________________
पायारपणिहि अभिधानराजेन्द्रः।
पायारपाणिहि तथा च दशवैकालिके ॥
प्रमृज्य तां रजोहरणे न निषादेत् ज्ञात्वेत्यचेतना ज्ञात्वा याचव्याख्यातं वाक्यद्वयध्ययनभिदानीमाचारप्रणिधानाख्य यित्वाऽवग्रहमिति यस्य सबन्धिनी पृथिवी तमनुग्रह मनुकामारभते । अस्य चाऽयमजिसम्बन्धः । इहानतराध्ययने प्येति सुत्रार्थः॥ साधुना वचनदोषगुणाभिझेम निरवद्यवचसा वक्तव्यमित्ये उक्तः पृथिवीकायविधिरपफायविधिमाद । तमुक्तं श्द तु ते निरवद्य वच आचारे प्रणिहितस्य भवतीति। सीओदगंन से विज्जा, सिलावद्ध हिमाणि ।। तत्र यत्नवता भवितव्यमित्येतपुच्यते । उक्तंच ॥
जसिणोदगं तत्तफासुअं, पमिगाहिज्ज संजए ॥६॥ पणिहाणरहिस्सेह, निरवज पि नासियं ।
शीतोदकं पृथिव्युद्भवसचित्तोदकं न सेवेत । तथा शिक्षा सावज्जतुवं विनेयं, अज्मृत्यणहसम्बुमं॥
घृष्टं हिमानि च न सेवेत । तत्र शिवाग्रहणेन करकाः परिगृधइत्यनेनाभिसम्बन्धेनायातमिदमध्ययनं अस्य चाऽनुयोग न्ते । वृष्टं वर्षणं । हिमं प्रतीतं प्राय उत्तरापथे भवति यद्येवं धारोपन्यासः पूर्ववत्तावद्यावन्नाम निष्पन्नो निक्षेपस्तत्र चा कथमयं वर्तेतेत्याह उष्णोदकं कथितोदकं तप्तप्रासुकं तप्तं चारप्रणिधिरिति धिपदं नाम ॥
सत्मासुकं त्रिदएमोदृतमुष्णोदकमात्र प्रतिगृण्डीयावृत्यर्थ साम्प्रतं सूत्राऽनापकनिष्पन्नस्याऽवसर इत्यादि वचः पूर्वव- संयतस्साधुः। एतच सौवीराद्युपत्रकणमिति सूत्रार्थः॥ तथा ॥ तावद्यावत्सूत्राऽनुगमेऽस्वलितादिगुणोपेतं सूत्रमुच्चारणीयं. । उदनवं अप्पणो कायं, नेव पुंडे न संलिहे ॥ तश्चेदं।
समुप्पेह तहा नूअं, नो णं संघट्टए मुणी ॥ ७॥ आयारपणिहिं सऊ, जहा कायव्व निक्खुणा।
नदीमुत्तीर्णो भिक्काप्रविष्टो वा वृष्टिहत उदकार्डमुदकाबतम्ने उदाहरिस्सामि, आणुपुचि सुणेह मे ॥१॥ चितमात्मनः कायं शरीरं स्निग्धं वा नैव पुचयेत् । यतृणा अस्य व्याख्या । प्राचारणिधिमुक्तबवणं सवा प्राप्य येन दिनिर्नव संबिखेत् । पाणिना अपितु संप्रेक्ष्य निरीक्ष्य तथाप्रकारेण कर्तव्यं विहिताऽनुष्ठानं भिकुणा साधुना तं प्रकार
चूतमुदकादिरूपं नैवं कार्य संघट्टयेत् मुनिर्मनागपि न तेन प्रवद्ज्य उदाहरिष्यामि कथयिष्यामि । आनुपा स्पृशेदिति सूत्रार्थः॥ परिपाट्या त ममेति गौतमादयः स्वशिप्यामाहुरिति सक्तो ऽप्कायविधिस्तेजस्कायविधिमाह॥ सूधार्थः ॥
अंगानं अगणिं अचिं, असायं वा सजोइअं ॥ तं प्रकारमाह ॥
उजिजा न घट्टिज्जा, नो एं निव्वावए मुणी ॥ ॥ पुढविदगअगणिमारुय, तणरुरकस्स बीयगा।
भंगारं ज्वालारहितं अग्रिमयः पिएमानुगतमर्चिश्चिन्नज्वालंत्तस्ता य पाणा जीवति, इइ वुत्तं महेसिणा ॥२॥
