SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ( ३८४) मायारपकप्प अभिधानराजेन्द्रः। भायारपकप्प तस्मादू व्यवहारे अर्थनिर्देशं कुर्वता सूत्रमवश्यमुधारणीयं ।। कुबके वा निधाने उत्खनितव्ये तस्य तदनुरूपमुपचारमुत्स्वायथा श्द सूत्रं तस्मादयमेवात्र व्यवहारस्ततः प्रत्ययो भवति | नको याद करोत ततस्तमुत्खनितुं शक्नोति अय न करोति तेन स गणधारी उभयपरोऽनुज्ञातः॥ तदनुरूपमुपचार तर्हि वृश्चिकाद्युपत्रवतो न शक्नोति एवं असती कजोगी पुण, अत्येयं तं किमप्पतिधारे ॥ याद स रत्नाधिकऽवमरत्नाधिके वा सूत्रमय वा प्रत्युज्ज्वाल यन् अपूर्व वा पठन् तदनुरूपं विनयं न करोति तदा निर्जजुषामहदा सुत्तं, न तरति पञ्चुक्यारेजें ॥१॥ रानाभस्तस्य नोपजायते । नच शास्र स्थिरपरिचितं भवति सभयधरस्य असत्यभावे यः कृतयोगी नाम यः पूर्वमु विभंगं वा तस्य ज्ञानं विभ्रंशितया प्रान्तदेवता कुर्यात्कसह । प्रयधर आसीत् । तदानीं सोऽर्थे समागच्चति गण धारयितुं एतदेवाभिधित्सुःप्रथमतः प्रायश्चित्तमाह ॥ कल्पते । अथ केन कारणेन तस्य सूत्रमानशत् श्रत आद। (जु महशो) श्त्यादि जीर्णो नामको नो महान् यस्तरुणक सुत्तं मिय चउन्नहुगा, अत्यमियचक्रगुरुं च गच्छेण । एव सन् जरसा परिणतो जातःनो जीर्णो महानितिध्तिीयः।। कित्तिकम्ममकुव्वतो, पावति थेरोस विबलंमि ॥ यो कोपि सन् बढशरीर: जीर्णोऽपिच तृतीयः।नो जीर्णो नो स्थविरः प्रत्युज्वालयन्त्रपूर्व पठन् वा सति बले यदि गर्वेण महानिति चतुर्थः । एष शून्यशेषाणां तु प्रयाणामेकतरोन कृतिकर्म न करोति तर्हि तदकुर्वन् सूत्रे सूत्रविषये चतुरो शक्नोति प्रत्युज्ज्वालयितुमतः सूत्र तस्य नश्यति॥ सधुकान्प्राभ्येति अर्ये चतुर्गुरुकं ॥ उमयधरंमिन सीसे, विजंते धारणा उ इच्छाए । 'नवयारहीणमफलं, होश निहाणं करेश वाणत्यं । मा परिजवनयाणं वा, गच्छेवअणिच्छमाणमि ॥१॥ श्यनिजरा य लाजो, न हो। विब्नंगफलहो वा ।। सनयधरे सुत्रार्थधरे शिष्ये विद्यमाने स्वयं गणस्य धारणा यया उपचारहीनं निधानमफलं भवति नोत्खनितुं शक्यते च्या स्वयं वागणं धारयति तस्य वा शिष्यस्योभयधरस्य इति भावः । अनर्थ वा करोति वृश्चिकाद्युपध्यकारणात बदाति सहगणस्य शिष्यस्य वा जावं जानाति । यदि शिष्य इति एवमनेनैव दृष्टान्तप्रकारेण कृतिकम्माकरणे निर्जर या स्य गणं दास्यामि तत एते मम परिजवं करिष्यति । अथवा मां लाभो न नवति प्रान्तदेवताकोपवशाहिभागो था तस्योत्य कृत्वा गन्धमादाय गमिष्यन्ति। यदि वा तमुजयधरं गणधरे पजायेत काहो वा ॥ स्थाप्यमानं गणो नेच्छति । ततो मा परिजवमेतेऽकार्पुर्नयन दूरत्थो वा पुच्चय, अहवनिसज्जाय सचिसो उ। वा मां त्यक्त्वाऽन्यत्र गच्छस्याकार्षुरिति हेतोरनिच्चति वा अचासम्बनिविदु, ट्ठिए य चउजंगो वोच्चत्यो । गणे तस्य गणं न ददाति । किन्तु स्वयं धारयति तत्र सूत्र। अंजलिपणाम अकरणं, विपक्वते दिसाहो नमुहे। तेनोनयधरेण शिष्येण पाचयत्यर्थमात्मना ददाति । प्रागुक्तदोषाभावे तस्य गणं समर्पयति ॥ जासंतणुवउत्ते, वहसंते पुबमाणो उ॥ थेराणं येरजामिपत्ताणं आचारपकप्पे णाम अज्यणे एएम सत्तेसु वि, मुत्ते बहुतो उ अत्थे गुरुमासो। परिजवे सिया कप्पत्ति तेसिं सणिसणाण का यासे नाजीतोवरिलहुगा, गुरुगमहो कोय कन्दुयाण ।। वियाण वा उत्ताणण वा तुयहाण वा पायारपकप्पे दूर स्थितो वा पृच्छति अथवा निषद्यायां सभिषमः पृच्छति शृणोतीति भावार्थः । यदि वा प्रत्यासन्न करुणा णाम अझयणे दोच्चंपि तच्चपि पामिच्चित्तए वा परि करं संघृष्य गुणोति निविष्टोस्थिते चतुर्भेगी बोजुन्या। सारेत्तए वा ॥१७॥व्य. सू. उ.॥ सा चैवं निविष्टशेवा निविष्टं पृच्छति १ निविष्ट सत्थितं पृ। (थेराणं थरेनूमिपत्ताण ) मित्यादि स्थविराणां स्थघिरनूमि जति ३ मस्थितो निविष्टं पृच्छति ३ स्थित उस्थितं पृप्राप्तानामाचारप्रकल्पो नामाभ्ययनं परिवष्टं स्यात् कल्पते छति । यथा अंजनेरकरणमर्यपरिसमाप्ती प्रणामस्याऽकरण तेषां सन्निषण्णानां वा निषद्यागतानां (संतुयहणे वेति)। तथा दिशो विप्रेकमाणः पृच्गत १ यदिवाग्धोमुख ऊर्ध्वसम्यक्त्ववर्तनेन स्थितानां उत्तानानां वा (पासिल्लयाण मुखो वा गणेति न गुर्वभिमुखः५ अथवा पेन तेन पा सर यत्ति) पार्वतः तिष्ठतां या आचारप्रकल्पनामकमभ्ययनं भाषमाणः शृणोति अनुप्रयुक्तो ३ वा शृणोति हसम्धा पृ. हितीयमाप तृतीयमपि अपिशब्दात् चतुर्यमाप धारं प्रत्येष्टुं छति। एतेषु सर्वेष्वपि स्थानेषु सूत्रे श्रूयमाणे प्रायश्चित्त या प्रतिसारयितुं वा भवमरत्नाधिकः प्रतिसारयति स्थविराः सघुको मासः भर्थे गुरुमासः तथानाभित उपरि सूत्रं शृण्वतः प्रतीचंति एष सूत्रसकेपार्थः ॥ कायाकयने चत्वारो अघुकाः । प्रर्य शृएषतश्चत्वारो अधुना भाष्यविस्तरः। गुरुकाः। नानितोऽधस्तात् सूत्रश्रवणे कायकएमयने चत्वाएमेव विश्यमुत्तं, कारणियं सति बनेन हावेत्ति। रोगुरुकाः । नवरं तपाका सयोरन्यतरेण गुरुकाः । जं जत्थन कितिकम्म, निहाणसमओ मराइणिए॥ तह्मा वज्ज तेणं, गणाणे याणि पंजलुक्कुसुणा । यथा प्राक्तन सूर्य कारणिकमेवमेषेवमपि सूत्रं कारणिक सोप्पवए यत्तेणं कित्तिकम्मं बाविकायव्वं ॥ सूत्र प्रत्युज्ज्वालयन् सति बले विनयं न हापयात । अथ कोऽसो विनयो यस्तेन सूत्र प्रत्युज्वालयता सति यसेन यस्मादेवमविनयकरणे प्रायश्चित्तविधिस्तस्मादेतानिप्रागम हातव्य इत्यत आह (जजत्यठ) इत्यादि यस्कृतिकर्म धन्दन न्तरमुपदर्शितानि वर्जयित्वा प्रांजलिना प्रकृतोजामिनासकुछ कं यत्र सूत्रे अर्ये वाऽधिकृतं तत्रावमरत्नाधिके निधानसमे केन प्रयत्नेनादरपरतया श्रोतव्यं । कृतिकर्म धापि वंदन सूत्रमर्थं च प्रत्युज्वालयता तत् न हापयितव्यं । निधानसमे कं कर्तव्यं । यद्यपि वंदनकेनोपस्थितं वाचनाचार्योऽनुइति वदता निधाने रष्टान्तः सूचितः। स चैवं । यथा महति । जानाति तथापि कमाश्रमण दत्वा कृतप्राजासना श्रातव्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy