________________
चाउ
विचाउयं, पकरंति । एवं असुरकुमाराऽवि ० जाव थणिकुमारावि । पुढवीकाइया णं भंते ! कइभार से साssठया परभवियाउयं पकरेंति ९, गोयमा ! पुढचीकाइया दुविहा पत्ता, तं जहा- सोत्र कमाउया य, निरुवकमाउमा य । तत्थ सं जे वे निरुवकमाउया ते नियमा तिभागाबसेसाउया परभवियाउयं पकरेंति । तत्थ गंजे ते सोचकमाउया ते सिय तिभागावसेसाउया परभवियाउयं करेंति, सिय विभागतिभागाव से साउषा परभवियाउयं पकरेंति, सिय तिभागतिभागविभागाव से साउया परभविपाउयं पकरेंति । चाउ-वेउ वाउ वणस्सइकाइयाणं, बेईदिय - इंदिय - चउरिंदियाण वि एवं चैव ।। पंचिदियतिरिक्खजोखिया णं भंते ! कइभागावसेसाउया परभविया - उयं पकरंति ९, गोयमा ! पंचिदियतिरिक्खजोगिया दुविद्या पत्ता, वं जहा संखेखवासाज्या य. असंखेजत्रासाउया य । तत्थ खं जे ते असंखेज्जवासाउबा वे नियमा छम्मासावसेसाउया परभवियाउयं पकरेंति । तत्थ णं जे
संखिजवासाया दुविहा पष्मता, तं जहा- सोचकमाउया य, निरुवकमाउया य । तत्थ गं जे वे निरुवकमाया ते नियमा विभागाव से साउया परभवियाउयं प्रकरंति । तत्थ गं जे ते सोवकमा उया ते खं सिय विभा गावसेसाउया परभवियाउयं पकरंति सिय विभागतिमागे परभविग्राउयं प्रक्ररंति सिय विभागतिभागतिभागावसेसाउया परभविवाउयं पकरेति । एवं मनुस्सा वि, वाणतर - जोइसिय-वेमाणिया जहा नेरइया । दारं । (सूत्र - १४४) नेरड्या ते ! कइभागावसेसाउया परभवियाउयं बंधे (क) ति' इत्यादि । पाठसिद्धं तदेवं यद्भागावशेष ऽनुभूयमानभवायुषि पारभविकमायुर्बध्नन्ति तत्प्रतिपादितम् । अ० ६ प्रद । भ० ।
नैरयिकादीनां परभधिकायुबन्धो यथा - रइया यिमा छम्मासाब से साऽऽउया परभवियाऽऽउयं गरेंति । एवमसुरकुमाराऽवि. जाव भणियकुमारा । असंखेजवासाज्या सनिपंचिदियतिरिक्खजोगिया खियमें छम्मासावसे माउया परभवियाउयं पगरेंति । श्रसंखेजचासाउया सन्निमणुस्मा यिमें ०जाव पगरेंति । वाणमंतरजोइसिया मागिया जहा रहया । ( सूत्र - - ५३६ )
'नियम' त्ति अवश्यंभावादित्यर्थः । 'छम्मा लावले साजय' ति-परमास्वा अवशेषा-अवशिष्टा यस्य तत्तथा तदायुर्येषां ने परमासावशेषायुष्काः । परभवो विद्यते यस्मितम्पर भवि तच्च नदायुश्चेति पग्भविकायुः प्रकुर्वन्ति-बध्न न्ति । असंख्येयानि वर्षायां ने तथा तेच ने संशिनश्च समनम्काः पञ्चन्द्रियतिर्यग्योनिका श्रव्य संख्येवर्षायुष्कसंशिपञ्चेन्द्रियतिर्यग्योनिकाः । इह त्र संधिग्रहणम संख्येयवर्षा
५
( १७ ) अभिधानराजेन्द्रः ।
Jain Education International
For Private
चाउ
युष्काः संशिन एव भवन्तीति नियमदर्शनार्थे न त्वसंख्येयवर्षायुषामसंज्ञिनां व्यवच्छदार्थ तेषामसंभवादिति । इद्द थ गाथे—
