________________
( ४०४ ) अभिधानराजेन्द्रः ।
आराहणा
कुसुमानि संत्युक्त नेति दृष्ट्वा तेषामाकुंचनं करोति ग्रहणमित्यथैः ततोविकटीकरणं विकसितमुकुलितार्द्धमुकुलितानां भेदनं विभजनमित्यर्थः च शब्दात् पश्चात् ग्रंयनं करोति ततो ग्राहका गृह्णति ततोऽस्यानिलषितार्थलाभो नवति भावश्वि वित्तप्रसादलक्षणा श्रस्या एव विवचितत्वात् अन्यस्तु विपरी तकारी मालाकारस्तस्य न भवति एवं साधुरपि कृतोपधिप्रत्युप्रे कृणादिव्यापारा उच्चारादिभूमिप्रत्युपेक्ष्या घातविरहितः कायोत्सर्गस्थोऽनुप्रेकते सूत्रं गुरौ तु स्थिते दैवसिकावश्यकस्य मुखवस्त्रकाप्रत्युप्रेकृणादेः कायोत्सर्ग तस्यावलोकनं करोति पश्चादाकुंचनं स्पष्टबुरुधाऽपराधग्रहणं ततो विकटीकरणं गुरुनघूनामपराधानां विनंजनं च शब्दादालेोचनं प्रतिसेवनानुलोमेन प्रथनं ततो यथाक्रमं गुरोर्निवेदनं करति एवं कुर्वतः प्रावरुपजायते । औदयिकभावात् कायाप शमिकप्राप्तिरित्यर्थः । इत्थमुक्तेन प्रकारेणालेोचिते गुरोरपराध जाले निवेदिते आराधना मोकमार्गाखंमना जवति कनालो चिते अनिवेदिते भजना विकल्पना कदाचिद्रवति, कदाचिन्न जवति तत्रेत्थ नवति ।
Jain Education International
आलोयणापरियो, समं समुवट्टि गुरुसगासं । जइ अंतराय कालं, करेज्ज राहयो तहवि | १ | एवं तु न जवति इड्डी, एगारवेणं ब्याहुसुयमरणावाि
चरियं । जो न कहे गुरूणं नहु सो आराहा जाण ओति ।। गायार्थः । आव. ।।
आहाकम्मं अणवज्जेत्ति मगं पहारेता जवइ सेणं तस्स गणस्स अणालोश्यपमिकते कालं करंइ नात्य तरस आराहणा सेणं तस्स गणस्स आलोइयप किंते का करेइ अत्तिस्त आराहणा एएणं गमण नेयवं
कवि र कतारनत्तं पुब्जिक्खन तं वदलियाजतं गिनायनत्तं सेज्जायपि मं राय पिकं आहाकम्पंअणवज्जेति बहुजगमज्जे जासित्ता सयमेव परिभुंजित्ता जब सेणं तस्स वास्स जान प्रत्थि तस्स आराहणा एपि तह चैव जाव रायपिंगं आहाकम्मं अणवज्जेत
मस्त अणुपदावेत्ता जवइ सेगं तस्स एवं तह चैव जाव रायपिमं आहाकम्मं णं प्रणवज्जेति बहुजणमज्जे पावसा जवइ सेणं तस्स जाव अस्थि आराहा जाव रायपिं । ज० श० ६ उ० ॥
( अणवज्जेति ) अनवद्यमिति निर्दोषमिति ॥ मणं पहातिति ॥ मानसं प्रधारयिता स्थापयिता भवति । रध्यगति । मोदकचर्णादि पुनर्मेोदकादितया रचितमौदेशिक भेदरूपं ( कतार संत ) । कान्तारमरएयं तत्र निक्कुकाणां निर्वाहाथ यद्विहितं भक्तं तत्कान्तारनक्तं एवमन्यान्यपि नवरं, वार्दलिका मेघदुर्दिन । ( गिल. णभत्तंति ) ज्ञानस्य नीरोगतार्थ किकदानाय यत्कृतं नक्तं तत् ज्ञानभक्तं अधाकमदीनां सदोषत्वनागमेऽभिहितानां निर्दोषताकल्पनं तत ५व स्वयं जोजनमन्यसाधुभ्यो ऽनुपदापनं समयां निर्दोषताजानञ्च विपरीतश्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्च ज्ञानादीनां विराधना स्फुटेवेति ॥
For Private
राहणा
निग्गंयेण य गाहाइकुलं पिकवायप कियाए पविद्वेषां अरे का परिने वए तस्स एं एवं जव इहेव ताव अहं एयस द्वाणस्स झोएम परिकमा मि निंदामि गरिहामि विहामि विसोहामि प्रकरणयाए, अन्नुमिहारिहं पायच्छित्त तवोकम्मं परिवज्जामि ओपच्छा पेराणं अंतियं श्रालोएस्सामि । जाव तवोकम्मं परिवज्जिस्तामि से यसपट्ठिए असंपत्ते पेराय पुन्वामेव मुहा सिया । से ण ! किं आराह विराहए ? गोयम ( ! राहए नोविराहए से य संपट्टिए संपत्ते अपणाय पुव्वामेव अमुहे सिया से एांनंते ! किं आराहए विराहए गोयमा ! आराहए नो विराहए से य संपडिए असंपत्ते येराय कालं करेज्जा से अंते ! किं राहए विराहए गोयमा ! आराहए नोविराहए से य संपट्टिए असपत्त य अप्पणाय पुव्वामेव कालं करेज्जा सेणं ते! किं राहए विराहए गोमा ! आहए नो विराहए से य संपट्टिए संपत्ते राय मुहा सिया सेण जंते! किं आराहए विराहए गोयमा • आराहए नोराह से य संपट्टिए असंपत्ते अपणाय एवं संपत्तेण वि चत्तारि आलावगा जाणियव्त्रा । जव असंपत्तेयं निग्गंथेण यवहियारभूमिं वा विहारजनि वा नि. खंतेगं मायरे किंचट्ठाणे पार्कविए तस्स एवं जब देव ताव अहं एवं एत्यवि ते व आजावा जाणियव्त्रा जाव नो विराहए। निगं य गामा गामं दइज्जमा अयरे किचाणं परितेविए तस्स णं एवं जव इहेव ताव एत्यवि ते चेत्र अड्डा जायिव्त्रा जाव नो विराहए । निग्गयाए माहाकुलं । पिंश्वा यप. मयाए अणुप्पविद्वाए अरे । अचिठाणे परितेविए तीसेणं एवं जव देव ताव अहं एयस्त ठाणस्त आलोएमि जाव तवोकम्मं परिवजामि तम्रो पच्छा पवित्तणीए नोएस्सामि जाव परिवज्जिस्तामि सा य संपत्ता पवित्तीय मुहालिया साणं राहिया विराहिया ? गोयमा ! राहिया विहिया साय संपड़िया जहा सिग्गं यस्स तिथि गमा जगिया एवं निगयोए त्रि तिमि आलावगा जारिया जाव राहिया नो विराहिया । से केलट्टेणं ते ! एवं बुच्च आराहए नो । वराहए ? गोयमा ! से जहा नाम ए केइ पुरिसे एग महं उष्पालोमं वा गयलोमं वा सोमं वा कप्पासोमं वा तस्यं वा उहा वा ति वा संखेज्जहा वा विदित्ता अगणिकार्यसि पक्खिवेज्जा से गोमा ब्रिज्जमा छिमे पक्खिप्पमापं
संपट्टिया ते ! किं
Personal Use Only
www.jainelibrary.org