________________
आयारग्ग
(३७६)
अभिधानराजेन्द्रः ।
आयारपकष्पोट, पञ्चखाणस्स तयवत्यूच्यो । आयारणामधेना, विसइमा पातुरुच्छेया ॥ ७ ॥ विश्यस्सेत्यादि चतस्रो । गाथाः ब्रह्मचर्याध्ययनानां द्वितीय मध्ययनं लोकविजयाख्यं तत्र पंचमोद्देशके इदं सूत्रं ( सव्वामगं परिक्षाय निरामगंधो परिव्या) तत्रामग्रहणेन दननाथास्तिन- फोटो गृहीता गन्धोपादानादपरास्तिन पताः परय विशोधिकोटचस्ताश्वेमा स्वतो हंति घातयति प्रन्तमनु जानीते तथा पचति पाचपति पवन्मनुजानीत इति तथा तत्रैव सूत्रं ( अदिस्समाणो कयविकहिति ) अन नापि तिम्रो विशोधिकोटथी गृहीतास्ताश्वेनातिकाप यति श्रीतमन्यमनुजानीते तथाऽहमस्य विमोदाध्ययनस्य फीयोदेशके दं सूत्रं ( भिक्खु परिक्रमेन्ज वा चिज या वीसिया सुयेज्ज वा सु साणंसि देत्यादि) बायत् (बहिया विहरेज्जा तं भिक्खुं गादावति नवसंकमिन्नुवएज्जा अमा उसंतो समणा तुग्भट्ठाये असणं वा ४ पाणाएं न्याएं जीवा सत्तारं समारम्भसमुदिस्स की पामिच्च) मित्यादि पतानि सर्वाण्यपि पाएकादशपणा निर्व्यूढास्त यास्मिययाध्ययने पंचमोदेश के सूत्रं ( से कार्य परिगा दं कंब पायणं समादं चकासपमिति ) तत्र व सपाद्पुंग्नग्रहणात् वस्त्रेपणा निर्व्यूढा पतद्ग्रहपदात्पात्रैषणा निर्व्यूढा अवग्रह इत्येतस्मादवग्रहप्रतिमा निर्व्यूढा कमासनमित्येतस्माच्छय्येति तथा पंचमाध्ययनार्वत्याख्यस्य चतुष्ठद्देशक सूत्रे (गामाणुगाम॑ अ॒च्यमानस्य दुज्यायं दुष्परकंतामित्यादि
संकेपेण व्यावणितेत्यत ईर्याध्ययनं निर्व्यूढं तथा षष्ठाध्ययनस्य वाण्यस्य पंचमोदेशक (आरपार कि कृति धम्मकामी) त्येतस्माद्वाषाध्ययनमा विज्ञान पास्त्वमिति तथा महापरिज्ञाययने सप्तदेशकास्तेभ्यः प्रत्येकं सप्तापि सप्तकका निर्व्यूढास्ता शस्त्रपरिध्ययनाद्भावना निर्व्यूढास्तथा धृताध्ययनस्य द्वितीयचतुर्थकोद्देशकाच्यां विमुताध्ययनं निन्दमिति तहाचारप्रकल्पो निशीचा स प्रत्याख्यानपूर्वस्य यत् तृतीयं वस्तु तस्याऽपि यदाचाराख्य विंशतितमं प्रानृतं ततो निर्व्यूढ इति ब्रह्मचर्याध्ययनेज्य आ. चाराग्राणि निदान्यतो निदनाधिकारादेव तान्यपि शस्त्रपरिकाभ्ययनानि निदानीति दर्शयति ॥ अव्योगको जणिओ, सत्यपरिएणाए दंक निक्लेवो ॥ सो पुल विज्ञमाणो, तहा तहा होइ पायव्वो ॥ ८ ॥
उ
Jain Education International
आयारह
भवति । पुनर्म्मनोवाक्काययोगभेदात्रिविधः स एव चतुर्याम भेदाच्चतुर्धा पुनः पञ्चमहाव्रतभेदात्पंचधा । रात्रिभोजनविरतिपरिग्रहाच पोडेत्यादिषया प्रयियाभिद्यमानो याचदा दशशीलांगसनपरिमाणो भवतीति किंपुनरसी संयमस्तत्र तत्र प्रवचने पंचमहाव्रतरूपतया भिद्यते इत्याह ॥ प्राक्व चिज विधान सुतरं होई । एएए कारणे, पञ्चमहव्वया पाविज्जंति ॥। ११ ॥
संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः सन्नास्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यतः कारणात्पञ्चमहाव्रतानि प्रज्ञाप्यते । एतानि च पञ्चमहाव्रतान्यस्खलितानि फलयन्ति भवत्यतो रहातो विधेयस्तदर्थमाद] ॥
तेसिं च रक्खाडा, जावा पचन येके । तासत्यपरियार, एसो अनितरो होइ ।। १२ ।। तेषां च महाव्रतानामेकैकस्य तद्वृत्तिकल्पाः पंच २ भावना भर्पति। ताश्च द्वितीयातस्कंध प्रतिपा शस्त्रपरिज्ञाभ्ययनाभ्यंतरो भवतीति ॥
सांप्रतं चूमानां यथा स्वं परिमाणमाह ॥ जालम्गहपरिमाओ, पढमा सन्ति किगावीय चूला प्रावणविम्मुति आयrरपकप्पा तिमि इति पंच | १३ | पिंषणाध्ययनादारज्य श्रवग्र प्रतिमाध्ययनं यावत् पतानि सप्ताऽध्ययनानि प्रथमाचूमा सप्तसतकका द्वितीया भावना तृतीया विमुकः चतुर्थी आचारविकल्पो निशीथः सा पंचमी चूमेति आचा. २४.१ च. आयारचूला आचारचुला श्री० उरुशेषानुयादिना आचारस्य चूला आचार चूहा। आचाराने आचारांगस्य द्विसीवेध्यतस्कंधे, आचा० अ. १. उ. आचाराग्राणि चूलिका इति आचा० ॥ श्राचारांगस्याद्वितीय तस्कंधे पञ्चास्तत्र प्रथमा (पिने सणसेरिया, नासा या य पासा। उग्गहपरिमत्ति) सप्ताध्ययनात्मिका द्वितीया सत्तसत्तिकया तृतीया भावना चतुर्थी विमुक्तिः पञ्चमी निशोथाध्ययनमिति । आचा० अ० १ ० १ ॥ पताश्चावारभूतस्कंधस्य नवज्यो म्हार्याध्ययनेज्यो निदा इति आचाराप्रशब्दे ॥
आयारलिया - आचारचूमिका स्त्री०आचारायाम्, आयारस्सणं जगवो सतृतीयागस्स पन्दासां उसणकाला सम० ८५ स ॥
आचारांगस्य विमुनिधाने सर्वोतमेयने पतिपदं गणिपिरुगाणं, श्रायारचूलियावाणं सत्तावन्नं अज्क्रयणा प० सम० ५७ स. ॥
-
अव्याकृतोऽव्यक्तोऽपरिस्फुट इति यावत् भणितः प्रतिपादितः कोसी नशेः प्राणिमिणस्तस्य निपा परित्यागः संयम इत्यर्थः । स च शस्त्रपारिकायामन्योऽजड़ितो चतस्तेन पुनर्विभज्यमानोऽस्वप्यभ्ययनेप्यखाये तथा तथा नेकप्रकारो ज्ञातव्यो भवतीति ॥
कथं पुनर संयमः संज्ञेपोऽभिहितो विस्तायत याद । एगो पुसो, संजमोति प्रकात्थ बाहिरेय दुहा । मणवयणकायतिविहो, चलविहो चालजामोउ || पंच य महव्बयाई तु, पंचहाराइ जोयणं बठ्ठा । सीगसहस्सा णि य, एसो उ अजित दोइ ॥ १० ॥ (गविहो ) इत्यादि (पंचय ) इत्यादि अविरतिवृतिकण एकविधः संयमः सपवाऽध्यात्मिकबाह्यभेदात् द्विधा | आयारट्ठ-आचारस्थ त्रि० भाचारे स्थित भाचारस्थः काना
आचारस्य श्रुतस्कंधद्वयरूपस्य प्रथमाङ्गस्य चूलिका सर्वान्तिममध्ययनं विमुक्तयभिधानमाचारचूलिका तर्जानामिति सम० टी. ॥ आपारीगा आचारटीका श्री० सिंगाचार्यविरचितायामाचारांगन्याच्यायाम, तथाचायासंगी कायाम आचारीका करणे । “माचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः ॥ तथैव किञ्चिदतः स एव मे, पुनातु धीमान् चिनार्पिता गिरा ॥ १ ॥ शस्त्रपरिधाविवरण, मतियडुमदनञ्च गन्धहस्तिकृतं॥ तस्मात्सुखबोधार्थ, गृएहाम्यहमञ्जसा सारम्॥ २ ॥ " आचा० टी. अ. १ च १ ॥
For Private & Personal Use Only
www.jainelibrary.org