________________
(४२९) पालोयणा अभिधानराजेन्द्रः।
आलोयणा (१२) आलोचनासमयवर्णनम् ।
अथालोचनाशब्दार्थमाह ॥ (१३) कस्य समीपे आलोचना कर्तव्या
आमोयणं आकिच्च, अनिविहिणा देसणं तिलिंगेहिं । (१४) गीतार्यमवाप्य शयानुकरणादौ दोषगुणादि- वइमादिएहिं सम्मं, गुरुणो आलोयणेया ॥३॥ के जावयता यद्विधेयत्वम् ।
व्याख्या । आलोचनमा खोचना झेयेति योगः। आलोचनमेव (१५) मरणानिमुखेनाप्यासोचना करणीयात्र ब्राह्म
किमित्याह । अकृत्ये अकरणीयविषये स्वगतस्याकृत्यस्येत्यर्छ।
अभिविधिना सामस्त्येनेत्यायः दर्शनं प्रकाशनमिति सोचणदृष्टान्तः।
धातोःकारितां तस्यार्थ शतिशब्दोऽने योक्ष्यते । कथमकृत्यद (१६) अदत्तालोचने व्याघदृष्टान्तजावना ।
निमित्याह । भिंगैः परोकाकृत्यगमकैहेंतुभिर्वागादिभिर्वचन(१७) स्वगणपरगणवासिकानां समीपे आलोचना। कायविकारविशषैः। सम्यक्भाव शुभ्या कस्य तदर्शनमित्याह । (१७) आसोचनाया अष्टौ स्थानकाः दशस्थानकाच
गुरोरालोचनाचार्यस्येति । एषा आलोचना प्रकरणाद्विकया
सातव्या तच्चब्दज्ञानार्थिनिरिति गाथार्थः ॥ पंचा.व.१५ (१ए) सामुदानिकाऽतिचारासोचना ।
आलोचनास्वरूपं व्यवहारकल्पे यथा ॥ (२०) आलोचयित्रा एतानि वर्जनीयानि ।
"आलोचना नाम अवश्यकरणीयस्य कार्यस्य पूर्व कार्यसमा(१) सम्यगालोचनादाने कि लिंङ्गम् ।
कर्फ वा यदि वा पूर्वमाप पश्चादपि गुरोः पुरतो वचसा (२२) कृतानां कर्मणां क्रमत अालोचना।
प्रकटीकरणम् ॥ ३॥ व्य. १ उ.॥ (२३) आलोचनायां दत्तायां न विरतिजंगः सदृष्टा
(३) व्यादिनिक्षेप आयोचनायाः ॥
आलोचनानिकेपश्चतुर्धा तथाच महानिशीथे प्र.७॥ (२४) आयोचनायामकृतायां मृत्वाऽनाराधको जवति।
तंजहा नामालोयणं ग्वणाबोयणं दन्यासोयणं जावा. (५२ ) आबोचनायाः कसम् ।
सोयणं एते चउरो वि पए अणे गहा वि[१ ) (१) आलोचनाया व्युत्पत्तिरर्थस्स्वरूपं च ॥ उघोज्जति तत्य ताव समासेणं णामालोयणं नाममेतेणं आ अनिविधिना सकसदोषाणां सोचना गुरुपुरतः प्रकाशना उवणालोयणं पोत्थयाइसुमालिहियं दव्वालोयणं नाम जं प्रासोचना भ० श. १७ न.३|
आलोएत्ताणं असढनावत्ताए जहोवश्टुं पायच्चित्तं प्रासामस्त्येन स्वगताऽकरणीयस्य वागादियोगत्रयेण गुरोः पुरो मावशुध्या प्रकटनमालोचना ध. अधि.२ गुरुत्यो
नाणूचिठे एते तोवि पए एगतेणं गोयमा ! अपसत्थे जे निजदोषकथने, ध० अधि. २॥ आमादायां सोचूदर्शने
यणं से चनत्यपए जावालोयणं नाम तेणं तु गोयमा!। आलोचना नाम आलोचना प्रकटना ऋजुभावनेति ॥५००॥ आलोएत्ताणं निंदित्ताणं गरहिसाणं पायच्चित्तमणु. आलोचनमालोचना मर्यादयाऽझोचनं दर्शनमाचार्यादेरासो- चरित्ताणं जाव ण आयहियहाए संपज्जित्ताणं संक. चनेत्यभिधीयते । ओघ०॥
ज्जुत्तमढं आराहेज्जा से जवयं कयरेणं से चउत्थे यए आलोयणा णाम जहा अप्पणो जाणति तहा परस्स पागम् करे।नि० चू० ज०३०॥
गोयमा ! नावालोयणं से जयवं! जावालोयणं जेणं आ अपराधमर्यादया सोचनं दर्शनमाचार्यादेः पुरत इत्या
निकाबू परिसे संवेगग्गगए सीखतवदाणजावण लोचना ध० अधि.३।
चनबंधसुसमणधम्ममाराहणाकंतरसिए मयजयगारवागुरोः स्वचरितप्रकाशनात्मके, प्रायश्चित्तनेदे,॥ पंचा. वृ.१६
दीहिं अचंतविप्पमुक्के सच्चनावनाजावंतरोहिं नीसवे आ" व्यवहारो आसोयणा सोही पच्चिसमेव एगठ्ठा" व्यव- सोइत्ताणं विसोहिए य पमिगाहित्ताणं तहत्ति समाहिहार आलोचना शोधिः प्रायश्चित्तमित्येकार्थः॥ व्य०. प्रास्रोचनाया एकार्थिकानि प्रतिपादयन्नाह ॥ .
या सबुत्तमं संजमकिरियमणुपाझिज्जा ।। तं जहा ।। आलोयणा वियमणा, सोही सब्जावदायणा चेव ।
कयाई पाबाई, इमाई जेहिं अहाणवज्जए । निंदागरहविउहा, सध्युचरणेय एगहा ॥१३॥
तेसिं तित्ययरवयणहिं, सुखी अम्हाणकीरज ॥१॥ आलोचना विकटना शुद्धिः सावदापना जिंदणगरहण
परिनिवाणं तयं कम्म, घोरं संसारदुक्खदं । विठ्ठण सल्तुभधरणं चेति एकार्थिकानि इति। ओघ.॥ मगोजयकायकिरियाहिं, सीबजारं घरेमि॥३॥ आलोचना प्रयोजनतो हस्त शताहिर्गमनादौ गुरोर्विकटना
जह जाण सम्वन्नू, केवली तित्थंकरे । ॥ आव०॥ स्थाग.४॥
पायरिए चरित्त, उबकाए य सुसाहुणो ॥ ३॥ जे जिका मासिय परिहारहाणं पमिसेविता आलो
जह पंचझोयपाले, य सताधम्मे य जाणए । एज्जा । व्य० उ०१॥ आलोचयेत् लोचूदर्शने चुरादित्वामिन् आङ्मादायाम
तहाम्रोएमिहं, सव्वं तिसमित्तं पि न निन्हवं ॥४॥ आ मर्यादया (जह बासोपंतो) इत्यादि रूपया प्रास्रोचयेत्
तत्य जं पायचित्तं, गिरिवरगुरुयं पि आवए । प्रयात्मनस्तया गुरोः प्रकटीकुर्यात् ।। व्य० २.१।
तमणुच्चरोमि है, सुखी जह पावं विविज्जए ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org