________________
( ३७७ ) अभिधानराजेन्द्रः ।
मायारणिज्जुत्ति
चारादिपंचविधाचारयुके,
" नाणंमि दंसणंमिय, तवे चरितेय समणसारांम । ण च पति जो ग्वे, अप्पाणं गणं न गणहारी । एसगण हरमेरा, आयारस्याणवमिता सुत्ते,, । पं० ना० ॥
एसा गणधरमेरोर्मदा सीमा इत्यर्थः (आयारद्वाणंति पंचविहे आयरे जुत्ताणं) भाचारे स्थित आचारस्थः तेषां वर्णिता स्तत्र प्रणीता इत्यर्थः । पं० ० ॥ घ्यायारणिज्जांचे आचार नियुक्ति स्त्री० निर्युक्तानां सूत्रेऽनिधेय
या व्यवस्थापितानामर्थानां युक्तिर्घटना विशिष्ट योजना निर्युक्तियुकिरत स्निग्ध वाच्ये युक्तशब्द सोपा नियुक्तिरित्युच्यते । समस. ९ श्राचारस्य निर्युक्तिराचारनिर्युक्तिः। प्राचार सूत्रानां विशिष्ट योजनायाम्, तथाच समवायांगे। आचारांग मधिकृत्य "संतुसिमो समय १ स ॥ आचारांग नियुक्ति भद्रास्वामिना रचिता । तथाचाचारांग कार्या भवादुस्वामिनमधिकृत्य पूर्वमावश्यक निर्युकि विधाय पथादाचारांग नियुक्ति चक्रे तथाचेोकं ( भावस्यस्स दस काaियस्स तह उतरज्जयमायारप्ति ) आची. अ. १. १ यायारते आचारस्तेन - त्रि० विशिष्टाचारवत्तुल्यरूपे "मायारभावतेणेय कुवर देवकिव्विस ४६ " दश० अ. ५ . २ ॥ आपारदशा-आचारदा स्त्री० माचरणमा चारे इानादि
चित्रयः पंचधा । आचारप्रतिपादनपरा दशा आचारदशा । दशाभैदे, दशाध्ययनात्मिका आचारदशा दशाश्रुतस्कंध इति या रूढोति स्पा. वा. १० ॥ अङ्गदशा । अएहावि हु उ बासगादि तु विसेस यावारशा तुम्मो, जेणेत्यं परिया भा० आचारदशानामभ्वयनविभागमाद ।
या
स्था. १०वा. ॥
आयारदसाणं दस भायणा पक्षता । तंजदा वीसं असमादिगणा इवीसं सबला तित्तिसं आसायणाओ भgविदा गणिसंपया दस विससमादिद्वाणा इकारस वासगपरिमाश्री बारस भिक्खुपरिमाभो फज्ञोपणा कप्पे तिसं मोहणिज्जगणा ॥
समाधिस्थानानि पैरासेवितमपरोनथानामिद परचो प्रयत्र वा असमाधिरुत्पद्यते तानीति भावस्तानि च विशति तचारित्वादीनि । तत एवावगम्यनीति तत्प्रतिपादक मध्ययनमसमाधिस्थानानीति । प्रथमतया एकविंशतिः शबत्राः शचत्रं कर्बूरं सव्यतः पटादिः नावतः साऽतिचारं चारित्रमिह व शतचारित्रयोगात् शबलाः साधवस्ते च करमेनार मैनादीन्येकविंशतिपदानि ॥ १ ॥ तत्रे वोक्तरूपाणि सेवमाना उपाधित एकविंशतियति । तदर्थ मभ्ययनमेकविंशति नवा इत्यभिधीयते ॥ २ ॥ ते तो समासापायति हाल दिगुणाः श्रा समस्येन शात्यते अपभ्वस्यते यकानिस्ता भाशातना रत्नाधिकविषयाः अवि नयरूपाः पुरतो ममतादिकास्तमसि काशिदा यत्राविधीयते तदद्भ्ययनमपि तथैवोच्यत इति ॥ ३ ॥ (ट्टेत्यादि) अष्टाविया गणिपत् भाचारभूतशरीरवचनादिका प्राचार्य गुणरिष्ठस्थानको रूपा यत्राभिधायिते तद्भ्ययनमा शते ॥ ४ ॥ (वखेत्यादि) दशचित्तसमाधिस्था नानि येषु सत्सु वित्तस्य प्रशस्तपतिर्जायते तानि सपा सत्यपर्वतोत्पादानि तव प्रसिद्धान्यभि श्रीयन्ते यत्र तत इति । (कारे त्यादि पकादशी
