________________
( ३७३ ) अभिधानराजेन्द्रः ।
आयारंग
पनता जावा आघविज्जति पन्नविज्जन्ति परूविज्जति दंसिजन्ति निर्देसिज्जति वदंसिजति से पर्व आयासे एवं नायासे एवं विद्याया एवं चरणकरणपरूवणा विज्जइ सेतं आया रे ||
सर्फितमित्यादि । अथ किं तत् आचार इत्यादि अथवा कोऽय माचारः आचार्य मद ( भायारेण मित्यादि) आचरणमाचारः आचर्यते इति चा आचारः पूर्वपुरुयचरितो ज्ञानाद्यासेवन विधिरित्यर्थः । तत्प्रतिपादको ग्रंथो ऽप्याचार एव उच्यते अनेन चाचारण करणनूतेनाथवाबारे आधारभूते णमिति वाक्यासं कारे श्रमणानां प्रानिरूपित शब्दार्थानां निर्मन्यानां बाह्याभ्यन्तर ग्रंथरहितानां आ । श्रमणा निर्प्रन्या एव भवंति । तत्किमर्थ निर्मन्यानामिति विशेषणमुच्यते । शाक्यादिव्यवच्छेदार्थ शा क्यादयोऽपीह लोके भ्रमणा व्यपदिश्यते तडुकं ( निमान्यसकता सगे रुम आजीवपञ्चदा समणा इति ) तेषामाचारा व्याख्यायते । तत्राऽचारो ज्ञानाञ्चारायनेकभेद जिनो गोचरो भिकामणविधिः विनयो हानादिनिय चैनयिक विनयफलं कर्मकयादि शिकणं शिक्षा आसेचनशिका च विनयशिति चूर्णिकृत् । तत्र विनेयाः शिष्यास्तथा भाषा सत्या असत्या मृषा च अभाषा मृषा सत्यामृषा च चरणं व्रतादिकरणं पिरुविरुधादि च (वयसमणधम्मसंजय या ari च भगुप्तिभो । नाणा इति यतव कोह, निम्गाई चरणमे तु ॥ १ ॥ मिथसोहि समि प्राणपरिमादिनिरोहो । परिणगुप्तीभो । अभिग्गदो चैव करणं तु ॥ २ ॥ ( जाया माया विसिओत्ति ) यात्रा संयमयात्रा मात्रा तदर्थ मेष परिमिताहारग्रहणं वृत्तिर्विविधैरनिग्रहविर्विर्तन - चारश्च गोचरस्वेत्यादिदान्ता भाचाररचिनयनयिक शिका भाषाणा माचरणकरणयात्रामात्रावृत्तयः आस्यायंते रह पत्र कचिदन्यतरोपादानेन्यतरगतार्थाभिधानं तत्सर्व तद् प्राधा म्यख्यापनार्थमवसे ( से समासभ) इत्यादि समाचार समासतः संकेपतः पंचविधः प्रज्ञप्तः तद्यथा ( नाणाचारो इत्यादि तत्र आयारेण मित्यादि आचारे णमिति वाक्यालंकारे परिसा परिमिता ततः महाप पार्कात्यायन्तोप सन्धैरयवा उत्सर्पिणीमवसर्पिणीं वा प्रतीत्य परिक्षा अनन्ता न भवति ( भाश्चन्तो वनंभणाओ तणामो अहवा श्रोसपिर्णीमुखीका पहुच्च परितातीयाणागयसम्बद्धं च परुष्य अयंता ) इति तथा संख्यानि अनुयोगधाराणि उपक्रमादीनि तानि ह्यध्ययनमध्ययनं प्रति वर्तते श्रध्ययनानि व संख्येयानीति कृत्वा तया संख्येया वेढा वेढो नाम च्छन्दोविशेषः । तथाच संख्येयाः श्लोकाः प्रतीताः तथा संख्येया निर्युतयस्तथा