________________
आउ
फासुपणे" त्याद्युक्तमिति प्राणातिपातमृपावादनयोर्दानविशेपण पक्षव्याख्यानमपि घटत एव श्रवज्ञादानेऽपि प्राणातिपातदश्यमानत्वादिति । भवति च प्राणातिपातशुभदीर्घाय नरकगनिनुवाद यदाहमिच्छदिमा रंभ-परिमलमनिरसीलो नरयादयं निबंध, पावन रोहपरिणामों " १ ॥ नरकमती व विवक्षया दीर्घमेवायुः । भ्र० ५ श० ६ उ० २०४ सूत्रटी० ।
॥
शुमकारणानि यथा
( १६ ) अभिधान राजेन्द्रः । भाउ कर प्रथमेतत 'दुलवि अनिवृत्तिकर लभते । ततश्च' बोहिं बुज्झर' त्ति बोधि-सम्यग्दर्शनं बुअनुभवति च श्रमणोपासकः साधूपासनामात्रकारी ग्राह्यत्तदपेक्षयेवास्य सूत्रार्थस्य घटमानत्वात् त श्रतिदनन्तरं सिध्यतीति प्राम्यत् अन्यत्राप्युक्तं दानविशेषस्य बोधिगुन्यं यदाह कामगिर बालतवेदाचिए " त्यादि । तद्यथा-" केई तेणेव भवे-ग मिश्री मुखा केई तयभवे सिम्झि स्संति जिसगासे ॥ १ ॥” इति । भ० ७ ० १ उ० । मध्यमायुर्वलदेवादीनां यथा
तो ममायं पालयति तं जहा- अरहंता, पक बट्टी, बलदेववासुदेवा (पुत्र- १४३४) 'मज्जिम' त्ति-मध्यमायुः पालयन्ति वृद्धत्वाभात् । स्था० ३
"
तिहिं ठाणेहिं जीवा सुभदीहाउबनाए कम्मं पगरेंति, सं जहागो पागे अश्वाइता भव, यो मुसा भव तहारूवं समणं वा माहणं वा वंदित्ता नमसित्ता सकारेता सम्माता कल्लाणं मंगलं देवयं चेइयं पज्जुवा - सेना मणुले पीडकार असणपाणखाइमामे प डिलाभेत्ता भवइ, इच्चेएहिं तिहिं ठाणेहिं जीवा सुहदीहाउ अत्ताए कम्मं पगरेंति । (सूत्र - १२५+ )
उक्तविपर्ययेणाधुनेतरदाह । 'तिहिं ठाणेहिं' इत्यादि पूर्ववत् इहापि प्रासुकाऽप्रासुकतया दानं न विशेषितं पूर्वसूत्रविपर्ययत्वादस्य पूर्वसूपस्य वा विशेषात्यादितिन न प्रासुकाध्यासु कदानयोः फलं प्रति न विशेषोऽस्ति पूर्वसूत्रो स्तस्य प्रतिपादितत्वात्तस्मादिह प्रापणीयस्य कल्पणा वितरस्य वेदं फलमव सेयम् । ( स्था० ३ ठा० १ उ० ) वाचनान्तरे तु 'फासुए मि त्यादि दृश्यत एवेति ( भ० ५ ० १० सूत्र - २०४) अथवा भायप्रकर्षविशेषादपणीयस्यापीदं फलं न विरुध्यते, अचिन्त्यत्वाच्चित्तपरिणतेः सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति भरतादीनामिवेति । इद च प्रथममल्पायुः स्वं द्वितीयं तद्विपक्षः तृतीयमशुभदर्घायुः सूत्रं चतुर्थ तद्विपक्ष इति न पुनरुक्तेति । स्था० ३
ठा० १ उ० ।
Jain Education International
