________________
अभिधानराजेन्द्रः। निपानादिकमुक्तमेव प्रवचने ( भ. ) “ अधिका- "महव्यय अणुब्बएहि. बालनया कामनिज्जराए य । दवाग्विशाच्छास्त्रे, धर्ममाधनमंस्थितिः । व्याधिप्रति- उयं निबंधा , सम्मट्टिी य जो जीवा"॥१॥ तथा"पक्रिया तुल्या, विनया गुणदोषयोः॥१॥" या च गृ. याए तणुकसाो. दाणग्यो सीलमंयावहूणो। मज्झिमहिणं प्रति जिनभवनकारणफलमुक्तम् । “एतदिह भाव- गुग्गाहे जुनो. मणुयाउयं बंधए जीया "॥२॥दवमनुध्यायनः, सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाविच्छि
युषी च शुभे इति । तथा भगवत्यां दानमुद्दिश्यानम् - 'ममस्या , नियमादपवर्गवीजमिनि " ॥१॥तथा-" मन्नर जि. रगावासयस्स गं भंते ! तहारूवं समणं वा माहणं वा फासुणपूयाए , कायवहो जद विहार उ कहिं वि । तह वितहिं एसणिज्जेणं असणं पाण स्वाइमं साइमं पमिलामेमाणपरिसुद्धा, गिहाण कृयाहरणजागा ॥१॥ असदारं
स्स किं कज्जा , गायमा ! एगनसो निज्जरा कज्जइ, णो से भपवना, जं च गिही तेस तेसि विनेया । तनिबित्ति कर पाय कम्म कज्जा" ति। यानर्जराकारणं त्न शुभदीफल चिय, एसा परिभाषणीयमिदं " ॥२॥इति । दानाधिः घायुष्कारणतयानविरुद्धं महाव्रतबदिति । स्था० ३ ठा०१उ०। कार तु भूयते हि द्विविधाः श्रमणोपासकाः-संविग्रभावि
अशुभदीघायुष्कारणानि यथता, लुब्धकरणान्तभाविताश्चेति । यथोक्तम्- "संविग्गभा- तिहिं ठाणेहिं जीवा सुमदीहाउभत्ताए कम्म पगति, वियाग, लोद्धयदिठंतभावियाणं च । मुसूण खत्तकाल , तं जहा-पाणे अडवाइता भकइ. मुसंवइत्ता भवइ. तहाभावं च कहिति सुद्धत्थं" ॥१॥ इति । तत्र लुब्धकदृष्टान्तभाविता यथा कथञ्चिद्ददति संविनमावितास्थौचि
रूवं समणं वा माहणं वा हीलेसा निंदेता खिसेत्ता गत्यनेति । तदम्-"संथरणम्नि असुद्धं, दारह वि गिरहनं- रिहित्ता अवमाणित्ता अन्नयरेणं अमणुनेणं अपीइकारयाण हियं । प्राउगदिटुंतणं, तं चय हियं असंथरणे" | एणं असणं वा पाणं वा खाइमं वा साइमं वा पडिला॥१॥ इति । तथा-"नायगयाणं कप्पणिज्जा अन्नपाणादणं
भेत्ता भाइ । इच्चेएहिं तिहि ठाणेहिं जीवा असुमदीदवाणं देसकालसजासकारजम्मनु" इत्यादि.कचित्"पाण अइवाइत्ता मुसंवत्ता" इत्ययं भवति शब्दया वाचना,
हाउअताए कम्मं पगरे ति । (सूत्र-१२५ +) तत्रापि स एवार्थः, क्त्याप्रत्ययान्तता व्याख्येया, प्राणान- अन्तरमायुषो दीर्घताकारणान्युक्तानि, तश्च शुभाशुभमिति तिपात्य मृषोक्त्वा श्रमणं प्रनिलम्भ्य अल्पायुप्या कर्म बध्न- तत्रादौ तावदशुनायुघताकारणान्याह-'तिहि' इत्यादिन्तीति प्रक्रमः । शष तथैव । (स्था०) अथ बहामासुकदान- प्राग्वद् , नवरम् । अशुभदीर्घायुष्टायै इति-नारकायुष्कायेति मल्पायस्कतायां मुख्य कारणम् , इतरे तु सहकारिकारण भावः । तथाहि-अशुभं च तत् पापप्रकृतिरूपस्यात् दीर्धेच इति व्याख्ययं प्राणानिपाननमृपावादनयोदानविशषण