अल्लातञ्चोल्मुकं वा सज्योतिस्साग्निकमित्यर्थः । किमित्याह । व्याख्या । पृयिव्युदकाग्निवायवस्तृणवृक्षसबीजा पते पञ्च नोत्सिचेतू न घट्टयेत् तत्रोजनमत्सेचनं प्रदीपादेर्घट्टनं मिकेन्ज्यिकायाः पूर्ववत् असाश्च प्राणिनो हीन्छियादयो जीचा थश्चाबनं तथा नैनमाग्निं निर्वापयेत् अन्नावमापादयेन्मुनिस्साइत्युक्तं महर्षिणा वर्षमानेन गौतमेन वेति सूत्रार्यः॥
धुरिति सूत्रार्थः॥ तेसिं अत्यणजोएणं, निचं हो अव्वयं सिया।
प्रतिपादितस्तेजस्कायविधिर्वायुकायावधिमाद ॥ मणसा कायवकेणं, एवं हवइ संजए ॥३॥
तालविंटेण पत्तेण, साहाए विहुणेण वा। • यतश्चैवमतस्तेषां पृथिव्यादीनामकणयोगेनाहिंसाव्यापारण न वीइज्ज अप्पणोकायं, बाहिरं वावि पुग्गझेपणा नित्यं भवितव्यं वर्तितव्यं स्याभिकुणा मनसा कायेन वाक्ये तालवृतेन व्यजनविशेषेण पत्रेण पद्मिनीपत्रादिना शाखया न त्रिभिः कारणैरित्यर्थः । एवं वर्तमानोऽहिंसकः सन् वृकमालरूपया विधूननेन वा । किमित्याह । न वीजयेत् श्राजवति संयतो नान्योति सूत्रार्थः ॥
स्मनः काय स्वशरीरमित्यर्थः । बाह्य वाऽपि पुलमुष्णोदकाएवं सामान्येन पम्जीवनिकाहिंसया संयतत्वमभिधाया
दीति सूत्रार्थः॥ घुना ततविधिविधानतो विशेषेणाऽऽह ।।
प्रतिपादितो वायुकायविधिर्वनस्पतिकायविधिमाह ॥ पुढाव जितिं सिविं लेबु, नेवनिंदे न संलिहे ॥
तणरुक्खं न बिंदिज्जा, फलं मूतं च कस्सई । तिविहेण करणजोएण, संजए सुसमाहिए ॥४॥
आमगं विविहं बीअं, मसावि ण पत्थए ॥१०॥ व्या०॥ पृथिवीं शुझां भित्ति तटीं शिला पाषाणात्मिका सेठ,
तृणवृक्तमित्येकवनावः तृणानि दर्भादीनि वृताः कदम्बामिट्टासखंझ नैव भिंद्यात् न संविखेत् । तत्र भेदनं वैधीभाधो
दयः पतान्न बिंद्यात् । फलं मूलं वा कस्यचिकादेग्यिात् । त्पादनं संलेखनमीपल्लेखनं त्रिविधेन त्रिकरणयोगेन न
तथा आगमशास्त्रोपहतं विविधमनेकप्रकारं बीजं मनसाऽपि करोति मनसेत्यादिना सयतस्साधुस्सुसमाहितः श्रुरुजाव
न प्रार्थयेत किमुताश्नीयादिति सूत्रार्थः॥ शति गाथार्थः॥
तथा।
गहणेसु न चिहिज्जा, बीएसु हरिएसु वा । सुखपुढवि न निसीए, ससरक्खमिअ आसणे ॥
उदगंमि तहा निच्चं, उत्तिंगपणगेसु वा ॥११ ॥ पमज्जित्तु निसीज्जा, जाइत्ता जस्स उग्गहं ॥५॥ गहनेषु वननिकुञ्जषुन तिष्ठेत् संघट्टनादि दोषप्रसङ्गात्तथा शुभपृथिव्यामशस्त्रोपहतायामनन्तरितायां न निषादेत् । तथा बीजेषु प्रसारितशाल्यादिषु हरितेषु वा दूर्वादिषु म तिष्ठेल । रजस्के वापृथिवीरजोवगुपितेवा प्रासने पीचिकादौन निषी- उदके तथा नित्यं अत्रोदकमनन्तवनस्पतिविशेषः। यथोक्तं "उदेत् । निवीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः । अचेतनायां तु | दए अवए पणए " इत्यादि । उदकमेवान्ये । तत्र नियमतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org