________________
आयारपकप्पधर
(३८५) अभिधानराजेन्द्रः ।
नेणविधारयन्वं पच्छापि उणि मंगलितो बेड निवास सारेवच्वं हवति नम्रो ॥
तेनापि श्रोत्रवत् व्याख्यानमंकल्या वा श्रुतं तत् मंगलीत उत्यितेन पश्चादपि धारयितव्यम् । तस्य च धारयत उपधिस्य ऊर्ध्वं स्थितस्य निष्पन्नस्य वा क्वचित् स्खलने तेनापि वाचनाचार्येण नूयो नवीत स्मारयितव्यं गमयितव्यम् अह से रागेो न हो, ताहे जासंत एगपामि । समिस तु पहोवा, प्रत्थ अग्ग पव्वत्तो । अथ (से) तस्य स्थविरस्य रागो न नवत्तर्हि व्याख्यानमंकव्या उत्थितो ज्ञाषमाणस्य अनुभाषमाणस्य चिन्तापयत इत्यर्थः । एकपार्श्वे तत्सेवाबुद्धया सशिषाः सम्यग्निषद्यागतत्वग्वर्तितो वा नापमाणस्याऽनुपदमवृत्तस्तिष्ठति । पर आह ।
erra किंतुप, देणं किलेसकरणेण ।
नाइ एगनुवयोग, सफजणं णा च तरुणाणं । अथ तस्य स्थविरस्य जीर्णमहतः किमेतावन्मात्रेण क्लेशकरणेन । सूरिराह । एधते अत्रोत्तरं दीयते । एवमाचरतस्त
सूत्रार्थायां सह एकत्वोपयोगोपयुक्तस्य तु सूत्रार्थः सम्यगति । तथा तरुणानां च श्रकाजनवं कृतं भवति । तथाहैि । व्याख्यानमंख्या उत्थितमपि निजमाचार्य जीर्ण महान्तमे विनयं कुर्वन्तं दृष्ट्वा चिन्तयंति । यद्युष्माकमाचार्यो जीर्णो महानप्येवं तस्य विनयं करोति ततोऽस्माभिस्तरणैः सुत
कर्तव्यः आद शिष्यः । यथा जीर्णमदन आचार्यश्पाद क्रियते । यथाऽनुनाषमाणस्य एकपार्श्वे सन्निषम्य स्त्वग्वर्तितो वा तिष्ठतु एवमन्यस्यापि क्रियते इति ब्रूमस्तथा चाह । सो गयी अगवा, असं तर सुति पामि । नव देहो, होमं वातणो सुचिरम् ।।
सजीर्णो महान् गणी आचार्य उपाध्याय गच्छेदको वा अगणी वा भभ्यो यः स्थाननियुक्तः सोऽनुनापमा स्य चिन्तापयतु एकस्मिन्पावें विततो वाणोति यतो न शक्नोति जीर्णदेहो बकालनो नवितुं सुचिरं काल मिति ॥ व्य. उ. ५. ॥
आयारपकष्पधर आचारप्रकल्पधर पु० निशीयाध्ययनधारि णि, ग.१ अधि । निशीथाध्ययन सूत्रार्यधरे, च व्य. उ. ३। पं. चू. ॥ तिविहाय पकष्पधरा सुत्ते प्रत्थे य तदुतये चैव । आयारपकप्पपरो, कप्पववहारधारओ भज्जो ॥ व्य० । योगयणं परियहि राहातो पं. चू आयारपकप्पधरो गाहा । आचरणमाचारः क्रिया इत्यः सचाष्टप्रकारः पंचसमितयो गुप्तिश्रयं एष चारित्राचार आरकल्प नाम निशीयेषु सार्थपरार्थ कपव्यवहारधरश्च ( अजोत्ति ) आमन्त्रणे निर्देशे वा नयनन्तीति नयाः दुपारणं
