________________
आरम्भपरिएणाय
आचा० अ. 9 उ. १ ॥ आरम्भणिस्त्रिय-आरम्ननिधि
धारम्भे हिंसादिके सावधानुष्ठानरूपे निश्चयेन श्रिताः सम्बका अभ्युपपन्ना आरम्भनिचिताः दिखादिकसाचानुष्ठानेऽयुपपन्ने इह आरम्प्रणिस्सिया सूत्र० श्रु १ अ २ ॥ जे य श्रारम्भणिस्सिया ) ये चान्ये वर्णीपसदानानारूपसावद्यारम्भ निचिता यंत्रपरून निधीकारादादिनः क्रियाविशेष जीवेोपमकारिण इति ॥ सूत्र० श्रु० १ ० ए ॥ ( मंदा आरम्नणिस्सिया ) ॥
आरम्भे प्रापयुपमर्दकारिणि व्यापारे निखिता भासतासम्ब का अभ्युपपचा इति । प्राणयुपमर्दकारिणि विवेकशननिन्दिते आरम्भे व्यापारे निश्चयेन नितरां चाश्रिताः सम्बकापुप्रापयोरभाव स्त्वाधित्य परलोकनिरपेकृपाऽऽरम्ननश्रिता इति ॥ सूत्र ॥ श्रु० १ ० १ ॥ आरंजदोस - प्रारम्नदोष- पु० क्रियाफले ( पागोवजी विणो सिव जिप्तारं भदोणं) पाकोपजीविन रवि कृत्वा जिप्यते मारम्भादारक्रिया करण्यफले नेत्वति ॥ दश० अ० १ ॥ आरंजपकमा आरम्नप्रतिमा स्त्री० अष्टम्यां प्रतिमायाम् अटौ मासान् स्वयमारम्भं न करोतीत्यष्ठमी ॥ ध० अधि २ ॥ आरंभपरिग्गहच्चाय - आरम्भपरिग्रहत्याग - पु० आरम्भपरिप्र
वर्जने (नावेण नियमित आरंभपरिचाओ) पं० व० ॥ भावेनेति भावतः परमार्थतः जिनमत एव रागादिजेतृस्वामिनः । [सम्मत एव वीतरागशासन एकेत्यर्थः भारत रित्यागः । वयमाणारम्भपरिषद जिनशासन एवान्यशासनेष्वारम्भपरिग्रहस्वरूपानवगमात्सम्यक्त्यागानुन
व इति गाथार्थः ।
प्रारम्भपरिग्रहस्वरूप प्रतिपादनायाद
(४०१) अभिधानराजेन्द्रः ।
पुढवा आजो परिमाो धम्मसाहणं मुं मुच्य सत्यवायो इरेयरो मित्यतमाईओ || ७ | व्याख्या । पृथिव्यादिषु कार्येषु विषयज्ञतेषु आरम्भ इत्यारम्भणमारम्भः संघट्टनादिरूपः परिग्रहणं परिग्रहः असौ द्विविधः बाह्याभ्यंतरश्च तत्र धर्म्मसाधनं मुखवास्त्रकादि मुक्त्वा वा इति संबंधी अन्यपरिग्रहणमिति गम्यते, स तत्र धर्मोपकरणवाह्या एव परिग्रह शत इतरस्त्यांतरपरिग्रहो मिथ्यात्वादिरेष आदिशब्दादविरात योगा परिगृहांते न कारणलतेन कर्मणा जीय इति गाथार्थः ।
Jain Education International
आरंजपे सउदिद्ववजय-प्रारंभमेगोष्टिवर्धक पु० श्ररम्प
स्यागन्दा न्याचिया ॥ चामेसि संग मणवयकाहिं अप्पवित्तिओ । एसा खलु पव्वज्जा मुक्खफल्ला होइ नियमेणं ॥ व्याख्या । त्यागः प्रोज्जनमनयो रारम्भपरिग्रयोः सम्यकू प्रवचनन विधिना मनोवाक्कायैः त्रिभिरप्पप्रवृत्तिरेव । आरम्भेपरिग्रहे च मनसा वाचा कायनाप्रवर्त्तनमिति भावः एषा खल्विति पचैव प्रव्रज्या यथोक्त स्वरूपा मोकफला भवतीतिमोः फलं यस्याः सा मोकफला नवति नियमेनावश्यं तया भावमंतरे णानादी मनोऽत्यसंभवादिनि गाथार्थः ॥ आरम्नपरिक्षाय आरम्नपरिज्ञात पुग्आरम्भः पृथिव्याद्युपम
