________________
चाउ
'जीवाराम' त्यादि 'सोवक्कमाउय' त्ति-: -उपक्रमणमुपक्रमःअप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्तत्सोपक्रमं संद विधमायुर्वेषां ते तथा । तद्विपरीतास्तु निरुपक्रमायुषः । इंद माथेरापि यासाठया व तिरिमया। उत्तमपुरिसा व तहा, चरिमसरींग व निरुपकमा ॥ १ ॥ सेसा सेवा समाप सोवक्कम निश्वक्कम-भेश्रो भणिश्रो समासें ॥ २ ॥ " भ० २० शु० १० उ० । राजवाडा तिरिया मा उम पुरिसा 'चरिमसरीर' त्ति सेसा भविया देवा णारया । 'असंसज्जनासाया य' म्मासाउग्रा आउमाणि धनि । परभविचायुधासि सेसनिभाने सेखाउया जेनमा ज ते समय विभागसाउया परमापकर्णेन । यि निभागविभागाव लाया यि विभागसाडया पकति । कोऽनयोः प्रतिविशेषः । इमां संनिवायां तिष्यमा सीमिडिलो मोपमस्स उपयधमेनस्स ब्रारखं जत्थ रुच्चति तत्थ उयट्टिज्जति । निरुवक्कमेणं श्रवस्सं तं ठां पावियन्वं तिभागां वीप्सार्थः श्रगे तिभागा होति, याव तिपहिं बाबु मार्ग देति जो एक भार यट्टति तथ भावतां मे जीविखज्जपधि सम्पनिहोस आउतो स मध्यमनीय उपबंध गट्टाए तीसे आ उपबंधगए वरि मकावसमय मा जडि सो अपज्जत गमिष्यति निव्वन्तति । एयस्स भागस्स हट्ठा ण तर्गत श्राउयं । बधिउं मेरा सयजीया श्रधभोगाभिनिष्यति तय सोतोमुसो पलिया वि० ० १ अ० । (७) आधी सुरसुभदीर्घायुः शुभांर न्यानिका बहवो मेदास्तेय कारणानि चापाकारखानि यथा
1
कहं णं भंते! जीवाः अप्पाउयत्ताए कम्मं पगरेंनि गोयमा ! (सूत्र २०४+) ( भ० ५ श ० ६ उ० ) तिहिं ठाणेहिं जीवा अप्पा उ अत्ताए कम्मं पगरेंति, तं जहापाणे अहवात्ता भवइ, मुसंवइत्ता भवइ, तहारूचं स मयं वा माह या अफासुगं अंग्रेस गिजे असपाखाइमसाइमे पडिलामिना भव इथेएहिं तिहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पगरेंति । (सूत्र - १२५ x ) स्था० ३ ठा० १ उ० ।
अप्पाउयत्ताए ति श्रल्पायुष्कतायै अल्पजीवितथ्यनिबन्धनमित्यर्थः । ( भ० ) अथवा अल्पमायु- जीवितं यस्यासायरास्ता तथा कम् प्रकुर्वन्ति वध्नन्तीत्यर्थः । तद्यथा- प्राणान् प्राणिनोऽतिपातयितेति शीलार्थमिति कर्मणि द्वितीति प्राणिनां विनाशनशील इत्यर्थः एवम्भूतो या भवति एवं मृषावादयका यथ भवति, तथा तत्प्रकारं रूपं स्वभावो नेपथ्यादि वा यस्य स
(१४) अभिधान राजेन्द्रः ।
3
Jain Education International
-
,
नोट- १- ( देवा नैरयिका अपि चासंख्यवर्षायुपश्च तिर्यग्मनुजा उत्तमपुरुषाश्च तथा चरमशरीरश्च निरुपक्रमाः ॥ १ ॥ शेषाः संसारस्था भवेयुः सोम तमोपकमनिरुपक्रममेो भवित समासेन । २ !! )
