________________
प्रारम्भिन् अभिधानराजेन्द्रः।
- भारक्खिय प्रारंजल-प्रारंजसत्य-त्रि प्रारंभोजीवोपघातस्तद्विषयं व्या। पभिः पूर्वोक्तैः पानिरपि कायैरूस स्थावररूपैः
सत्य मारंभसत्यं आरंभविषये सत्ये भ. श०० उ०१।। सूक्ष्मवादर पर्याप्तका पर्याप्तक नेदनिम्नैनोरंजी नाऽपिपरिप्रही आरंजतचम गप्प भोग-आरंजसत्यमनः प्रयोग-पुं० आरंनो
स्यादिति संबंधः । तदेतब्धिान् सश्रुतिको परिक्षया
परिझाय प्रत्याख्यान परिझया मनोवाकाय कर्मजिजीवोपमईजीवोपघातस्तद्विषयं सत्यमारभसत्यं तद्विषयो यो मनः
कारिणामारंभं परिग्रहंच परिहरेदिति ॥ प्रयोगः आरंभ सत्यविषयक मनःप्रयोगे भ० २०००। प्रारंजस बम एप्प प्रोगपरिणय-आरंजसत्यमनः प्रयोगपरिण
प्रारंनिया-प्रारंजिको-स्त्री० आरंभः प्रथिव्यायुपमईः स प्रत-त्रि० प्रारंजो जीवोपघातस्तहिषयं सत्यमारंभसत्य
योजनं कारणं यस्याः सारंभिकी। स्या० ग०५ क्रिया
नेदे-ज० श० १०॥ सहिषया यो मनःप्रयोगस्तेनपरिणतं यत्तत्तया आरंजसत्य
आरंनिया किरिया विहा पं० त० जीवआरंजिया विषयक मनः प्रयोगपरिणते यादो (जसश्चमणप्पयोग परिणए कि आरंज सश्चमणप्पओग परिणए श्रणा रंभसचम
चव अजीव प्रारंजिया चेव ।। स्यान्ग ए । णप्पग परिणए)जश००१॥
जीव प्रारंनियाचेवत्ति-यजीवानारभ माणस्योपमृद्रतः कर्म प्रारंजसत्त-प्रारंजसक्त-त्रि० पारने सावद्यानुष्ठानरूपे सक्तो बन्धनं सा जीवानिकी अजीवारंभिया वसि सम्नः प्रारंभत्रम्ने । सू० श्रु-११
यश्चाजीवान् जीवकओवराणि पिष्टादिमयजीवाकृतीश्चयखावेराणगिके (पागन्तरे श्रारजसत्तो) णिचयंकरेति,
दीन्वा रंजमाणस्य सा अजीवारंभिकीति स्याण प्राव। इओ चुते सुकुहमट्ठदग्गं । तम्हाउमेधावि समिक्ख ध
आरंजियाणं नंते ! किरिया कस्स कज्ज गोयमा ! म्मं चरेमुणी सधोविष्णको ॥ ७॥ त० टी० ।
अभयरस्स वि पपत्तसंजतस्त, प्रा०॥ पद १२ ॥ व्या । येन केन कर्म हा परोपतापरूपण वैरमनुवध्यते ज
अनयरस्स वि पमत्तसंजतस्स शति ॥ अत्रापि शब्दो निक
क्रमः प्रमत्त संयतस्याप्यन्यतरस्य एकतरस्य कस्यचित्प्रमावे न्मान्तरशतानुयायि भवति तत्र गृको वैरानुगृद्धः पागन्तरं
सति काय-प्रयोगनावतः पृथिव्यादरुपमर्दसम्भवात्वा (प्रारंजसत्तोत्ति) आरंभे सावधानुष्टानरूपे सक्तो छ
अपिशब्दोऽन्येषामधस्तन गुणस्या न वर्तिनां नियम प्रदर्श म्नो निरनुकम्पो निचर्य द्रव्योपचयं तन्निमित्तापादितकर्मनि
नार्थः प्रमत्तस तस्याप्यारंनिकी क्रिया प्रवति किं पुनः चय स्थाना पुतो जन्मान्तरं गतःसन् वाकरोति पादत्ते स
शेषाणां देशविरति प्रतृतीनामिति एव मुत्तरत्राण ययायोगपव तूत उपात्तरः कृतकोपवय इत्यतोऽस्मात्स्थानाच्युतो
