________________
( ४०४) अभिधानराजेन्द्रः ।
आराम
मुद्दे जेणेए म उत्तरेवेभ संसि मेच्छा जाईबहुप्पगारा ॥
या धारवकार भारदेशवाद रोमांध रोमकदेशवान् कालमुखान् जोनकाँध म्लेच्छविशेषानिति । जं० ॥ आरसंत-आरसद त्रि० विपति आरतो भैरवमतिभी
पण शब्दरसन विपश्निति उ० प्र० १९ ॥ आर सिय-ओरसित न आरटिते ( मेदारपणं जायमे तिणं चैव महया २ सद्देणं विधुठे विसरे आरसिए तपणं एयस्स दारगस्स आरसिय सर्वे सोच्चा णिसम्म हस्थिणातरे बहवे जयरे गोरुवा जाव भीया । विपा० अ० २ । महया २ चिश्चि आरसित्ति महता चिथी त्येवं चीत्कारेणेत्यर्थः आरसित मारदितं द्विज्जति सुभगवया आरसियन्ति । आ०
म० अ० १ ॥ आरा-आरा
त्री० आ० ऋ० अ० चर्मभेदकास्त्रभेदे । बौहास्त्रे प्रतोदेच । वाच० । ( तत्ताहिं आरादि नियोजयन्ति ) सू० ० १ । अ. १ । तत्राभिराराभिः पीड्यमानास्तप्त त्रयुपा नादिके कर्मणि नियोज्यन्ते व्यापार्यन्त इति । सूत्र० १४. ५० आराम - आराम- पु० आरम्यतेऽत्र श्र रम् आधारे घञ् श्रागत्या गत्य जोगपुरुषा । वरतरुणीभिः सद्यत्र रमन्ते क्री मंति स आरा मो नगरान्नातिदूरवर्ती की माश्रयस्तरुखएकः । राज० । माधवी तापते दम्पति रमणाश्रये यनविशेषे प्रश्न० ४ द्वा० ॥ ( भारामुज्ञाणमणाभिरामपरिमहिश्वरस ) आरामै दम्पति रतिस्थानलता गृहोपेतवन विशेषे रिति प्रश्न ३८० श्रारामाः पुष्पजातिप्रधाना वनखएका इति. जं० प्र० श. ३३ उ० | स्था० । ग० ५ । औप० । आरमन्ति येषु माधवी बतागृहादिषु दंपत्यादीनि ते आरामाः । झा० १२० | दशा० न० ५ ० 9 ० । औप० । ( आरामाश्व ) आरामा विविध
पोलिताः कल्यादिषु स्त्रीहितानां पुंसां रमण स्थानभूता इति । स्या० २ ० । ( आरामेसुवा ) श्रारामेषु कदल्याघ'बादितेषु स्त्रीपुंसयोः श्रीमास्थानेषु । कल्प | रमणीयता ऽतिशयेन स्त्रीपुरुषमिथुनानि यत्रारमंतिस विविधपुष्प जात्युपशोभित आरामः । अनु० । माधवी लतासु दंपत्यादीनि येष्वारमन्ति क्रीमति ते आरामाः पुष्पफलादिसमुकानेकवृक्षसंकुखानीति । अनु० ( आरामेसुब) आगत्य रमन्तेऽत्र माधवीलतागृहादिषु दंपत्य इति स आरामपुष्पादिमवृक संकुलमिति० । जी० ३ प्रति० । शा० १ अ० । राज० । आरामा वनोद्याननूमय इतिकृत्रिमवने घाट यांचया आरामक मरवरस ) श्रारामः कृत्रिमवनं कस्य कर्मरजसः कर्मपरागस्य या कर्मच निवि मोहनीयादि रश्वकामः चश्चचौरः कर्मरचं तस्यारामोवाटिकेति । तं० | आरामयतीत्यारामः आराम कारके त्रि० । खियोऽधिकृत्याचाराने ( एससे परमाराम जामम इत्थिओ ) आचा० अ० ५ ० ४ आरामयतीत्यारामः परमश्चासावारामश्चपरमारामः ज्ञाततत्वमपिजनं हास विलासापाने निरीक्षणादिनिर्विष्यांकीमोदयतीत्यर्थः । अ० ५ ० ४ वृत्तरत्नाकरटी कोक्ते षोमशभिश्वरगणै राराम इत्युक्ते दmaकभेदेच आ-रम नावे घम् आरतौ । अन्तःसुखो तरारामः । गीता० अन्तरात्मनि धारामो यस्येति विग्रहः । शारिद्रयारामो मोघपार्थ स जीवति गीता. चाच० रहा.