आरम्भसंनिय
दन] अरुणः परिज्ञातस्तथैव प्रत्याख्यातो येनसावारम्भपरिज्ञातः श्राद्धः श्रष्टम्या उपासकप्रतिमयोपेते श्राद्धे तथा च समाया मममुपासकप्रतिमामधिकृत्य ( बारंभपरिश्राए ) ॥ सम० ११॥ आरंभः पृथिव्याद्युपमर्द्दनकृणः परिज्ञातस्तथैवप्रत्या स्यात येनासावारेनपरितः प्रतिमेति ॥ आरम्भपसत- आरंभप्रसक्त त्रि० आरम्नेषु पृथिव्याद्युपमईनेषु प्रसक्तस्तत्परः प्रारम्नतत्परे ग० . २ ॥ आरंजय आरम्नज त्रि० प्रारम्भः सावयक्रियानुष्टानं तस्माजातमारम्नजं सावद्यक्रियानुष्ठानेन जाते। श्राचा ० का ३४१ ( आरंभजं दुक्खमिति णच्चा ) ॥ प्राचा० अ २ ४ १ ॥ आरम्भः सावयक्रियानुष्ठानम् तस्माज्जातमारम्नजं किंततदुःखं तत्कारणं वा कर्म श्वमिति प्रत्यक्ष गोचर/पन्न मशेषारम्भप्रवृत्त प्राणिगणा नृत्यमानमित्येतत् त्या परिच्छिद्य निरारक्तोत्पादित जागृहि साबणयानुष्ठानमार फितखमिदमिति सप्रमाणित्य तथा दि कृषिसेवा पाणिज्यासारम्प्रवृतो पहारीरमानसं दुःखमनुभवति तथा चामगोचर इत्यतः प्रत्यानिधाविनेदमितिकपत्रदर्शने इत्येतदनुभवसिद्धं हत्या मृताचा धर्म विद ऋजवश्च जवन्तीति ( पाणाश्वाप दुविहे पाते तंजा संकप्पओअ १ श्रारंभओअ २ ) आव० ॥ रंभातरम्नो सोखादिन सुनाप्रकार तस्माच्खवंदन पिपित्रिकाधान्यगृह कारिकादि संघट्टन परितापा पडावण तण इति । आव० ।
मुपासक प्रतिमायां तथाच पञ्चाशके । आरंज पेसउज्जिए समय 1
अष्टम्या
पं० वृ० १ तथा आरंभश्च स्वयं कृष्यादिकरणं प्रेषधप्रेषणं परेषां कृप्यादिषु प्रवर्तनं उद्दिष्टं चाधिकृतश्रावक मुद्दिश्य सचेतनं सततं पया यो वर्जयति परिहरसाचारंन प्रेद्दिश्यर्जक प्रतिमेति प्रकृतमेव पद प्रतिमाति मावतोरनेदादेवमुपन्यासः ॥ १५ ॥ आरंजरय - आरंजरत - त्रि० सावधानुष्ठानरते ।
जेमय आरंजरा, तेजीया होति अप्प दोसर, ओमहापाववरा, जे आरंपरांति। दश० । आरंजवंत- आरंभवत्-त्रि० आरंभप्रवृत्ते पो० विष०९ आरंभवज्जय- आरंभवर्जक - त्रि० आरंभपरिहारके०
दशसूपासक प्रतिमास्वष्टमी प्रतिमेति प्रश्न. घा ५ अष्टमासानू हायमारंजं न करोतीत्यष्टमीति । ध० अ० २ । आरंभविषय- आरंजविनय आरंभानावे. आ०.४४.२ प्रारंभविणयि (न्) आरंभ विनयिन् पु० भारंभ विनय
आरंभानावः सविद्यते येषामिति मत्वर्थीयः प्रारंभानाववति । श्राचा० अ० ४ ०२ ।
आरंभसंजिय-प्रारंभसंभृत-त्रि० धारंनैः संभृता आरंभसं
नृता आरंभपुष्ठेभारंभ सनिया कामा मते विनोयगाः । आरंभैः सम्यकूनृता आरंभपुष्टा आरंभाच जीवोपमर्दकारि जोडतो नते काम संभृताः आरंभ निश्रिताः परगृहनिविष्टाः दुःखयतीति दुःखमष्टप्रकारं कर्म तद्विमोचकाभवंति तस्याऽ पनेतारो भवतीत्यर्थः । सू० ० १ ० ए ।
For Private & Personal Use Only
www.jainelibrary.org