मपिशब्दभावना कर्तव्या ।। जन्मांतरं गतः सः दुःखयोति दुःखं नरकादिकयातनास्था
प्रारंनोवरय -आरम्लोपरत-त्रि० सावद्यानुष्ठानादुपरते ॥ न मर्थतः परमार्यतो दुर्ग विषमां दुरूत्तरमुपैति यत एवं तत्सस्मान्मेधावी विवेको मर्यादावान् वा संपूर्णसमाधिगणं जाना
जे य पत्रमाणतो पबुघा आरंजोवरता सम्ममेयंति नो धम श्रुत चारित्राण्यंसमो क्या सोच्यांगोकृत्य मुनिःसाधुः पासह । श्राचा० अ० ज०५। सर्वतःस बाह्यान्यंतरात्संगाद्वि प्रमुक्तोऽपगतः । संयमानुष्टानं आरंजः सावद्योयोगस्तस्मादुपरता प्रारंजोपरता शति । मुक्तिगमनकहेतुजूतं चर दनुतिष्टेतू रुयारंभादिसंगाधिप्रमुक्तो आचा। निःवितभावेन विहरेदिति यावत् ॥(प्रारंभसत्तापकरंतिसंग) सेहु परमाणमंते बुके आरंजोवरए सम्ममेयंति पासह आर सण मारंभः सावथा पुष्ठानम् तस्मिन् सक्तास्तत्परा
आचा० अ० ज०३। इति । प्रा० अ०१७ प्रारंजसमारंज- आरंजसमारंज पु० प्रारज्यंत विनाश्यते इ
सावद्यानुष्ठानमारंभस्तस्मादुपरता आरंभोपरता शति । त्यारंजाः जीवा स्तेषां समारम्भ उपमई: अथवा प्रारंभः
आरक्ख-आरत-प० आ-रक-अच्-हस्तिकुंभाधः स्यो, आर कृष्यादि व्यापारस्तेन समारजो जीवोपमईः अथवारंभो
कमग्रमवमत्य सृणि शितानां । माघः । हस्तिमस्तकचमणि, जीवाना मुपवणं तेन सह प्रारंभः परितापन मित्यारंभः
सन्यच रक्तके, त्रि० (सहसाहस्र मारकं मध्यगं रक्कसां कपि समारम्भः जीवोपमईः कृप्यादिव्यापारण जीवोपम परिताप
जट्टिः (तेषामारभूतन्तु पूर्व दैवं नियोजयेत् । मनुः सहित जीवाना मुपज्वेण च प्राणवधेचतबाचप्रश्नव्याकरणे प्राणवधस्य गीणनामान्यधिकृत्य आरंजः समारंजःप्राणवधस्य
चोरो य णगररक्खेण परिजस्समाणो तत्येवअतिगतो पर्यायः इति प्रश्न । द्वा० १।
नि चू० १ ० । आ० म०। आरंजि (न्) प्रारंनिन्-पु० पापारंभान्वेषिणि ॥
राहामात्मरक्षक-स्थाग्ग शम्प्रे. उप्रवंश्ये, च आरक्ककानद
प्रदएमकारित्वाउमा इति । श्रा. म. उग्रा आदिराजेनारकक बएणादेसीणारंने कंचण सम्बनोए।
त्वेन व्यवस्थापितास्तवइयाइचोति स्था० ६ ग० । भावे कप्पमुह पिदितप्पातेले ॥ आ० अ०५ न०॥ घञ् रकायां-पु. वाच॥ सचवतः सन्नारंभी स्यात् कुमार्ग परित्यागेन न पापा- आरक्खिय-आरक्तिक-पुं० कोहपाले । वृ०। रंभान्वेषी नवतीत्यर्थः आचा० सूत्र० श्रु०१०ए।
आरक्खिय पुरिसेहिय अहोराभराक्खिज नि००१०॥ एतेहिं नहिं काएहि, तं विजं परिजाणिया।
आरक्खि प्रो पुवजणिो आरक्खिगोत्ति । मगसा काय वकणं, णारंजी ण परिग्गही ।।
दंग्यासिग्गो । नि० चू० १६ ज०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org