________________
( ३८८ ) अभिधानराजेन्द्रः ।
मायारविण्य
काचारीने भाचारहीनाइयो वाच ॥ आयारविणय- आचारविनय पुं० आचारो प्रतिनां समाचार स एव विनीयते भपनीयते कर्म्माऽनेनेतिविनय आचारविनया विनयभेदे ।
सचतुर्द्धा यथा संयमसामाचारी १ तपः सामाचारी २ गणसामाचारी ३ एकाकिविहारसामाचार ४ च । तत्र संयमं स्वयमाचरति परं च प्राहयति तत्र च सीदंतं स्थिरीकरोति तत्रोद्यतं चोपदतीति संयमसामापा १ पाक्षिकादिषु तपः कर्म स्वयं करोति परंच कारयति निक्काचर्या स्वयमनुतिष्ठति परं च तपांनि इति तपःसामाचारी । २ । प्रत्युषे रुणा बालादिवैयावृत्यादिकार्येषु स्वयम् यतो सान्यागणंप्रेरयतीतिगणसामाचारी । ३ । एकाकिविहारप्रतिमां स्वयंप्रतिपद्यते परं च ग्राहयतीति एकाकिविहारसामाचारी ॥ | ४ | प्र० प्रा० ६४ दशा० ॥
सेकिं तं प्रयारविणए ? २ चलव्विहे पाते । तं ज हा । संजमसामायारीयावि भवति तवसामायारी यावि जवति (महासामायारीयावि जनते) गणसामाहारयावि नवति एगनविहारतासामायारीयावि जवति से तं प्रया रविछा ५ दशा०
अथ कथं चाचारविनयेन शियति इति पृच्छा (सेकिं मित्यादि) मुराद मायारविणमित्यादिभचारान येनेत्यत्र तृतीयान्तता शिक्षयति । अनेन सम्बन्धेनोक्ता अथवा. कोऽसावाचारचिनयो वाक्याशंकारे चतुविधः
द्यथा । संयमसमाचारी चापि भवति १ एवं तपः २ गणं ३ एकलविहारसमाचार्यपि भवति ४ तत्र संयमः सप्तदशप्रका रस्तस्य समाचारीति समाचरणं समाचारीति समाचरणं स माचारस्तस्य भाषे गुणवचनब्राह्मणादिभ्य इति ङ्य तस्य च चित्करणसामर्थ्यात् त्रियामपि व्यतिरिति चिन्हौराज्य तिषि सामाचारीशिकपिता इति शेषः । भयतिकोऽर्थः । पृथिव्यादिषु संघनपरितापनोपपादि परिवर्तयति शि कार्यता यति चापि शब्दी पञ्चरिमायासंग्राही १ एवं तपः सामाचा व तपः पा पधिकैः कारयति परैः स्वयं च करोति पाक्षिकादिषु तपश्वतुर्थादिरूपं द्वादशविधो वात्र तपः प्रकारो यथावसरं अष्टव्यः ३ एवं गणसमापि ममशब्देन समुदायः साधूनामिति शिति यथा प्रतिशेधना प्रस्फोरादिव प्रद र्तमानात् ॥ १ ॥ नोदयति बाडुर्बानष्टकादि वैयावृत्या दिषु आप्रवर्तमानान् दृष्ट्वा तान् तथा जयति । स्वयं वा तान् दुःखिता रहा तत्र प्रवर्तते विहारप्रतिमामन्यान अंगीकारयति । तथा विधानभूतसंमना समुचिता रहा स्वयं च कृतकृत्यो गणे तथाविधमायार्यादिकं स्थापयित्वा विशिष्टानुष्ठानतुलनोपयोगी त्यर्थः । स न तां प्रतिपद्यते । धनेनाग्चारेणात्मानं परं च विनयति शिक्षयति ॥ ब्यवहारकल्पे । आचार विनयमाह ॥
आयारे विप्रो, खलु च उन्निहोहोर आणुपुवीए । संगमसामायारी, तवे या गणविहरणा चेव ।। १ ।। एगलविहारे य, सामायारीयए च उनेया । यातुविजानं वृच्छामि
॥ २ ॥
