________________
अभिधानराजेन्द्रः। भाउ
प्राउ द्वितीयस्तदायुएकदण्डकः, तृतीयः खेदनिर्गतदण्डकः, चतु-1 तिरिआउयं पकरेइ मणुयाउर्य पकरेइ देवाउयं पकरेइ । र्थस्तु तदायुष्कदण्डक इति । भ०१४ श०१ उ०।
नेरइयाउयं किच्चा नेरइएसु उववजह । तिरियाउयं किच्चा (१३) असद्धिजीवानामायुः
तिरिएसु उबवजइ । मणुयाउयं किच्चा मणुएसु उववजइ। काविहे ण मंते ! असएिणयाउए पामते,गोयमा !
देवाउयं किच्चा देवलोएम उववजइ। गोयमा ! एगंतचउविबहे असमियाउए पपत्ते ,तं जहा-णेहयत्रसमिसले माया ग्यारय मि पकोड. तिरियाऽऽउयं पि याउए ,तिरिक्खजोणियअसमियाउए , मणुस्सअसमि-| पकरेइ, मणुयाऽऽउयं पिपकरेइ, देवाउयं पि पकरेइ । नेरइयाउए, देवप्रसस्मिाउए । असामीणं भंते ! जीवे किंणे-| याउयं पि किच्चा नेहएस उववजह । तिरियाऽऽउयं किच्चा रइयाउयं पकरेइ, तिरिक्खजोणियाउयं पकरेइ, मणुस्सदेवा- | तिरिएसु उववजह । मणुयाऽऽउर्य किच्चा मणुएसु उववउयं पकरेइ ? । गोयमा! णेरइयाउयं पकरेइ, तिरिक्खम-| जइ । देवाउयं किच्चा देवलोएसु उववज्जइ । (सूत्र-६३) गुस्स्सदेवाउयं पकरेइ । णेरइयाउयं पकरेमाणे जहमण
एगंतपंडिए णं भंते ! मणुस्से किं नेरइयाउयं पकरेइ दसवाससहस्साई उक्कोसणं पलिओवमस्स अमंखेज्जइ
जाव देवाउय किच्चा देवलोएमु उववजइ ?, गोयमा ! भाग पकरेइ, तिरिक्खजोणियाउयं पकरेमाणे जहणं
एगंतपंडिए णं मणुस्से आउयं सिय पकरेइ, सिय णो अंतोमुहुत्तं; उक्कोसणं पलिमोवमस्स असंखज्जइभागं पक
पकरेइ । जइ पकरेइ णो णेरड्याउयं पकरेइ, णो तिरिरहे, मगुस्साउए वि एवं चेव । देवाउए जहा परइया-1
याउयं पकरेइ, णो मणुयाउयं पकरेइ । देवाउयं पकरेइ, याउए । एयस्स णं भंते! मेरइयअसमियाउयस्स तिरि
खो णेरइयाउयं किच्चा णेरइएसु उयवजइ, णो तिरियाउयं खजोणियसमिनाउयस्स मणुस्सअसाप्लिनाउयस्स दे
किच्चा तिरिएसु उववजइ, णो मणुयाउयं किच्चा मणुएसु वअसमियाउयस्स कयरे कयरेहिंतो जाब विसेसाहिए
उबवजह । देवाउयं किच्चा देवेसु उववजइ । से केणऽद्वेणं वा?, गोयमा! सम्बत्थोवे देवश्रसमियाउए, मणुस्सअस
| जाव देवाउयं किच्चा देवेसु उक्वजद, गोयमा । लियाउए संखेज्जगुणे, तिरियअसमियाउए असंखेजगुणे, ,
एगंतपंडियस्स णं मणुस्सस्स केवलमेव दो गईओ पणेरइयअसलिआउए असंखेज्जगुणे । (सूत्र-२६+)
मायंति, तं जहा-अंतकिरिया चव, कप्पोववत्तिया चेवः । 'काबिहेणमि' त्यादि, व्यक्तनवरं 'असन्निपाउए' त्ति
से तेणऽदेणं गोयमा!जाव देवाउयं किच्चा देवेस असशी सन् यत्परभवप्रायोग्यमायुर्बध्नाति तदसंश्यायुः ।। 'नेरइयत्रसरिणाउए' त्ति-नैरयिकप्रायोग्यमसंध्यायु
उववअइ। नैरयिकासंड्यायुरेवमन्यान्यपि, एतचासंझ्यायुः सम्बन्ध
