________________
(४००) प्रारम्नग अभिधानराजेन्द्र
आरम्भधि (न) वान्वा शेषकर्मकपणेपायं संयमानधानं यश्च नारभते मिथ्या वैशेषिकादिमतसिके महत्वाचुपचयाय अवयवानां विजातीत्वाविरत्यादिकं संसारकारणं तदारब्धव्यमनारंजणीयं चेति यसंयागेच, तत आरम्भसंयोगनाशः ॥ मुक्ता ।। आरम्नसंसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टा- वादशब्दे ॥शा भा० उदा०॥ दशरूपस्य चैकांतेन निराकार्यत्वात्तनिषेधं च विधेयस्य प्रारम्नजीविन्-आरम्जीविन् पुजारम्नः सायद्यानुष्टानं संयमानुष्ठानस्य सामर्थ्यायातत्वाचनियेधमाह । अणाररू प्रमत्तयोगो वा तेन जीवितुं शीलमेषामित्यारम्भजीविनः। चेत्यादि भनारब्धमनाचीण केवसिाभर्विशिष्टमानिभिर्या तन्म
सावदरानुष्ठानप्रदते (होगस अणारंजीवी ) आ० चा० मुक्त रजेत नोकुर्यादित्युपदेशो यश्च मोक्कांगमाचीर्ण तत्कु
अ५१॥ यात प्रस्तावने वधे दयें चडच्याणांजव्यान्तरेण गुणामांगुणा
आरंम्भः सायद्यानुष्टानं प्रमत्तयोगो वा उक्तंच "आयाणे णिन्तरेणोत्पादे बैशेषिकोते व्यापारे- च्यारंभश्चतुषु स्यात् वखे, जासुसग्गेय वाणगमगादी, सब्यो पमत्तजोगो समएकर्मणि घञ् आरज्यमाणे । फलानुमेयाः प्रारम्नाः स्स को होश आरंम्भो ।। ताहिपर्ययेण त्वनारमतरतेन जीवितुं संस्काराः प्राक्तनाश्व- रघुः चित्रार्पितारम्नश्यावतस्थे ॥ शीहमेषामित्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्ताकुमा० वाच॥ आरज्यत इत्यारम्भः जीवे-प्रारज्यते विमा- स्तेष्वेव गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भजीविनो भवन्ति श्यन्ते इत्यारंजा जीवा इति ॥ प्रश्न. ०१॥
एतदुक्तं नवति सावधानुष्टामप्रकृतेषु गृहस्थेषु देह साधनार्थआरंजकम-आरंजकृत् त्रि० (प्रारम्नेण कृते ) आरंभकोति मनषद्यारम्नजीविनस्साध्यापकाधारपंच.जबकि पायव भववा सावजकत्ति वा पयत्तकमेत्ति वा (आरंभकृतमेतत्
न्ति प्रारम्नेण जीवितुं शीलमस्येत्यारन्जीवी महारम्परिग्रसावधकृतमेतत् ) प्रयत्नकृतमेतदित्ति ।। आचा० अ०४०१
हप्रकल्पितजीवनोपाये । आ-चा अ५ ॥आरंभजीवी प्रारंजकरण-आरम्नकरण-न व्यापारकरणे (हिंसालीय- उ भया गुपस्सी ॥ आचार अउ १ सावद्यानुष्ठानस्थिात के अदत्तादाणमेडणपरिग्गहारंभकरणकारावणाणुमोदणअवि.