Jain Education International
आयारसंयया
आचारे श्राचारविषयः खबु विनयश्चतुर्विधो भवति । आनुपूर्व्या परिपाट्या । तद्यथा । संयमसामाचारी १ तपःसामाचा री २ गणविहणसामाचारी ३ एकाकिविहारसामाचारी 8 एवमेषा चतुर्भेदा सामाचारी पतासांसामाचारीणां विभाग यथानुपूर्व्यायाम
आयारवेई आचारवेदी - स्त्री० आचारस्य बेदीष पुण्यज्ञमौदेम० वाच० ।
प्रायारसंग्या आचारसंपत् श्री० श्राचरणम चारोऽनुष्ठानम् पियास पच या सम्पतृितिस्तस्य वा सम्पत् सम्पत्ति प्राप्तिराचारसम्पत् प्रव० ६० ६४ ० ० ० आचारो नाम प्रथममं तस्मिन्द् अधीते दाविधभ्रमणधर्मो हातो भवति तस्मादाचाराङ्गं यो भणति सुत्रतोऽर्थतः सम्पद्युक्तो भवति यः स आचारसम्पत् दश० भ० १ उत्त० भ० १ गणिसम्पफेवे।
आचारसम्पचतुर्धा संयमधुपयोगयुक्ता १ संग्रह २ अनियततिकता बेति तत्र संयमधरणं तस्मिन्रो योगः समाधिस्तयुक्तता कोऽर्थः समतो पयुक्तता १ असंप्रग्रहः समंतात् प्रकर्षेण जात्यादि प्रकृतसकणेन ग्रहणमात्मनोऽवधारणं सम्यग्रहस्तद्भाष जात्याद्यनुत्सि कतेत्यर्थः २ अनियतवृत्तिरनियत बिहाररूपाऽश्र
शीलता वपुषि मनसि च विभृतस्वनावता निर्विकारतेति यावत् स्था० ० ० ६० दश० ।
प्रायारसम्पदा चव्विहा पं० तं० संजमधुवजोगजुत्ते यावि जयति १ असंपश्यहियप्पा २ प्रति वित्ती वसले यावि ४ जयति दश० ॥
टी०संयमध॒वयोगयुक्तात्मा अनिवृत्तिः ३ वृद्धीन ४ वापि जवति तत्राचाचारोनामप्रथममं तस्मिन् अधीने दशविधभ्रमणथम्महातो नयति तस्मादारांगं यो नणति सूतोऽयंत सम्ययुक्त नवति । परसमचासम्पत् । स च संयमेत्यादि । संयमो नाम चरणं । तस्य ये धवा अवश्यं कर्तव्यत्वात् योगाः प्रतिलेखनास्वाभ्यायादयः । तैर्युक्तो भवति । अथवा संयमः सप्तदशप्रकारः पञ्चाश्रवाद्विरमणमित्यादिकः तस्मिन् ध्रुवो नित्योयोगो व्यापारो यस्य स संयमध्रुवयोगयुक्तः । अथवा संयमेधुबोनित्योयोगोव्यापारीयस्यस संयमभ्रपयोग युक्तः शब्दा तू ज्ञानादिष्वपि नित्योपयोगः । अपिशब्दग्रहणात्परमपि योजयति । इत्येका १ अनुसेवामा यस्य स्वोरमा निरभिमान इत्यर्थः । यथा अमाचार्यो बहुतस्तपस्वी सामाचारी कुशलो जात्यादिमान्य इत्यादि मदरहितः २ विषता अनिश्चितावृत्तिव्यंवहरणं बिहारी वा यस्य सोऽनिवृत्तिर्यया श्रामे एगराई नगरे पंचरा इत्यादिका। अथवा निकेतनं नाम गृहं तत्र वृत्तिर्वर्तनंयस्य सनिकेततिः न निकेततिरनिति अथवा चांदि तपो विशेषैरेषण समितियोगेन च निकेतवृत्तिः परिचितगृहेष्वंगया तिरुशओ निन्तः अवचनशी सियायत । नादियु सम्बन्याकृत्यादिकरणकारा एवं विच या शीता म नितृतस्वभावता निर्विकारतेतियावत् ॥ प्रवद्वा० ॥
पण
नसि
For Private & Personal Use Only
www.jainelibrary.org