बालपंडिए णं भंते ! मरासे किं नेरइयाउयं पकरेइ मात्रेणापि भवति । यथा भिक्षोः पात्रमतस्तकृतन्वत्वक्षण-| जाव देवाउयं किच्चा देवसु उववाह, गोयमा! णा सम्बन्धविशेषनिरूपणायाह-'असगणी' त्यादि, व्यक्तं नवरं गरगाउयं पकरेइ जाव देवाउयं किच्चा देवेसु उववजह । 'पकरे' त्ति-बध्नाति 'दसवाससहस्साई'ति-रत्नप्रभाप्रथमप्रतरमाश्रित्य — उकासेणं पलिश्रोयमस्स असंखेज्जा
से केणऽडेणं. जाव. देवाउयं किच्चा देवेसु उववज्जइ १, भाग' ति-रत्नप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमाश्रि
गोयमा ! बालपंडिए ण मरणूसे तहारूवस्स समणस्स वा त्येति, कथं यतः प्रथमप्रस्तर दशवर्षाणां सहबामि जघन्या माहणस्स वा अंतिए एममवि पारिवं धम्मियं सुवयणं स्थितिरुत्कृष्ट नवतिः सहस्राणि । द्वितीये तु दशलक्षाणि सोचा निसम्म, देसं. उवरमइ, देसं णो उबस्मइ, देसं पञ्चजघन्या इतरा तु नवतिर्लक्षाणि । एषैव तृतीय जघन्या
खाइ, देसं णो पचक्खाइ, मे तेणं देसोवरमइ, देसपञ्चइतरा पूर्वकोटी । एषैव चतुर्थे जघन्या इतरा तु सामरोपमस्य दशभागा । एवशात्र पल्योपमाऽसंख्ययभागो मध्यमा
क्खाणेणं णो णेरइयाउयं पकरेइ जाव देवाउयं किच्चा युःस्थितिर्भवति । तिर्यकसूत्र यदुक्कम-“पलिओवमस्स श्र- देवेसु उववज्जइ। से तेणऽद्वेण जाव देवेसु उववज्जइ । संखेज्जाभागं ति" तन्मिथुनकतिरश्चोऽधिकृत्येति ‘मणु-| ( सूत्र-६४) साउए वि एवं चेय' ति-जघन्यतोऽतर्मुहर्तम् + उत्कर्षतः 'एगंतवाले.' त्यादि, एकान्तबालो मिथ्याष्टिरविरतो वा, पल्योपमासंख्येयभाग इत्यर्थः, तत्र चासंख्ययभागी मिथुन
एकान्तग्रहणेन मिश्रतां व्यवच्छिनत्ति । यश्चैकान्तबालत्वे सकनरानाथित्य । 'देवा जहा नेरइय'त्ति-'देवा' इति अस
मान:पि नानाविधायुर्वन्धनं तन्महारम्भाद्युन्मार्गदेशनादितझिविषयं देवायुरूपचारतया वाच्यम् ' जहा णेरड्य' ति
नुकषायत्वाऽद्यकामनिर्जरादितद्धतुविशेषवशादिति,अत एव यथा असझिविषय नारकायुस्तच प्रतीतमेव, नवरं भव
बालत्वे समानेऽप्यविरतसम्यग्दृष्टिमनुष्यो देवायुरेव प्रकनपतिब्यन्तरानाश्रित्य तदवसयमिति । भ० १ २० २
रोतिनशेषाणि, एकान्तबलप्रतिपक्षत्वादेकान्तपण्डितसूत्रं उ०। प्रज्ञा०॥
तत्रच-'एगन्तपण्डिए पति-एकान्तपण्डितःसाधू मणुस्से' (१४) एकान्तबालैकान्तपण्डितबालपण्डितानामायुर्यथा
त्ति-विशेषणं स्वरूपक्षानार्थमेव,अमनुष्यस्यैकान्तपरिडतत्वाएगंतवाले णं भंते ! मरासे किं नेरइयाउयं पकरेइ | योगात्तदयोगश्च सर्वधिरतेरन्यस्याभावादिति । 'एगंतपंडिए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org