________________
(४०३) भारम अभिधानराजेन्द्रः ।
भारबग आरस्कियपुत्तेण हिंमतेण चोरोत्ति काऊण जबएणाहया
तु आरभे.वाचाडो रमे रम्नढवी पतिप्राकृतसूत्रेणा
जः परस्य रमे रन ढव इत्यादशी वा भवतः | आरंभ आढआवम॥
व । आरजश्॥ प्रा० व्या० ॥ प्रारग-आरक-१० आकेपे. व्य० १ ००।
पारन(म्न)इत्ता-आरज्य-अव्या आ० रजस्यप् | उपकआरगय-आरगत-त्रि० श्राराजागस्थिते (आरगयाई सहाई
मेत्यर्थे.॥ सणे णो परगयाई) भाराद्भागस्थितानिन्छियगोचरानि-मरमरजाण-
निग्रारंभ कति मामिज भार. त्यर्थः। भ०५०४॥
भंता. आरजमाणा इति ।स्या. ग०७॥ विनाशयति च स्त्रियां पारण-आरण-पु. सकाविमान प्रधानारणायतंसकाभिधान |
डीए । संघट्टता रजन्तीय आरजमाणा तानेव षट्कायान् विमान विशेषोपनक्ति आरणः अनु० कल्पनेदे,सम०१०।। विनाशयंतीति.। पिवृत्ति० ॥ करपोपग वैमानिक देव झोकमदे.च० विशे० (आरणाअच्चु
आरनम-आरजट-नानाट्यभेदे स्था. उ०४ अष्टाविंशातिमे याचेवर श्कप्पो वासुरा) उत्त० अ० २ प्रज्ञा पद०२।
नाट्यविधिनेदे च पारनटं नाम अष्टाविंशतितममिति । राजा। आरनाल-भारनान-न० सौवीरे पानकनेदे ॥
स्वनामख्याते दिवसनवे। मुहुर्ते पु० ग्वेवयआरजमो सोसेजं पुण पाणगजायं जाणेज्जा तंजहा तिनोदगंवा- मित्तोपंच अंगुझो हो दपना पारःसामध्यन गामीभटः तुसोदगं वा जवोदगं वा आयामं वा सौवीरं वा सुका शूरे वीरे० पु०। हेम । वाच वियमंवा अप्सतरं वा तहप्पगारं पाणगजायं पुवामेव आरजमलसाज- प्रारजटजसान- न० ३० नाटक आनोएज्जा । आचा० अ १ उ०७।
नेदेवारजट नसोसं नाम त्रिंशत्तमामति । राजा आ०म०॥
प्रारजमा- आरजटा-स्त्री० प्रमादप्रतिक्षेखनानेदे (भारभव्या। यत्पनः पानकजातमेवं जानीयात् तद्यथा तिनोदक तिलः केनचित्प्रकारेण प्रासुकीकृतमुदकमेवं तुषै यवर्षा तथा
मासम्महा व यज्वाय मोसमी तश्या ) आरभटा विधेर्षिआचाम्न मवश्यानं सीवीरमारना शुरूविकटं प्रासुकमुदक
परीतकरणं १ त्वरित ५ पृथक ३ नवीनवस्रग्रहण एषा प्रथमन्यद्वा तथा प्रकार द्राकापानकादि पानकजातं पानीयसा
मा प्रमाद प्रतिलेखनेति । स्याराग०६॥ मान्य पूर्व मेवावोकयेत्प यत् ।
प्रारमा वितय करण रूपा अथवा त्वरितं सर्वमारभमाणप्रारमय-भारण्यक-न० आवश्यके लौकिकं श्रुतमधिकृत्य
स्यायमा प्रत्युपेक्षिता एवैकत्र यदन्यान्यवनग्रहणं सा आरसौकिकवारण्यकादि दृष्टव्यमिति ।आ०म०३०१६(भारण्यग)
भटा साव वर्जनीया सदोषत्वात् इति.( वित्तहकरणे च
तुरिय श्रमं अर्थच गिवहारजमा ) ध० अ० ३ ॥ त्रि आरंण्यं गांतीत्यार एयगाः पारस्पगंतरि । नि००।
