________________
(३७५) अभिधानराजेन्द्रः ।
भावारगोचर
किल विनय इति वीर्याचारः प्रतिपादितो दृष्टव्यः संप्रति शेषाणां ज्ञानाद्याचाराणां प्ररूपणानिमित्तं पश्चार्द्धमाह । सहितो नाम
यस्य हानादेरचितः कालस्तेनोपेतः । किमुक्तं भवति काले स्वाध्यायं करोति । काले प्रतिलेखनादिकं काले च स्वोचितं तप इति सम्यक आदितो यत् यस्योपधाने तत्करणे या स्वाभिप्राय समाहितः उपशमी हामादीनां दितः स्थित भीत्पत्ति हाना द्यधिकं निजतरं मात्मनोवान् सदेव गुरु बहुमानपर इति नायः । एवंज्ञानाद्याचारसमन्वितो गुणनिधियति । तत बाद गुणनिधिर्गुण नामाकरः एप आचारकुशलः सांप्रतमेत देव गायाद्वयं विनेयजनानुग्रहाय भाष्यकृद्व्याख्यानयति । गुरुमायाण पदार्थ व दोष तस्सेच गोसे चब आयरिये संदिसदा किं करोमिति अत्र गोले ) इति प्रातरेवेत्यर्यः " सन्भासकरणधम्मं, बेयाण विभत्ति सीसपामिच्छे । परिरुवजोगो जड़, पीढियाए जुजणं करेमि धुवं " अत्र प्रतिरूपयोगो यथा पीठिकायां प्राक् प्रतिरूपविनयाधिका रेऽनिहितस्तथा प्रतिपत्तव्यः ( जुंजणं ) इत्यस्य व्याख्यानं यत् भुवमादीनं प्रतिरूपयोगात्करोति पारयतीतिभावः । (पूयं जहाणुरूवं, गुरुमादीणं करेह कमसोन । चल्दादिजणमदर्स भचपला होत्र) च्हादजननमिति मनः महाजन" बचतधिरस्समायो अदवायोर अनुयाज्ञानसीजर सहितो फालेलणाणादि" प स्पंदनता भंगोचितस्तपादादिचेष्टाविकलता सम्म महियनायो समाहितो समीयम्मि नाणादिचं तु सकितो गुणनिदजोभागरो गुणाणं गाथापंचकमपि गतार्थम् ॥ व्य. ॥ आवारगी आचारापती श्रीमाचा चास्नानादिस्तत्प्रकाशनेनापधी आचारापथी । आपथी कथानेदे ॥ स्या० ४ डा. ॥ आयारगोयर- प्रचारगोचर पुं० आचारो मोहार्यमनुष्ठानविशेषस्तस्य गोचरो विषय आचारगोचरः भाचा० ॥ 9. अ. १ ४० । आचारः साधुसमाचारस्तस्य गोचरो विषयो मतपदकादिराचारगोचरः साधुसमाचारविषये व्रतपट्कादिके, आचारश्च ज्ञानादि विषयः पञ्चधा गोवरश्ध निकाचयेंत्याचारगोचरं ज्ञानाचारादिके, भिकाचयां च न ॥ सें भाचारगोयरं प्रणयाए अन्नुट्ठेयव्वं भवर स्था० डा. विनक्तिविपरिणामादाचारगोचरस्य ग्रहणतायां शिक्षण कमाचारावर प्रावितुमित्यर्थः ॥ श्या० आयारगोयरं विणयवपश्यचरणकरणजायामायावत्ति यं धम्ममाश्क्खीयं ॥ आचारः श्रुतज्ञानादि विषयमनुष्ठानं कालाध्ययनादिगोचरो निक्कादनम् एतयोः समाहारद्वन्द्वस्ततस्तवा. ख्यातमिच्छामीति योग इति ॥ प्र० १ ० १ ० ॥ क्रियाकलापे, पुं० दश० ६ अ० ॥ रायाणो रायमा य, माहया अदुवा खत्तिया । पुच्छंति निहुप्पा कहं आयारगोयरं ।।
डा.
