________________
(१८९) अभिधानराजेन्द्रः |
मायारसमाहि
आचरणमा चारोऽनुष्ठानं तया स एव वा सम्पति स्तस्य वा सम्पत्सम्पत्तिप्राप्तिराचारसम्पत् । एवमग्रेऽपि व्युत्पत्यर्थो जावनीयः ।
सा चतुर्धा यथा ॥
चरणजओ मयरहियो, अनिययावत्ती अचंचझोचवत्ति चरणयुतो मदरदियो नियत सिरमेति तत्र चरणं चारित्रं व्रतभ्रमणधम्र्मेत्यादि सप्ततिस्थानरूपं तेनयुतो युक्तश्वरणयुतः । अन्यच तु संयमभुपयोगयुक्तेत्येवमिपते। तत्राप्ययमेव परमार्थो यतः संयमश्चारित्रं तस्मिन् भ्रवोनित्यो योगः समाधिस्तेन युक्तता तत्र सततोपयुक्ततेत्यर्थः । तथा मर्जातिकुलतपः श्रुताद्युङ्गवैरहितो मदरहितो प्रन्धान्तरे तु असम्प्रग्रद् इति पठ्यते । तत्राऽपि सपवार्थो यतः समन्ताव्यकर्षेण जाति ततपरूपादिमत्कृतानामनो प्रद ममेवं जातिमानित्यादिरूपेणावधारणं सम्मान तपा सम्मो जात्याधनत्यमित्यर्थः । मनियतचिः श्रामादिव्यनियतविहारस्वरूपता याच वयो तुयते तत्र वृद्धशीता चपुपि मनसि कामिनी मनोमोहने वयसि वर्तमानस्यापि निस्वनावता निर्विकारतेति यावत् यतो ॥
मनसि रजसामिनृता जायते चनेऽपि वि मूढधियः पुनरितरे जवंति वृद्धत्व नावेऽपि प्रव० ६४० ॥१॥ तत्राचारश्चतुर्विध स्तद्यथा चरणकरणगुप्तता १ मदोहंकारस्तद्रहितता २ प्रव्य क्षेत्रका जादिनियतवृचिता ३ मत्याय खपलता दश० ॥४॥
आयारसत्य आचारशास्त्र- न० आचाराने याचा० ० १ ॥ आचारशास्त्रं सुविनिश्चितं यया, जगाद वीरो जगवे हिताय यः ॥ तथाच किञ्चिदतः समेऽधुना पुनातु धीमाद विनयार्पिता गिरः ॥१॥ आधारसमादि-याचारसमाधि- पु० समाधि भेदे आचारसमधमाह । दश कालिके ० ० ४ आपारसमाही जब जहां नो ह योग पाए आपारमहिडिजा १ नो परसोगडगाए - यारम हिहिज्जा २ नो कित्तिवन्नसदसि लोगढयाए आयरमहिडिज्ला अस्य असिंतेहिं हेकहिं आयारमहिडेना ४ च प जव जयस्य सिलोगो ॥ १० ॥
चतुर्विधः खल्वाचारसमाधिर्भवति तद्यथेत्युदाहरणोपन्यासार्थः कार्यमित्यादि आवारामधानेन पूर्ववत् यावन्नाम्याते रईसम्बन्धिभिर्हेतुभिरनाभवत्यादिनिरा चारं मूत्रगुणोत्तरगुणमयमधितिष्ठेत् । निरीहस्सन् यथामोक्क एव भवतीति चतुर्थपदं भवतीति । नवति चात्र लोक इति पूर्ववत् सचायं ॥
जिवयणरए अतितो, परिपुन्नात्रयमाययट्ठिए । आपारसमाहितुमे, जन य देते जावसन् ।।
aro जिनवचरतः आगमे सक्त (बर्तन) ना चिक्तः सन् असूयया नूयो २ बक्ता । प्रतिपूर्णः सूत्रादिना । श्रायतमायतार्थिक इत्यत्यन्तं मोक्कार्थी । आचारसमाधि संवृतः इत्याचारे यः समाधिः तेन स्थगिताश्रवधारः स
Jain Education International
वाराणुयोग