वितर्थ विपरीतं यत्करणं तदारभटाशब्दे नोच्यते साचारजप्रारमरासि-पारण्यराशि पु० नि० कर्म आरण्यशब्दाते
टा प्रत्युपेशणा न कार्या इत्यर्थः । वा विकटपेनेयं चारजटोसिंहे मकरादिमाढे दिवसे मेष वृषचराशौ । वाच।
च्यते यत त्वरितमाकुवं यदन्यान्यवनग्रहणं तदारजटा पाराय-भारण्यक पु० अरण्ये वसत्यारए का कंदमूल
शब्देनोच्यते । पंच० औ० फलाहारे तापसे । दशा०अ०१० अरण्ये वसंत्यारए कास्तेच कन्दमूसफजाहारास्सतः के वन वृतमन्ने वसंतति सूत्र. १०
आरजमी-प्रारजटी-स्त्री०पारज्यतेऽनया प्रा० रतभट५ अ०३। अरण्येन्यामारएका तीर्थकधिशषे ।
द डी० नाटचे. । रचनाभेदे-वाच ॥ प्रारमिक पु० अरण्ये चरत्यारण्यकाकंदमूत्रफनाशिनि ता- | प्रारनिय- प्रारजित-न० नाटयविधिभेदे (अप्पेगश्यादेपसादी पूत्र ०२०।
। षा आरनियं णट्टविहिं पदंसेश) राज०॥ आरत-प्रारक्त पु० षिक्तवणे, वाच०। आरक्त मीषफक्त | प्रारमण- प्रारमण-न. आ० रमजावे. ल्युद-पारामे. मिति आचा। अ २००३ । तद्वतिसम्यगनुरक्तच त्रि० विश्राम. पारम्यतेऽनेन करणे स्युट प्रारति साधने । वाच। भावे. क्त. अनुरागे. न. पाचा०॥
आरय- आरत-त्रि० आ. रम्, क्त, उपरते विरतेचः । सूत्रा पारात्तिय-आरात्रिक-नदीपार्तिक्ये, (आरात्रिकं जिनाचायाः, कृतं श्राके ज्वाभिखं । दीप्यमानौषधीचक्रं शैक्षy
श्रु०१०४। अपगते । सूत्र. श्रु० १ ० १५॥ गवि बकम् । ध० अधि०२॥
आरयमेहुण- भारतमैयुन- त्रि० आरतमुपरत मैथुनं कामा
मिनायो यस्यासा वा रतमैयुनः । सूत्र १०१ ०४ ॥ प्रारक-प्राराक-त्रि० । आ० रा०क्त० संसिखेतिका फि
(वढे प्रारय मेहुणे ) आरतमुपरतमपगतं मैपुनं यस्यसआरकायनिः तदपत्ये. पु० स्त्री०।वाच । भारब्धः
आरत मैथुनोऽपगतेच्छामदनकामाभावाचसंयमे रढोसौ प्रथत्रि० आर०क्त० कृतारम्भणे, (प्रारब्धादन्यकार्याणां करणं परिवर्तकः ) अनारब्ध कार्य एषतु इत्यादि ॥
तीति । सूत्र० श्रु०१० १५ ॥ कयवशकतुमारभ तादृशः पदार्थ प्रार/प्रारब- प्रारब-पु० म्लेच्छदशनेदे-जं०॥ ग्धः । वाच० कठिटमारको-नि० चू० स० भावे. कः।।
तत्र नवेम्झे जाति नेदे। प्रदना ॥१॥ आरभेन। वाचा
स्त्रियां जीपू आरबीहिं । भ०० ए ०३३॥ प्रारन (म्न)-आरज- भारत स्वा.. आश्रारंभेश्रारबग-प्रारबक-पु. आरबदेशोजवे म्बविशेष सक अनिट्यजादौ प्राधातुके मुम्भारंभःप्रारंजण सिटि- प्रारबके रामक अससमाव
प्रारबके रोमके असमविसथवासीअपिक्खु रे काम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org