Jain Education International
आराहग रामं परिक्षाय अल्लीणगुत्तो परिव्वर आचा० अ. ५ ७० ६ शहास्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः । सचारामः परमार्थचिन्तायामात्यन्तिकान्तिक रतिरूपः संयमः समासेवनपरिक्षा परिचय आनो परिवजेत आचा० अ० १ ० २ आरामगय-आरामगत- वि० भारामो विविधपुष्पजात्युपशोमितस्तत्र गते आरामगयं वा स्था० वा० ५ । आरामागार - आरामागार-न० आरामेऽगारं गृह मारामागारं आराममभ्यगृहे (बारामागारे सुवा) आराममध्य रायारामागाराणीति आचा० आगंतगारे आरामगारे समणीतेण वेतिवास श्रारामेगारमागारभिति सूत्र० ५० १ अ० ६ आरामिय- आरामिक- त्रि०भारामे तषङ्कणे नियुक्तः ठक् उद्यान
पाले, मालिके, ( धारासिट पढ ) आ० म० । सायश्राया आरामियेण गहिया नि० ० उ० १ । स्थाo aro ४ ॥ आराहग (य) आराधक - पुं० निष्पादके, औप० । श्राराध
यति सम्यक् पालयति बोधिमित्याराधकः । राज० । ज्ञानाद्या धनवति । पंचा० वृ० ८ । धाराधकोज्ञानादीनामाराधयितेति भ० श०३ ०१ । ( आराहए विराहए ज्ञानादीनारायन) प्रति मोहमार्गस्थाराधका त्यर्थ भ०वा०० ६०० | सद्दष्टिराराधकः आराधको ज्ञानाद्याराधनकर्तेति प्रति०। (नहुते आराहगामणिया ) आराधका उत्तमार्थ साधकाः । श्रातुः । श्राराधको ज्ञानाद्याराधनकर्तेति ॥ श्राराधकस्यफलं पंचाशके. यथाः ॥
आराढगो व जीवो, सव्यजयेहिं पावतीशिय मां, जम्मादिदोस विरहा, सासय मोक्खतुं णिव्वाणम् ॥ २० ॥ व्या० । आराधकश्च ज्ञानाद्याराधनावान् च शब्द पुनरर्थः जीव प्राणी सप्ताष्टभवैः सप्तभि रष्ट्राभिरित्यर्थः इदंच जघन्या राधनामाश्रित्योक्तम् अन्यथा तव पत्र कश्चित् सिध्यतीति पतेय ताजा प्राराधनायुक्ता दण्या इतरथानुसेव प्राप्नुवन्ति लभते नियमादवश्यं तथा कुतः किंविधं किमित्याह । जन्मादिदोषराज तिजरामरणप्रतिपणाांगा तच्चपदंशास्वत सौख्यमित्यनेन प्राप्नोतीत्यनेन वासंबन्धनीयं शास्वत सौख्यं नित्यसुखमेव नतु स्वास्थ्यमात्रं निर्वाणं निवृत्तिमितिगाथार्थः । अथ आराधकस्य कथंभवति. औघ० मेसेजागेसूच्य वतोबिदेसमाराहो ।
जहिपुणसन्चाराद्दण, मिच्छारीणं निसामेहि व्वा० । शेषेषुयोगेषु अवर्तमानः सम्यकशास्त्रोक्तेन म्यायेन प्रत्युषां कुर्वपिदेशक आराधक सीन सर्व मारानियति तेन यदि पुनः सम्पूर्णानामित्यादि सुगम कथंच सर्वाराघको भवत्यतश्राह ।
पचिदिप गुणो, मणमाई तिपिट करण मा उत्तो ॥ सशियम संयममि, जुत्तो आरामो होई ।। ४६ । या । पचभिरिन्द्रियैः मानखादिना शिविधेन करणेन युक्तो यत्नवान् तपसा द्वादशविधेनयुक्तः नियम इन्द्रिय नियमो नो इन्द्रिय नियमश्च तेन युक्तः संयमः सप्तदशप्रकारः ढत्रिकाओ आकाओ वाक्काओ वणस्सइकाओ वे इंदिय से इंदिचरिदिय जीवकाय संजमो पेढे ।
For Private & Personal Use Only
www.jainelibrary.org