तस्य जघन्यतोऽपि दशवर्षसहनस्थितिकत्यादुत्कृष्टतस्तु त्वात् , तथाहि-(भ०। प्राणानतिपात्याधाकर्मादिकरपतो प्रयस्त्रिंशत्सागरापमरूपत्वात् अशुभदीर्घ तदभूतमायुमृपाक्या भोः साधी ! स्वार्थसिद्धमिदम्भक्कादि कल्पनीय- वितं यस्मात्कर्मणस्तवशुभदीघायुस्तदाबस्तत्ता तस्यै तया मकल्पनीयं वा न शङ्का कार्येत्यादि, ततः प्रनिलम्भ्य तथा घेति प्राण न् प्राणिन इत्यानिपातयिता भवति मृषावादी कर्म कर्वन्तीति प्रक्रमः । इह च द्वयस्य विशेषत्वनकम्य च वना भवति, तथा श्रमणव्र झमादीनां हीलनादि कृत्वा विशेष्यन्येन त्रिस्थानकत्वमवगन्तव्यम् । गम्भीगर्थदं सूत्र- प्रतिलम्मथिता भवतीत्यक्षरघटना । हलना तु जात्याधुमताऽन्यथाऽपि भावनीयमिति । स्था०३ ठा०१3० । भ०५ घट्टनती निन्दनं मनसा खिसनं जनसमक्षं गईणं तत्समक्षम् श०६ उ०।
अपमाननमनभ्युत्थानादिभिः अन्यतरण-बहूनां मध्ये एकदीर्घायुष्कारणानि यथा
तरण कचिवन्यतरेरगति न दृश्यते, अमनान-स्वरूपतो:
शोमनन कदम्रादिना अत एवाप्रीतिकारकण भक्तिमतस्त्वतिहि ठाणेहिं जीवा दीहाउअत्ताए कम्मं पगरेंति , तंज,
मनोस.पि मनोशमेव तत्फलत्यादयचन्दनाया इव । आर्यहा-मो पाणे अइवाइत्ता भवइ, णो मुसंवइत्ता भवइ, तहा चन्दनया हि कुल्माषाः सूर्गकोणता भगवते महावीराय रूवं समणं वा माहणं वा फासुएसणिज्जेणं असणपाणखा- पञ्चांदनानपारमासिकक्षपणपारा के दत्तास्तदेव च तस्या इमसाइमेणं पमिलाभेत्ता भवइ, इच्चेएहिं तिहिं ठाणेहिं
लोहनिगडानि हेममयनूपुरी सम्पन्नौ कशा पूर्ववदेव जाताः जीवादीहाउअत्ताए कम्मं पगरेंति । (सूत्र-१२५४)(स्था.
पञ्चवर्णविविधरत्नराशामगृहं भृतं संन्द्रदेवदानव नरनाय
कैरभिनन्दिता कालेनावाप्तवारित्रा च सिद्धिसौधशिवर३ ठा० १ उ०)
मुपगतेति । इह च सूत्रे अशनादिप्रासुका मासुकत्यादिना अल्पायुष्कताकारणान्यनानि.अधुनतद्विपर्ययस्यैतान्येव वि.। न विशेषितं हीलनादिकर्तुः प्रासुकादिविशेषणस्य फलविशेष पयस्ततया कारणान्याह-'तिहि' इत्यादि. प्राग्वदवमेयं. नवरं प्रत्यकारणयान्मत्सरजनितहीलनादिविशेषणानामेक प्रधान'दोहाउअत्ताए' त्ति-शुभदीघायुधाय शुभदीघायुष्या वनि तया तत्कारणत्वादिति । स्था०३ ठा०१ उ० वीरस्य भगवतः प्रतिपत्तव्यम् । (स्था०) 'कहन्नमि' त्यादि. भवति हि जी- पारणाकारणात् आर्यचन्दनया कृतपुण्याहमित्यादि आर्यवदयादिमतो दीर्घमायुयतोऽत्रापि तथैव भवन्ति दीघायुषं चन्दनायाः वृत्तम् 'अजचंदणा' शब्द प्रथमभाग गतम्) इष्टा चक्कारो जीवदयादि पूर्व कृतमनेन तेनायं दीर्घायुः संवृत्त- वाचनान्तरे तु-"अफासुगणं अणसणिज्जणं " ति-श्यते म्तथा सिद्धमव वधादिविरतदीर्घमायुः (भ.) प्राणातिपा- तत्र च सुकदानमपि हीलनादिविशषितमशुभदी युसविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वात् । उक्तश्व- कारणम् , अप्रासुकदानं तु विशषित इत्युपदर्शयता "अ
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org