________________
(20) अभिधानराजेन्द्रः ।
भाउ
ं मनुस्से प्राउयं सिय पकरेड सिय नो पकड 'त्ति-सम्यन्वसप्तके क्षपिते न बधनात्यायुः साधुः, अर्वाक पुनर्वनातीत्यत उच्यते स्यात्प्रकरोतीत्यादि केवलमेव ' दो ग ईश्रो पलायंति 'ति केवलशब्दः सकलार्थस्तेन साकल्येनैव द्वे गती प्रशायेते-अवबुध्यते केवलिना तयोरेव सत्त्वादिति ' तकिरिय' त्ति निर्वाणम् 'कष्पाववत्तिय ' त्ति-कल्पेषु अनुत्तरविमानान्तदेवल के पत्तिः- उत्पत्तिर्या सैव कल्पोपपत्तिका इह च कल्पशब्दः सामान्येनैव वैमानिकदेवाऽऽवासा. भिधायक इति । एकान्त परिडतो द्वितीय स्थानवर्तित्वाद् बालपण्डितस्य बालपण्डितसूत्रम् । तत्र च ' बालपंडिए सं ' ति श्रावकः 'द उवरमइ' त्ति-विभक्तिविपरिणामात् देशादुपरमते विरतो भवति, ततो देशं स्थूलप्राणातिपाता - दिकं प्रत्याख्याति, वर्जनीयतया प्रतिजानीते । भ० १ ०
६ उ० ।
(१५) क्रियावाद्यादिजीवानामायुर्यथाकिरियावादी णं भंते ! जीवा किं गरइयाउयं पकरेंति, तिरिक्खजोगियाउयं, मणुस्साउयं पकरेंति ? । गोयमा ! यो रइयाउयं पकरेंति, यो तिरिक्खजोगियाउयं पकरेंति । मणुस्माऽऽउथं पकरेंति, देवाउयं पि पकरेंति । जइ देवाउयं पकरेंति । किं भवणवासिदेवाउयं ० जाव वेमाणियदेवाउयं करेंति ९, गोयमा ! णो भवणवासिदेवाउयं पकरेंति, गो वाणमंतर देवाउयं पकरेंति, गो जोइमियदेवाउयं, पकरेंति माणि देवाउयं पकरेंति ।। अकिरियावादी गं भंते ! जीवा किं खेरइयाउयं पकरेंति, तिरिक्ख पुच्छा, गोयमा ! - रइयाउयं पि पकरेंति, ०जाव देवाउयं पि पकरेंति । एवं
मायवादी वि, वेणइयवादी वि ।
'किरिये 'त्यादि, 'मनुस्साउयं पि एकरेंति देवाउयं पिपकरेंति'त्ति-तत्र ये देवा नारका वा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति, ये तु मनुष्याः पञ्चेन्द्रियतिर्यञ्चो वा ते देवायुरिति ।
सलेश्यादीनां जीवानां क्रियाद्यादीनामायुर्यथासलेस्सां भंते ! जीवा किरियावादी किं रइयाउयं पकरेंति पुच्छा, गोयमा ! यो रइयाउयं एवं जहेव जी - वा तदेव सलेस्सा विचउहिं विसमोसरणेहिं भाणियव्वा । कहलेस्सा गं भंते ! जीवा किरियावादी किं खेरइयाउयं पकरेंति पुच्छा, गोयमा ! यो खेरइयाउयं पकरेंति, गोतिरिक्खजोखियाउयं पकरेंति मगुस्साउयं पकरेंति, णो देवाउयं पकरेंति । अकिरिया असशिय वेगइयवादी य चनारि वयं करेंति । एवं गीललेस्सा वि । काउलेस्सा वि ।। तेउलेस्सा गं भंते ! जीवा किरियावादी किं रइयाउयं मकरेंति ? पुच्छा, गोयमा ! यो रइयाउयं पकरेंति, णो तिरिक्खजोखियाउयं पकरेंति, मणुस्साउये पि पकरेंति, देवाउयं पिपकरेंति, जइ देवाउयं पकरेंति तहेव, तेजलेस्सां भंते ! जीवा अकिरियावादी किं खेरइयाउयं
|
