________________
आयारपाणिहि अभिधानराजेन्डः।
आयारवाज्जय बनस्पतिभावात् । उत्तिङ्गपनकयोर्वा न तिष्ठेत् । तत्रोत्तिङ्गः चन्जमा इति । यथा कृत्स्ने वाभ्रपटे गते सति चन्को विराजते सर्प उत्रादिः । पनक उल्लिवनस्पतिरिति सूत्रार्थः ॥
शरदि तध्दसावपेतकर्मघनः समासादितकेवनारोको उक्तो वनस्पतिकायविधिस्त्रसकायविधिमाह ॥
विराजते इति सूत्रार्थः। दश. अ.॥ तसे पाणे न हिंसेज्जा, वाया अदुव कंमुणा ॥
आयारपत्त -आचारमाप्त -त्रि ब्रह्मवताद्याचाराऽपन्ने, तथाच नवर ओसव्व लूएसु, पासेज विविहं जगं ।। १२॥ तएफुलवैकालिके । स्त्रियोऽधिकृत्य (दूषणं आयारपत्ताणं) प्रसप्राणिनो हीन्द्रियादीन् न हिंस्यात् । कथमित्याह ।
दूषणं कसंका केषां आचारप्राप्तानां ब्रह्मवताद्याचारापमाना वाचा ऽथवा कर्मणा कायेन मनसस्तदन्तगतत्वाद्ग्रहणं ।
मिति । तं०॥ अपि चोपरतः सर्वजूतेषु निकिप्तदएमस्सन् पश्येद्विविधं जग- आयारपरकम-आचारपराक्रम-पुं० आचारे ज्ञानादी पराक्रमः कर्मपरतंत्र नरकादिगतिरूपं निर्वदायेति सूत्रार्थः॥
प्रवृत्तिबलं यस्य स आचारपराक्रमः।कानाद्याचारप्रवृत्तिबरोउक्तः स्यूलविधिस्सूदमावधि माह ॥
पेते, दश० चू.२॥ अट्ठ सुहमाइ पेहाए, जाई जाणितु संजए ।
तम्हत्ति सूत्रं ॥ दयाहगारी नूएस, आसचिट्ठस एहिवा ॥१३॥
तम्हा आयारपरक्कमेणं, सम्बरसमाहि बहुलेणं ॥ अष्टा सूक्ष्माणि वक्यमाणानि प्रेकोपयोगतः आसीत् । तिष्ठ
चारया गुणा य निअमा, होंति साहुणदहका ॥४॥ यीत वेतियोगः । किं विशिष्टानीत्याह । यानि ज्ञात्वा सं
व्या. यस्मादेतदेवमनंतरोदितं तस्मादाचारपराक्रमणेत्यायतो झपरिझया प्रत्याख्यानपरिझ्या च दयाधिकारी नूतेषु
चारे ज्ञानादौपराक्रमः प्रवृत्तिवलं यस्य स तथा विध इति भवत्यन्यथा दयाधि कार्येव नेति तानि प्रेक्ष्य तद्रहितः पवा
गमकत्वाद्वहुवीहिः। तेनैवलतेन साधुना संवरसमाथिबहुऽसनादीनि कुर्य्यादन्यथा तेषां सातिचारतति सूत्रार्यः ॥ दश.