" निरइसुरअ संखाऊ, तिरिमणुया सेसप उम्मासे । इगविगला निरुवक्कम तिरिमसुया प्राउयतिभागे ॥ १ ॥ अवसेसा सोवक्कम-तिभागन वभागसत्तावीसइमे । बंधति परभवाश्री, निययभये सव्वजीवा उ" ॥ २ ॥ इति इदमेवान्यैरित्थमुक्तम्-इह निर्यग्मनुष्या श्रात्मीयायुषस्तृतीयत्रिभागे परभवायुषा बन्धयोग्या भवन्ति, देवनारकाः पुनः मासे शेष । तत्र तिर्यग्मनुष्यैर्यदि तृतीयत्रिभागे आयुर्न बद्धं ततः पुनस्तृतीयत्रिभागस्य तृतीयत्रिभांग शेष बध्नन्ति एवं तावत् संक्षिपन्त्यायुर्यावत्सर्वजघन्य श्रायुर्बन्धकाल उप्तकालच शेर्पास्तिष्ठति । इह तिर्यग्मनुष्या श्रायुर्बध्नन्त्ययं वा संक्षेपकाल उयंत । तथा देवनैरयिकैरपि यदि चश्मा से शेष श्रायुर्न बद्धं तत श्रात्मीयस्यायुषः परमासंशेषं तावत्संक्षिप न्ति यावत्सर्वज्ञघन्य श्रायुर्बन्धकाल उत्तरकालश्वावशेषोऽवतिष्ठते इह परभवायुर्देवनैरथिका बध्नन्तीत्ययमसंक्षेपकालः । स्था० ६ ० ३ उ० | ( परभविकायुष्यकारः 'उववाय' शब्देऽस्मिन्नवे भागे निरूपयिष्यते )
(१०) प्रत्याख्यानाञ्प्रत्याश्याम तदुभयनिर्वर्तिताऽऽयुकत्वं जीवानाम्
जीवाणं भंते! किं पच्चक्खाण निव्वत्तियाऽऽउया, अपच्चक्खाणिव्वत्तियाऽऽउया. पच्चक्खाणाऽपचक्खाणिव्वचियाउया ? । गोयमा ! जीवा य, बेमाणिया व पच्चक्खाणिव्वत्तियाउया। तिमि वि श्रवसेसा अप्रच्चक्खाणिनिव्वत्तियाउया । गाहा
"
"" पच्चक्खाणं जाणइ, कुब्वंति तेणेव आउनिव्वती । पदसुद्दे सम्मिय, एमेए दंडगा चउरो ॥ १ ॥ " (सूत्र - २४० ) जीवद जीवाः प्रत्याख्यानादिनिबद्धायुष्का वाच्या, चै मानिकपदे च वैमानिका अप्येवं प्रत्याख्यानादित्रयवतां तेधूत्पादात् ' श्रवसेस 'ति-नार कादयो ऽप्रत्याख्याननिर्वृत्तायुषो यतस्तेषु तश्वेनाविरता एवोत्पद्यन्त इति । उक्तार्थसंग्रहगाथा - ' पच्चखास 'मित्यादि, प्रत्याख्यानमिति एतदर्थ एको दण्डकः, एवम् अन्य त्रयः । भ० ६ ० ४ उ० । (११) जीवानामाभागानाभोगनिवर्तिता युष्कत्वं यथाजीवाणं भंते! किं ग्राभोगनिव्वत्तियाउया, अणाभोगनिव्वत्तियाउया । । गोयमा ! नो श्राभोगनिव्वत्तियाउयाः अणाभोगनिब्बत्तियाउया । एवं नेरइया वि, एवं०जाव माणिया । (सूत्र - २८४ ) । भ० ७ श० ६ उ० । तच्चतुर्विधम्
चव्वि आउ परणते, तं जहा - शेरइयाऽऽउए, जाव देवाऽऽउए । ( सूत्र - २६४४ )
एति च: याति चेति श्रयुः कर्मविशेष इति, तत्र येन निरयभ वे प्राणी भ्रियते तन्निरयायुरवमन्यान्यपि । स्था० ४ ४०२३०| अस्यैता एवात्तप्रकृतयःनेrse तिरिक्खाओ, मणुस्मा तहेव य ।
Personal Use Only
www.jainelibrary.org