अत्रापरं सूत्रम् - समणोवास णं भंते! तहारूवं समणं वा फासुएसओिणं असणपाणखाइमसाइमेणं पमिलाभेमाणे किं लब्भइ ?, गोयमा ! समगोवासएवं तहारूपं समयं वा जाव पडि लाभेमाणे तहारूवस्स समणस्स वा महाणस्स वा समाहिं उप्पाड, समाहिकारएवं तमेव समाहिं पडिलभइ । समयोवास गां भंते! तहारूचं समर्थ वा०जाब पडिला माणे किं चयइ !, गोयमा ! जीवियं चयइ, दुच्चयं चयड़, दुकरं करे, दुल्लहं, लहइ बोहिं बुज्जइ, तम्रो पच्छा सिज्झइ, ०जाव अंतं करेइ | ( सूत्र - २६४ )
'किंचयइ' त्ति-किं ददातीत्यर्थः 'जीवियं चय' प्ति-जीचितमिच ददात्यन्नादि द्रव्यं गच्छन् जीवितस्य त्या क रोतीत्यर्थः जीवितादियस्य यत्यादेतदेवाह-' दुच्चयं चयइ' त्ति दुस्त्यजमतत्यागस्य दुष्करत्वादेयाह- दुकरं करोतीति । अथवा कि व्यजति किं विरहदीर्घा स्थिति 'दुध' विदुषं कर्म द्रव्यसंचयम्'कति दुष्करमच
यति जीवितमि जीवितं
1
ठा० उ० ।
आयुष्कर्म जीवित यथा ।
:
कर्मवतायो परतिपीडितोऽपि जीवत्याकर्मदोषामपि प्रियतेनं गाया टी० " सुरनरतिरिनरयाऊ इंडिसरिसं " (२३ गाथा + ) भवति इडि-खोडतेन सह तवं यथा हि राजादिना डी दिस्ततो निगमनमा कुर्याधियति तथा नारका दस्ततां निष्क्रमितुमना अपि तदायुषा भियते इति हडिसदृशमायुः । कर्म० १ कर्म० । (अत्र विशेषतो व्याख्यानम् 'आउकम्म' शब्देऽस्मिन्नव भागे करिष्यते । श्रयाति स्वकीयावर त्या गतनिस्वरितुमि जीवो निर्गन्तुं न शक्नोति यस्मिन्सति निगडबद्ध इव तिष्ठतीत्यायुषः स्वभावः । उत्त० ३३ ० २ गाथा | (१) द्विविधमायुर्यथा
दुषि आउने तं जहा अढाउए चैव भावाउचेव१६ (सूत्र-EX )
,
1
"
,
1
'दुविह' त्यादि, श्रद्धा- कालः तत्प्रधानमायुः कर्मविशेपोडायः भवात्यचऽपि कालान्तरानुगामीत्यर्थः यथामनुष्यायुः कस्यापि भवात्यय एव नापगच्छत्यपि तु सप्ताभवमात्रं कालमुत्कर्षानुवर्तत इति तथा-भवप्रधानमावायुः पवारषये अपत्येव न कालान्तरमनुपाति यथा-देवायुरिति १६ । स्था० २ ठा० ३ उ० । (यथायुष्कं पालयन्ति इति आउय' शब्देऽस्मिन्नेव भागे वक्ष्यते ) यथायुष्कवक्लव्यता ' अहाउय' शब्दे प्रथमभागे द्रष्टव्या ) (द्वयोः अजायुष्कमिति 'श्रद्धाउय 'शब्दे प्रथभांगे गतम् ) ( द्वयोः भवायुष्कमिति 'भवाज्य' शब्दे पञ्चमभाग वक्ष्यते ) ( द्वौ यथायुष्कं पालयन्ति इति ' अहा उय' शब्दे प्रथमभागे दर्शितम् ) ( द्वयोः आयुष्कसर्वतः इति ' आउयसंवट्टय ' शब्देऽस्मिन्नवे भागे द्रष्टव्यम् ) जीवानामिह भविकायुः परभविकायुर्यथा । तत्र क्रियति पूर्वभवायुषि शेषे पारभविकमा युद्धमि तिनः पृच्छति
रयाणं भंते! कइभागाव से साऽऽउषा परभवियाऽऽउयं पकरंति ?, गोयमा ! नियमा जम्मासासाउया परभ
For Private & Personal Use Only
www.jainelibrary.org