दुक्खक्लयकार ओ जम्हा पण गणपरियाई आपहाओ आह समनुज्ञातः । पच्छितकरण अणुपालणा, यजहिताओ कप्पववहारे । एते अस्यपारी, गणधारी जो चरणधारी ।
Jain Education International
श्रयारपणिहि
अज्जोतिआमंतणाणिद्देसे, वा एयस्त सुताई । जातिं तु दिट्टिवाते, पच्चित्तं दिज्जते तह तु । तेहि विणा विजाणति, आायारपकप्पवार जम्हा । सम्हा तु अनुहातो, गणपरिवदि तु सोणियमा । पायच्छित जम्हा, पायच्छित्तकरणं अनुपात हा गणे अणुपासीज से पकप्प पकप्पववारे प्रणिय पण सत्यधारी जो सो गणपरियही अदाओ प रणजुत्तो जर जवइ गाहा पं० जा. चू. ॥ करणापायातु पज्जवकसिणं समासतो पाणं करणाणुपादुकासेणं नवेतिषिद्धं । दुत्तिपण च्छ्ककणयं, तरेसु सोलस हवंति ठगाई । करण्डाएपसत्या, करणट्ठा अपसत्या ||
एवाई बाणाई, दोहि विगाहाहि जाई जलिचाई | तेसिंपवणविणयो, समासतो होति बोधव्या । करणं तु किया होति पाडिले मादिसामापारी तु ॥ तं पालेज्जतु णाणे, ण तं च दुविहं मुणेयव्वं । दारं । प्रज्जवकसिणसमासो, पज्जवकसं तु चोदसपुब्वा । सामाश्यं पकप्पो, होति समासो मुणेयव्वो ।। पज्जवक सितिपि सुत्ते अस्य तये चैवार्थ जा. करणाणुपात्रयाणं तं दुविहं पज्जवक सिणं समासतश्च पजचकसिणं नाम पुष्याणि समासभ आधारपकपोस मासः संकेप इत्यर्थः । यथा समुद्रनृतस्तभागः चन्द्रमुखीदेयता सिदे माणवकः एकदेशापूर्व धरः सर्वपर्यायेषु सूत्रार्थेषु चरणकरणादयः पदार्थः सर्व पयेषु सूत्रार्थेषु चरणकरणादयः पदार्थः प्रज्ञापयितुं समर्थाः । आचारकापरस्तः (दोव्वरणकरण अग्रपा लेउ समय लेनेकदेशामित्वं प्रतीत्य बया समासतोप्यर्थधरः कल्पव्यवहारादयो गणपरिपाक्षण समर्थ जवंतिपज्ज वकसिणं तिविहं सुत्ते प्रत्थे तदुभयय ॥ पं० च० ॥ आयारपकप्पिय- आचारप्रकल्पिक पु० आचारप्रकल्पाsभिधा
नाध्ययनधारिणि, (आयारपक पितो जोग्गो ) व्य. न. ५ । आयारपरमयुत्त आचारमथममत्र न० "सुर्यमि भाउ ते भगवया एवमक्वाय" मित्येवं रूपे आचारानिधानप्रथमांगा दिवाक्ये, पंचा. वृ. ११ ।
एसा य परा आणा, पपमा मं गुरुकूलं मोचयं । आयाममुत्ते, एतोदिय सियं पयं ।। १ ।। आयारपातिपर-आचारमइतिघर पुं० आचारधरे, प्रमि धरे, च ।
यारपात्तिधरं दिवीवाय महिज्जगं ।
चविकखलियं नचा, न तं उवहसे मुणी ||५० ॥ सूत्रं व्या० | आचारप्रज्ञप्तिघरस्तान्येव सविशेषाणीत्येवं नृतमिति दश० अ. ८ ।
आवारपणहि प्राचारमणिधि पु० काचारप्रणिधाने तिपाद के दावेकालिकस्य स्वनामध्यातेऽष्टमेव ।
For Private & Personal Use Only
www.jainelibrary.org