तथारूपी दानोचित इत्यर्थः । ना० ) समयदानां व्याख्या स्वस्व शब्दे ) प्रतिलम्भयिता लाभवन्तं करोतीत्यर्य शीलो पथ भवति (स्था०) पनि सि प्रतिलभ्य लाभवन्तं कृत्वा (भ०) तेऽल्पायुष्कतया कर्म कु
नीति प्रक्रमः चतिः प्र रुपकारैखिभिः स्थानजया अल्पायुकना कर्म कु न्तीति निगमनमिति । इह च प्राणातिपातयित्रापिपुरुषनिर्देशेऽपि प्रासानि पातादीनामेवागाधनिबन्धनत्वेन तत्कारणत्वमुक्तं द्रष्टव्यमिति । इयं चाभ्य सूत्रस्य भावनाअध्यवसायविशेषेण एतत्त्रयं यथोक्तफलं भवतीति (स्था० ) अथवहापक्षिकी अल्पायुष्कता ग्राह्या, यतः किल जिनागमाभिसंतमत मुनयः प्रथमवषसं भोगिने कञ्चन दृष्ट्रा याति नूनमनेन भवान्तरे किविधानादि वासवनम या मुनिभ्यो दमा भोः इति (०) अथ वा-यां हि जीयो जिनादिगुणपक्षपातितथा तत्पूजाद्यर्थे पृथिव्याद्यारम्भेण न्यासापहारादिना च निपातादिषु वर्तते तस्य सरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा स
For Private & Personal Use Only
भाउ
मयसेवेति । अथनैनदेवंनिषत्स्यायुकस्य खुल्लकभवग्रहणरूपस्यापि प्राणातिपानादिहेतुनां युज्यमानत्याद् श्रतः कथमभिधीयत सविशेषणप्राणातिपातादियजीव पक्षिी चारपायुष्यनेनि, उ सूत्रस्य प्रणनिपाताविशेष इतनीय प्राकातिया
-
.
यति न हि समान कार्य युज्यते, सर्वत्रानाश्वामप्रमङ्गात् । तथा-" समखावासयस्स णं भंते! नहरू समर्थ या मादा अफासुरलं असं श्रमणपाणखाइमसाइमं पडिलाभमाणस्स किं कजर १, गोयमा ! बहुतरिया से निजरा कजर. अणनगए से पाये कम कज्जर इनि भगवनवचनश्रवणादवसीयते । नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य पुत्रकभवग्रहनिमा स म्भाव्यते जिनपूजाद्यनुष्ठानस्यापि तथा प्रसङ्गात् । श्रथाऽशाकदानस्य भवतू काल्पायुष्टा प्राणातिपातकृपाबादयोस्तु भवषमेव फलमिति तदेवम्-एकप्रवृत्त्या अनिरुद्धत्वाचेति अथ निष्याप्रथमणमाखानां यासुदा त निरुपचरितवास्पयुज्यते इतराभ्यां तु का विचार इति ? नैवम्, अप्रासुकेनेति तत्र विशेषस्थान कन्यात् । प्रासुकानापाक फलस्वाविरोधात् उक्तञ्च भगवत्याम्" सेमोवापस भंते! तहारूवं श्रसंजय अविरय अध्यडिहय अध्यचक्लाय पावकम्मं फासुए या अफासुरण वा एसणिज्जेस वा सिजे या अस पाएं वाइमं साइमं पडिलानेमागुस्स किं कज्जइ ?, गोयमा ! एगंतसा पांव कम्मे कज्जद नो सेकाइ निज्जरा कज्जइ" ति । यश्च पापकर्म्मण एव कारणं तदयाबुवा अपि कारमिति न मृषावादावादानं च कर्त्तव्यमापनमिति । उच्यतेआपनो नाम भूमिकापेक्षा को दोषः । ( स्था० ) यतो यतिधर्माशक्रस्य यस्य इव्यस्तवद्वारे प्राया१-० ५ ० ६ ० २०३ सूत्रटी ० ।
"
99
"
www.jainelibrary.org