सेनेति सवर द्रियविषये समाधिरनाकुलत्वं बहु प्रभूतं
यस्य स तयाविध ति समासः पूर्ववत् तेनैवं विधेन सता आचारप्रणिधिफलमाह॥
अप्रतिपाताय विशुद्धये च किमित्याद । चर्या भिकुभावनसातवं चिमं संजमजोगयं च, सज्मायजोगंचसया अहिट्टिए।
धनी बाह्या अनियतवासादिरूपा गुणाश्च मूबगुपयोत्तरगुण
रूपा नियमाश्चोत्तरगुणानामेबपिमविशुद्धयादीनांस्वकासासे सुरेव सेवाएसमत्तमानहे,अनमप्पणो होइअझं परेसिं६५
वननियोगा भवति । साधूनां मष्टव्या इत्येते चर्यादयः साधूनां सूत्रव्याख्या । तपश्चेदमशनादिरूपं साधुसोकं प्रतीतं संयम
अष्टव्या भवति । सम्यम्झानासेवनप्ररूपणारूपेणेति सूत्रार्थः। योगं च प्रथिव्यादिविषयं संयमव्यापार च स्वाध्याय
आयारनंग-आचारजमक-न. पात्रपटक्षरजोहरणादिके। योगं च वाचनादिव्यापार सदा सर्वकावं अधिष्ठाता तपः प्रभृतीनां कर्तेत्यर्थः । ह च तपोनिधानात्तग्रहणेऽपि स्वा
सव्वावगरणमाया य साह पापारजम्गेण समं आधार ध्याययोगस्य प्राधान्यख्यापनार्थ भेदाभिधान मिति । स एवं- मंकपात्रम् भोघ.॥ नूतः शूर श्व विक्रान्तः भट श्व सेनया चतुरंगरूपया इन्द्रि- आयारनंमसेवि (न्) आचारजाएमसेविन्-पुं० प्राचारः शायकषायादिरूपया निरुरुः सन् समाप्तायुधः संपर्यतपःप्र- स्त्रविदितो व्यवहारस्तेन भाएममुपकरणमाचारभाएमम् तजातखडाचायुध अनमित्यर्थ मात्मनो भवति संरक पाय सेवितुं शीलं यस्य स भाचारभाएमसेवी। शास्त्रविहितन्यवभखंच परेषां निराकरणयेति सूत्रार्थः॥
हारेणोपकरणसेविनि, अणायारभंगसेवी जन्ममरणाणुतदेव स्पष्टयन्नाह ॥
बन्धाणि आतु॥ सज्काय सज्माणरयस्स ताइणो, अपावजावस्स तवे ।
आयरमन्तर-आचारान्तर-न ज्ञानादिके आचारविशेषे, मारयस्स । विसुज्मइ जसिमझं पुरे कर्म, समीरियं रुप्पमलं
चारव्यवधाने, च (आयारमन्तरेण विसयमन्तरे सेहिमो) व जोइणा ॥६३ ॥
पा०॥ सूत्र व्याख्या. स्वाध्याय एव सम्यानं स्वाध्यायसम्यान तत्र
आयारमन्तरेति भाचारान्तरे कचित् ज्ञानाचाराविशेषे रतस्य सक्तस्य त्रातुः स्वपरोभयत्राणशीलस्य अपापभावस्य विषय नुते आचारव्यवधाने वा सति ज्ञानादिक्रियाया अकनभ्याद्यपेक्षारहिततया शुरुचित्तस्य तपस्यनशनादी यथा- रणे सतीति भावः । पान्टी० शक्तिरतस्य विशुरुचते अपैति यदस्य साधोर्म कर्ममनं पुरा- आयारमट्ठ-आचारार्थ-त्रिक ज्ञानाद्याचारनिमित्ते, ( भायार कृतं जन्मांतरोपात्तं दृष्टांतमाह । समीरितं प्रेरितं रुप्पमझमिव महाविण यं पञ्जे) दश० अ०९०३ आचारार्थ ज्ञाना. ज्योतिषा अग्निनेति सूत्रार्थः ॥ ततश्च ।
द्याचारनिमित्तं विनयमुरुतकणं प्रयुक्त कराताति। दशटी० सेत्तारिसे दुक्खसहे जिइंदिए, सुएणजुत्ते अममे अकिं- आयार (मंत) वं-आचारवत-त्रिज्ञानाऽसवनाच्या पञ्च चणे ॥ विरायई कम्मघणीम अवगए, कसिणजपुमावग प्रकाराऽचारवति, स्थाग० कानासेवनाच्या कानादिपश्चमेवचंदिमि तिबेमि ॥६॥
प्रकाराचारयुक्त, अयं हि गुणत्वेन श्रद्धेयवाक्यो भवति पंचासूत्रव्याख्या सतादृशोऽनन्तरगुणपरिषहयुक्तः साधुःःखसहः
वृ०१५ । न० श.२५.७। ध० अ०२(आयारमंतागुण परीपहजता जितेन्डिया पराजितश्रोत्रेन्डियादिश्रुतेन युक्तो वि. सुटियप्पा) श्राचारवंतो ज्ञानाद्याचारसमन्विता इति दश०। द्यावनित्ययः। अममःसर्वत्रममत्वरहितः।अकिञ्चनो व्यना- भए ३ आचारः शास्त्रोक्तानुष्ठानं कर्तव्यतयाऽस्त्यस्य मवाकञ्चनरहितो विराजते शोजते । कर्मघने झानावरणीयादि तुप मस्य वः शास्त्रोक्ताऽनुष्ठानयुक्त खियां ङीप वाच०।
। निदशनमाह । कृत्स्नाञ्चपुटापगम श्व अयारवज्जिय-प्राचारवजित त्रि० आचारेण वर्जितः शास्त्रो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org