व्या० ॥ राजानो नरपतयः राजामात्याश्च मंत्रिणः ब्राह्मणाः प्रतीताः (अनुवति) तथा कृत्रियाः भादयः पृच्छति नितात्मा असता रचितांजनयः कर्म तेवत आचारगोचर कियाका स्थित इति सूत्रार्थः ॥
सिसोदितो सम्बन्य मुदावहो । सिक्खा एस समाउतो आइक्वेज्ड त्रियक्खरो ॥ ३ ॥ व्या० ॥ तेज्यो राजादित्यः भली वर्णी निन्तोऽसंगत
Jain Education International
उचितधः कार्यस्थित्या दांत
आयारग्ग मनोदमायां सर्वत सुखावहः सर्वप्राणिहितस्त्वर्थः । शिया ग्रहणासेवनरूपया सुसमायुक्तः सन्तु एकीनावेन युक्तः श्राख्याति कथयति चिकणात इति सुचार्थः ।
( इंदि धम्मत्थकामाणं, निगथाण सुणेह मे । श्रायारगोयरं भोमे सपदिवि ) सन्या० ॥ इंदि
तमेनं धम्मार्थकामानामिति धर्मचारिधर्मादिस्तस्यार्थः प्रयोजनं मोका वितानुष्ठानफरणेनेति धम्मार्थकामाः मुमुक्तवस्तेषां निर्भयानां बाह्याभ्यन्तरग्रन्थरहि तानां शृत मम समीपात् आचारगोचरं क्रियाकलापं भीमं कर्मशवपेया रौद्रं सकलं संपूर्ण दुरधिष्ठं कुरुसत्वैईराश्रयमिति सूत्रार्थः ॥
आयारग्ग- आचाराग्र न० आचारांगस्य द्वितीये श्रुतस्कंधे तद्वक्तव्यताऽचारांगटीकायाम् ॥ ( आचारमेरो-गदितस्य शतः प्रवमिच्छषिकवृञ्जिकागतां । प्रारिप्सितेऽर्थे गुण वान् कृती सदा, जयेत निः शेषमशेषितक्रियः १ ) तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कंधः सांप्रतं
प्रतस्थ समारज्यते अस्य चायमभिसंबंधः उक्तम् प्राचारपरिमाणम् प्रतिपादयता तद्यथा ( णवबंभचेरमश् कोलारस पयसदस्सिय देयो र यस २ अयरो पयग्गेणं ) तत्राद्ये वे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि तेषु चन समस्तोऽपिविवहितोऽयमि दितोनसिप संक्षेपतोऽतोऽनिहिताय निधानाय संपो कस्य च प्रपंचाय तद्गूनूताश्चतस्रश्नमा उक्ताः अनुक्तसंगहिका प्रतिपादयते ॥ तदात्मका योप्रधुतस्कंध इत्यनेन संथधेनायातस्यास्य व्याख्या प्रतन्यते तथा चाचारांग नियुक्ती अनिक्षेपस्प्रतिपाचाद ॥
क्यारेण उपमयं आयारस्सेव उवरि माई | तुरुवस्वपन्यस्य जह अम्गाई गई वाई ||२|| उपकाराप्रेणात्र प्रकृतमधिकारः यस्मादेतान्याचारस्यथोपरि वर्त्तन्ते शेषवादितया तत्वज्ञान तथा पर्वतादेरप्राणीति शेषाणि त्वप्राणि शिष्यमतिव्युत्पत्यर्थमस्य चोपकारामस्य सुखप्रतिपत्यर्थमिति त तचारिस सरिसं जं
वितं परुव विहिणा, जेणदि गारो तं मिळ, परुचिए होम खुद सहानी वाच्यं केनैतानि निदान किमये कतो त्यतमाद ॥ धरदि अम्गादड्डा, सिसदियं होत पागमत्थं च ॥ श्रयारात भत्यो, आयारग्गेसु पविमतो गाढा ॥ घेरेीत्यादि स्थवि श पूर्व विर्निवृंदानीति किमये शिष्यदितं भवत्विति कृत्या अनुप्रदायें तथा अप्रकटोऽया प्रकटोयथास्यादित्येवमर्थ च कुतोनिर्व्यूढाचारात् सकाशात्समस्तोऽप्यर्थः भाचाराप्रेषु विस्तरेण प्रविनक्त इति ॥
सांप्रतं यद्यस्मादि तादानाचष्ट इति ॥ विर अस्स व पंचम, अमगस्स बीधाम उदेसो ॥ णि पिसज्जा, वत्यं पाप्रोग्गहे चैव ॥ ४ ॥ पंचमगस्त चडत्ये इरिया वणिज्जइ समासेणं ॥
स्य पंचमए, जासज्जाया वियाणाहि ॥ ए ॥ सत्तेकाणि सविदाई महापरिघावो || सत्यपरिष्मा जाण, सिदार पुवावेतो ॥ ६ ॥
For Private & Personal Use Only
www.jainelibrary.org