सावद्यानुष्टानवृत्तिके च ॥ हअणि टुकम्मपिमितगुरुनारकन्तग्गजसोघदूरनिबोलिजमा -
आरजहाण- आरम्नस्थान न० सायद्यारजाश्रये सूत्र णउम्मग्गनिमग्गबहत्तसं) हिंसालीकादत्तादानमैथुनपरि- (तत्थणं जासा सवतो अविर पसटाणे प्रारंभटाणे प्रहलवणा ये प्रारम्ना व्यपारास्तेषां यानिकरणकारणानुमो- श्रणारिप जाव असव्वदुःखप्पहीणमगे पगंतमिच्छे ) असाह दनानीति ।। प्रश्न हा०३॥ प्रारम्नणमारम्नः पृथिव्याधु- तत्र पूर्वोक्तेषु येयं सर्वात्मना सर्वस्मात विरतिविरति परिपमईनन्तस्य कृतिः करणम् स एव वा करणमित्यारम्भकर- णामाभावः । एतत्स्थानं सावद्यारम्भस्थानमाश्रयस्तदाश्रित्य णम् करणभेदे स्था० छा०३॥
सर्वाण्यपि कार्याणि क्रियते यत एवमत पतदनार्यस्थान आरंजकहा-आरंजकथा- स्त्री० तित्तिरादीनामियत्तां तत्रोप- निःशकतया यत्किचनकारित्वाद्यावदसर्वपुःखप्रवीणमागोंयोग इत्यारंजकया विकयाभेदे सा च भक्तकथायास्तृतीयो ऽयं तथैकांतमिथ्यारूपो साधुरिति आरम्न एव स्थानम् वभेद ति॥ स्या००४॥
स्तु प्रारंजस्थानम् प्रमत्तयोगलकणे वस्तुनि तथा च स्थानाङ्गे।। आरंजकिरिया-आरंजक्रिया-स्त्री० क्रियाभेदे आरंभक्रिया स्था. ना.१०॥ अथ महापद्मस्यात्मनश्च सवइत्यात्स विविधा जीवारंजाकिया अजीवारंभत्रिया तत्र जीवारंभक्रिया
पोश्च मतामेदात् नेदे चकस्थायथावस्तुदर्शनेनाऽसर्वइ.ता जीवानारभते अजीबारम्भाक्रिया अजीवानारभत इति ।। प्रा०
प्रसंगादित्युभयोभगवान समां बस्तप्ररूपणां दर्शयन्नाह ।। च॥ एतद्वतन्यताऽऽरम्भिकीशब्देऽपि ॥
से जहा नामए अज्जोमए समणाणं निग्गंयाणं एगे आरंजकाण-आरजध्यान- न० आरम्भः परोपजवस्तस्यध्या आरजहाणे प० एवामेव महापउमेवि अरहा समणाणं नम् परोपद्रवध्याने ( आरंजकाणे ) प्रारंभः परोपजवस्तस्य- निग्गंयाणं एगं आरंजहाणं पनवेहिति ।। ध्यानम् कुरुमोन्कुरुम्योरिव ६ीपायनस्येव वा तस्मिन् इति
टी०॥सेजहेत्यादि सश्स्यथार्थोऽथशवश्च वाययोपन्यासार्थों ॥ आतु.॥
यथेत्युपमार्थः । नामपत्ति ॥ वाक्यालंकारे ॥ अज्जोत्ति ॥ आरंजग-आरम्भक-त्रि पारज एबुब् मुम् प्रारम्नकारके
शिष्यामंत्रणं । पगे आरंनट्ठाणेत्ति ॥ श्रारम्नपव स्थानं वस्तु ॥वाच॥ सायद्यारम्भप्रकृत्ते आचाराङ्गस्य पंचमाध्ययनप्रथ- आरम्नस्थान मेकमेव तत्तत् प्रमत्तयोगलवणत्वात्तस्य यदाह मोद्देशकस्योद्देशार्थ मधिकृत्य निर्युक्तौ, हिंसगविसयारंभो सव्वो पमत्तजोगो समणस्सउ होइ आरंभोत्ति ना० । पगचरोत्ति न मुणि पढमगाम |आचा० ५.१ अ.हिनस्तीति हिंसक प्रारम्भणमारम्भो विषयाणामारम्नोऽस्येति विषया
आरंजाहि (न् ) आरम्नार्थिन् पु० सावद्यारंजप्रवृत्ते, रम्नका व्यधिकरणस्यापि गमकत्वात्समासः एबुरुन्तस्य
आरंजट्ठी अणुवयमाणे हण पाणे धायमाणे हणओ वा याजकादिदर्श नारसमासो विषयाणामारम्भको विषयार.
यावि सम जाणमाणे ॥ आचा० अ०६ उ०४ जक इति हिंसकश्च विषयारम्भश्चेति विगृह्य समाहारद्वंद्ध: प्रारम्भार्थी सावद्यारम्भप्रकृतः कुत आरम्नार्थी यतः प्राप्राकृतत्त्वात् पुद्धिंगता अयमों हिंसकः प्राणिनां विषयारम्भ- एयुपमईवादानवद.तद् ये तद्यथा आई प्राणिनोपरै रेवं कश्च विषयार्थ सावद्यारम्भप्रवृत्तश्च न मुनिस्तथा विषयार्थ. घातयन् प्रतश्चापि समनुजानासीति, ॥ ० (तेश्हमेक पय चरत्येकचरः स च न मुनिरित्येतदधिकारश्रयं प्रथ- आरंभट्ठी) ते अनधीताचारगोचर निक्काचर्यास्ते न स्वेदमोद्देशके ॥ आचा०॥अ०५ १० १॥ (सावधानष्टाने पुं० मनपरीषह तार्जिताः सुखविहारिभिःशावयादि निरात्मसात्यआरम्भगं चेव परिगहं च अविनस्सिया णिस्सिय आयदंगा रिणामिता शह मनष्यलोके आरम्नार्थिनो जवन्ति ते वा आरम्भं सावधानुष्ठानमिति ॥ सूत्रः ॥ शृ० २ अ०६॥ । दशावयादयोऽन्ये वा कुशीयाः मायद्यारम्भार्थिन ॥ शति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org