Jain Education International
For Private
भाउ
पुच्छा, गोयमा ! यो खेरइयाउयं पकरेंति, तिरिक्खजो - खियाउयं पि पकरेंति, मणुस्साउयं पि पकरेंति, देवाउयं पि करेंति । एवं श्रमाणियवादी वि वेणइयवादी वि जहा तेउलेस्सा | एवं पम्हलेस्मा वि । सुक्कलेस्सा वि यव्वा ।। अलेस्सा गं भंते ! जीवा किरियावादी किं रइयाउयं पुच्छा १, गोयमा ! यो खेरइयाउयं पकरेंति णो तिरिक्खजोखियाउयं पकरेंति यो मणुस्साउयं पकरेंति खो देवाउयं करेंति ।
मनुस्साय
' करइलेस्सा गं भंते ! जीवा' इत्यादी पकरेंति शि-यदुक्तं तन्नारकासुरकुमारादीनाश्रित्यावसेयम् । यतो ये सम्यग्दृष्टयो मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च ते मनुष्यायुर्न बध्नन्तीत्येव वैमानिकायुर्बन्धकत्वात्तेषामिति । अलस्सां भंते! जीवा किरियाबाई' इत्यादि, अलश्याः- सिद्धाः प्रयोगिनश्च ते चतुर्विधमप्यायुर्न बध्नन्तीति । भ० ३० श० १ उ० ।
(२६) कृष्णपाक्षिकादीनां क्रियावाद्यादीनां जीवानामायुर्यथा
"
कहपक्खिया गं भंते ! जीवा अकिरियावादी किं खेरइयाउयं पुच्छा, गोयमा ! खेरइयाउयं पिपकरेंति । एवं चउब्बिपि । एवं प्राणियवादी वि, वेणइयवादी वि ॥ सुकपक्खिया जहा सलेस्सा ॥
सम्यग्दृष्ट्यादिक्रियावाद्यादीनां जीवानामायुर्यथासम्म दिट्ठी गं भंते ! जीवा किरियावादी किं खेरइयाउयं पुच्छा, गोयमा ! यो खेरइयाउयं पकरेंति, णो तिरिक्खजोगियाउयं पकरेंति । मणुस्सा उयं पिपकरें. ति, देवाउयं पि करेंति । मिच्छादिट्ठी जहा करहपक्खिया ॥ सम्ममिच्छादिट्ठी णं भंते ! अमणियवादी किं खेरइयाउयं पकरेंति जहा अलेस्सा | एवं वेणइयवादी वि ॥
सम्यग्मिथ्याष्टिपदे-'जहा अलस्स' त्ति-समस्तायूंषि न बध्नन्तीत्यर्थः । नारकदण्डके-' किरियाबाईणमि' त्यादौ नैराियुर्देवायुश्च न प्रकुर्वन्ति क्रियावादिनारकास्तनारकभवानुभावादेव । यश्च तिर्यगायुर्न प्रकुर्वन्ति तत्क्रियावादानुभावादित्यवसेयम् । श्रक्रियावादादिसमवसरणत्रयं तु नारकाणां सर्वपदेषु तिर्यग्मनुष्यायुषी एव भवतः । स
मियात् पुनर्विशेषोऽस्तीति तद्दर्शनायाह- नवरं सस्मे' त्यादि, सम्यग्मिथ्याष्टिनारकाणां द्वे एवान्तिमे समवसरणे स्तः तेषां चायुर्बन्धो नास्त्येव गुणस्थानकस्वभावादतस्ते तयोर्न किंचिदपि आयुः प्रकुर्वन्तीति ।
(१७) ज्ञानिनाम् अज्ञानिनां विभङ्गज्ञानिनाञ्च क्रियावाद्यादिजीवानामायुर्यथा
गाणी आभिणिवोहियणाणी य, सुचणाणी य, ओहिणाणी य जहा सम्मद्दिट्ठी || मणपजवाणी गं भंते : पुच्छा, गोयमा ! णो रइयाउयं पकरेंति, यो तिरिक्खजोशियाऽऽउयं पकरेंति, णो मणुस्साउयं पकरेंति । देवाउयं पकरेंति । जइ देवाउयं पकरेइ किं भवणवासी पुच्छा,
Personal Use Only
www.jainelibrary.org