नवति। दांत न्द्रियनो इन्द्रियमायां भावसन्धको भावोमोस्तत्सन्धकः । आत्मनो मोकासन्नकारीति सूत्रार्थः अयारसुय-आचारश्रुत-न० आचारश्च श्रुतं व आचारश्रुतं
काया भाचारतसमाहारे सूत्रांगहितीयत स्कन्धस्य पञ्चमेऽध्ययने च सूत्र २ ५ . ॥
साम्प्रतं पञ्चममध्ययनमारज्यते । अस्य चायममिसम्बन्धः । श्दानन्तराध्ययने प्रत्याख्यानवियोका साथाचारसंयवस्थित रूप सतोप्रयतीत्यतस्तदनन्तरमाचारभूतान्यवनमभिधीयते । यदि वा नाचारपरिवर्जनेन सम्यक्प्रत्याख्यानमस्खलितं भवतीत्यताना वारताभ्यवनमनिधीयते । यदिवा प्रत्याख्या नयुक्तः सन्नाचारवान् भवतीत्यतः प्रत्याख्यानक्रियानन्तरमाचारताय । तातिपकतमनाचाभ्ययनं पा प्रतिपाद्यत इत्यनेन सम्बन्धेनाऽऽयातस्यास्याऽध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि नवति । तत्रोपक्रमान्तर्गतोऽर्था धिकारोऽयं तद्यया अनाचारं प्रतिषिध्य साधूनामाचारः प्रतिपाते नामनिष्य तु न भावातमिति द्विपदं नाम सदनयोर्निपानिदाद
थामं उपणा दविए, दव्वे नावे प होति नायव्या ॥ एमेव य सुत्तस्स, क्विवो चाहि होत्ति ॥ १॥ णावणेत्यादि । तत्राचारो नाम स्थापना द्रव्यजावभेदभिनश्चतुर्धा द्रष्टव्यः । एवं श्रुतमपीति । तत्राचारश्रुतयोरन्यत्रामितियोचार्थमतिदेशं कुर्यभार आयारसुर्य नणियं वज्जेयन्दा सया अथायारा ॥ अवस्यस्स होज्जा, विरहेणा इत्य जयव्वे ॥२॥ आचारसूयमित्यादि । श्रचाधव भार कयास्तनयनमिति तत्राचारा कुलिकाचारकथायामभिहितः तः । श्रुतं तु विनयते । नाचार्थस्तु वर्जयितव्याः परिहार्यः सदा सर्वका यावज्जीवं साधुरनाचारास्वतगीता न सम्यक् जानातीत्यतस्तस्य विराधना भवेत् । बहुशन्दोचार बहुत विराधना न गीतार्थस्येत्यतोऽत्र सदाचारे तत्परिज्ञाने व यतितव्यं । तापका कुमार्जनेन नापथगामी नि नग्मादयते मनाचाचपत्राचारवान् नपति नचानाचारयुज्यत इत्यतस्तत्रनिषेधार्थमाह ॥ एस्पासेोमशंभ होत नापवा || तोअणगार होई नाम तु एयस्स ।। २ ॥
( एयरस इत्यादि) पतस्याऽनाचारस्य सर्वदोषास्पदस्य गतिगमनको प्रतिषेधो निराकरण सदाचारप्रतिपत्य महाध्ययने ज्ञातव्यः स च परमार्थतोऽजगारकारणमिति । ततः | तस्यान्यवनस्थानगारतमित्येतनाम भवतीति ॥
आयारसृयखंध- आचारश्रुतस्कंध - पु० श्राचारांगस्य नवग्रहा चभ्ययनामक आधारस्थति आचाराङ्गा श्राचा० . डि. अ. १ ।
आयारालुओग-आचारानुयोग - पु० भचारस्यानुयोगी ऽनुयोगः सूत्राध्ययनात्पश्चादर्थ कथनम् । आचाराङ्गस्याकपने आचाराङ्गस्य सुशध्ययनात्मवादकथने च आचा २। द्वि० ० अ० ११
For Private & Personal Use Only
www.jainelibrary.org