Jain Education International
आयारपकप्प
पासकानां धयका प्रतिमा प्रतिपत्तिविशेषाः दर्शन सामयिक/दिविषयाः प्रतिपाद्यते यत्र तत्तथैवच्यते ॥ ६॥ (बारसेत्यादि भिषां प्रतिमा अभिमा मासिकी हिमा सिप्रनृताभिधीयन्ते तच योच्यत इति ॥ ७ ॥ पनोइत्यादि । पर्याया ऋजूका इन्यक्षेत्रकालभावसंबन्धिन सुज्यन्ते यस्यां सा निस्कविधिना पर्यासवमा अथवा परीति सर्वतोपादिभावेन्य उपशम्यते यस्यां सा पनामा परि सर्वधा एक बतः सप्ततिदिनानि ततः परमासान् वसने निरुकादेव पणा तस्याः कल्प चारोमर्यादेत्यर्थः ॥ पयसपनाकल्पः पर्युपश मनाकल्प पर्यषणा कति स च सजवणं विनय वयमित्यादिस्तत्रैव प्रासस्तदर्थमध्ययनं स पचोच्यत इति ॥ तीस मित्यादि) निम्नकर्मणो बन्धस्था नानिबन्धकारणानि वारिमगदिता तसे पाि सादिकानि तव प्रमोद यानानि त्यति पादकमभ्ययनं तथैवोयतशत ॥ ९ ॥ श्रयास्ट्राण ) मिति श्राजननमाजातिः सम्मूर्द्वनगनोपपाततो जन्म तस्याः स्थानं संसारतास निदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजाति स्थानमुच्यते ॥ इति गं. टी. ग. १० ॥
आयारपकप्प - आचारप्रकल्प - पुं० आचार एवाचार प्रकल्पः क्रिया आचारक्रियायाम्, आव० ४ श्र ॥ आचार भावारांगम कपोनिययनम् तस्यैय पञ्चमन्ता] प्राचारेण सहितः प्रकल्पः आचारप्रकल्पः निशीथाध्ययनसहिते आचाएंगे,
ध० अ. ३ ॥
अट्ठावीस रवि आयारपकप्पे आव ३ भ. ॥ सत्यपरिना लोगविजओ, सिप्रोस णिज्जं संमत्तं ॥ आरति विगोड़ो, उहाण महपरिभा ।। ५१ ।। पिंकेक्षण सिज्जीरिजा, जासन्ना या य बत्यपाएसा ।। उग्गहासाने कमतयं जावणविमुति ।। ५२ ।। उपायमा आरोपणतिविमो निसीत ॥ इति अट्ठाविसविहो, आधारपकप्पनामायं । ५२ ।। अशीवशतिविधे प्रचार प्रकल्पे श्राचार एवाचारप्रकल्पः क्रिया पूर्ववत्। देणागादा १५२ म्यागाथाचयं निगद सिमेव ।
अष्टाविंशतिविवः आचारप्रकरूपः निशोथांतमाचारांगमिस ॥
सत्यपरिक्षा ? लोकविजओ 2 सीग्रोसणिज्जा ३ संमतं वंति व ६ विमोहो उ छवहाणत्ययं ४ मदपरिक्षा प्रथमस्य श्रुतस्कंपस्याऽध्ययनानि । तीयस्य तु पिंकेतण १ सेज्ज २ इरिया ३ नासाजाया यवत्य ५ पाएमा ६ डग्गाहुपरिमा ७ सचसतिक या ४ जावा विमुत्ति ६ उग्धा अम्बाइ २ आ रुहणा३तिविमोनिसीहं तु इति अट्टाविसविड़ो आयार पकप्पनामोति ॥
जाति यत्र घुमासादिकं प्रायति धात कं तु यत्र गुरुमासादि भारोपणाच पत्रकार मन्त्रान्य दयारोप्यत इति ।। प्रश्न. सं. ५. ॥
For Private & Personal Use Only
www.jainelibrary.org