दुष्कृत- र्थिकान्यधिकृत्य (नाओ आराहणामग्गो) अनु०॥ दानेन निन्दामि स्वसमकं स्वस्याकृत्यस्थानस्य वा कुत्सनन आराहणालिमुह-आराधनाजिमुख- त्रि० आराधनाया गहें गुरुत्तम कुत्सनेन (विटामिति) वित्रोटयामि सदबन्ध
सम्पूर्ण मोकमार्गानुपासनाया अभिमुखः सम्मुखः कृतोद्यम सिनन्धि विशोधयामि प्रायश्चिताज्यपगमेन अकरणतयाऽकर
श्त्यर्थः आराधनायां कृतोद्यमे. पा॥ णेनान्युत्तिष्ठाम्यज्युद्यतो भधामीति ( अहारिहंति ) यथाई
अराहणी-आराधनी-खी०आराध्यतेपरलोकापीम्या यथावद योचितमेतञ्च गीतार्थतायामेव जवति नान्यया (तियति) समीपं गत शति शेषः (थेराय अमुहा सियत्ति ) स्थविराः |
भिधीयते वस्त्वनयत्याराधनी. द्रव्य नावभाषानेदे ( आराह पुनरमुखानिर्वाचः स्युर्वातादिदोषात्ततश्च तस्याःोचनादिप.
जीओदव्वे सच मोसाविराहणी होर) दश० अ०७॥ रिणामे सत्यपि नालोचनादिसम्पद्यत इत्यतः प्रश्नयति। आराहणावत्त-आराधनोपयुक्त-त्रि० आराधनया उत्तमा (सेणमित्यादि) आराहपत्ति मोकमागऽस्याराधकः शुद्धश्त्यर्थ
प्रतिपत्त्या आराधनायां वा उपयुक्त उद्यतः सावधान आरा मावस्य शरुत्वाङ्गवति चालोचनागरिणता सत्यां कयश्चित्त
धनोपयुक्तः आराधनयोपयुक्ते. आराधनायामुपयुक्ते च (आ दप्राप्तावप्याराधकत्वं यत उक्तं । मरणमाश्रित्य आखायणापरिण
राहणोवउत्ते विततो भाराहगो हो३) आतु०॥ भोसम्म सपट्टिओ गुरुसगासे ॥ जर मर अंतराविय तहा
पाराहिता-आराध्य अव्य ० सेवनं कृत्वत्यर्थे, ( पाराविशात्त भावाओत्ति ॥ १॥ स्यविरात्मभेदे न चह है हिता आणाए अनुपासश्त्ता) आराध्य ययोक्तोत्सर्गापवा भमुखसूत्र के कागतसूत्रे इत्यवं चत्वारि सम्प्राप्तसत्राणि दनयविझानेन सेवनं कृत्वेति-वत्त . अश्य सम्पाद्येत्यय, सम्प्रारुमत्राएर प्येवं चत्वायव एवमेतान्यो पिएमपातार्थ पं. व. ॥ कल्प ॥ गृहपतिकुने प्रविष्टस्य एव विचारतूम्यादावष्टा एव ग्रामग श्राराहिय-आराधित - प्रा.राध-णिच त सेविते, वामनेऽष्टाचवमेतानि चतुर्विंशतिसत्राणि । एवं निग्रन्थिकाया संपादित, पं. व. सम्यक्पासितति । आतु । सम.॥ अपि चतुर्विशतिसूत्राणीति अथानालोचित एवं कथमाराधक परितोष प्रापिते-(पाराहितो रजसपट्ठबंध कासीयरायानदुव इत्याशङ्कामुत्तरं थाह ॥ सकेणामित्यादि ॥ तणसूययत्ति तृणा- कवरस्स)आराधितः केनाऽपि गुणविशेषेण परितोषं प्रापित ग्रंबा ॥ ग्जिमाण जिम्नेत्ति ॥ क्रियाकाप्रनिष्ठाकालयोरभेदेन इति-वृ ० ( हरिणगमसिं देवं भत्ति बहुमाणेणं आहिया) प्रतिकणं कार्यस्य निष्पत्तश्विद्यमानं निमित्युच्यते एवमसा आ. म. अस्त्रमिते, (जह चेव व मोक्त्रफला आणा. आराहि वालोचनापरिणती सत्यामाराधमा प्रवृत्तं आराधक पवेति ॥ आ जिणिदाण) पं. ब. ॥ निष्ठां मीते,-अहिंसासवणं प्रथम अहयं वत्ति ।। अहतं नवं (धोयंति) प्रकासितं ॥ तंतुम्गुयंति
संवरहारमधिकृत्य ( प्रारहियं आणाए,) आराधितमेनिरव तत्रोक्तं तुरीवेमादेरत्तीर्णमात्र ॥ मंजिहदोणीपत्ति ॥ मांजिष्ठ- प्रकारनिटांनतमिति - प्रश्न सं. हा.(आराहिया विरागजाजने ॥ न. टी.॥
भव) एमिरेव प्रकारेः सम्पूणैर्निष्ठां नीता भवतीति. स्था० आराधकत्वावराधकत्ववक्तव्यताऽऽराधकशब्दे माथिनोना
ग. ७ (आराहियं पयारेहि सम्ममाहं निविय) आरा स्त्याराधनति प्राबोयणाशब्दे शीलसम्पन्नश्रुतसंपन्नादीनां
धितञ्चव एभिरव प्रकारनिष्ठां नोतमिति. प्रव नपा . देशाराधकत्वसर्वाराधकत्वादि पुरुषजातशव्द ॥३॥
अ. १ आराहियनाणदसणचारित्तजोगनिस्सल्ससुद्धसि. तदात्मके द्वात्रिंशत्तमे योगसंग्रहे च. ( आराहणा य मर
द्वाजयमम्गभिमुहाणं, सम । नि. प्यू १ आचागंते) मरणरूपोऽन्तो मरणान्तस्तत्रेत्यतो द्वात्रिंशद्योगसंग्रह आराहियसंजम आराधितसंयम-त्रिपरिपारितसंयमे ( आरा इति सम० स० ३२ । प्रश्न० ० ५। आव०( श्याणि हियसजमाय सुरखोग पमिनियत्ता-सम ।
Jain Education Indemnational
For Private & Personal Use Only
www.jainelibrary.org