संस्था प्रातपतयः प्रतिपत्तयो नाम च्या दिपदार्थाभ्युपगमा प्रतिमाद्यनिमद्विशेषा या साः सूचनबद्धाः संख्येयाः । आह च चूर्णिकृत् । "दव्वाश्पयत्थपुन्वगमा, परिमादनिगढ़ पिसेसा परियती उत्ते समासतो सुत परिषद्धासंखेति " (सेमियादि) स आचारो समिति वायाकारे अंगार्थतया अंगार्थत्वेनार्थपरता यां सूत्रादस्य गरीयस्त्वस्यापनार्थ अथवा सूर्योभयरूप श्राचार इति ख्यापनायें प्रथममंगं एकारांतता सर्वत्र मागधनापालकृष्णानुसरणतो या स्थापनामधिकृत्य प्रथममंग मित्यर्थः ॥ तथा धौ श्रुतस्कन्धौ अध्ययन समुदायरूपौ पञ्चविंशतिरभ्ययनानि । तद्यथा ॥
Jain Education International
आयारंग
सत्यपरिक्षा सोगविजओ, सीओसणिज्जं सम्मतं । आवंतिधुय विमोहो, महापरिनोवहाएणसुयं ॥
पतानि नवाध्ययनानि प्रथमश्रुतस्कंधे “पिरे सणासेज्जिरिया, भासजाया यवत्थपाएसा । उग्गहपकिमासत्ता, ससिक्कया यभा
विमुती ॥ १ ॥ अत्र ( सेनिरियप्ति ) शय्याध्ययनमीर्याध्ययनं च (वायपासत्तिणाध्ययनं पापा भ्ययनं च अमूनि घोरुशाभ्ययनानि द्वितीय एव मेतानि निशीयवर्णानि पंचविंशतिरभ्ययनानि प्रति तथा पञ्चाशीतिदेशनकाला: रूपमिति चेपुच्यते ॥ दास्य सुतस्कन्धस्याध्ययनस्यादेशकस्य चैकदेशनका प शस्त्रपरिज्ञायां सप्तोद्देशनकाला | लोकविजये षट् ॥ शीतोष्णाभ्ययने चत्वारः ॥ सम्यक्त्वाध्ययने चत्वारः लोकसाराध्ययने षट् ॥ धूताध्ययने पञ्च ॥ विमोहाभ्ययनेऽष्टौ ॥ महापरिज्ञायां सप्त ॥ उपधानभूते चत्वारः ॥ विषयायने एकादश ॥ शब्देषणाध्ययने त्रयः ॥ वस्त्रैषणाध्ययने छौ ॥ अवग्रहप्रतिमाभ्ययने द्वौ ॥ सप्तसप्ततिकाध्यचनेषु भावनायामेकां विमुक्तावेकच ॥ एवमेते सर्वेऽपि पिंमिताः पञ्चाशीतिभवन्ति ॥ अत्र संग्रड्गाथा ||
33
सतय बच्च उचउरो, पंचअट्टेवसत्तचउरोय । एक्कारस तिनि य दो दो, दो दो दो सप्तेक एको य ॥ १ ॥ पर्व समुदेशनका अपि पचाशीतिभवनीयाः । तया पदाग्रेण पदपरिमाणे नाष्टादश पदसहस्राणि द यथार्थोप सन्धिः तत्पदं पर माह । यद्याचारे द्वौ श्रुतस्कन्धौ पञ्चविंशतिरभ्ययनानि पदायेण चाादश पदसदस्याणि ति यगणितं " नव बंनचेरमइओ अट्ठारसपथसदस्सिभोवेत्र इति तद्विरुभ्यते । अत्र दि नषत्रह्मचर्याध्ययनमात्र पवाटादशपदसहस्रप्रमाण आचार उत्तोस्मिस्वभ्ययने श्रुतस्कन्धद्वयात्मकः पञ्चविंशत्यध्ययनरूपोऽष्टादशपदसहस्रप्रमाण इति । ततः कथं न परस्परं विरोधः तदयुक्तमजिप्रायापरिज्ञानाद ही भुतस्कन्धी पञ्चविंशतिरभ्ययनानि एतत्समग्रस्याऽचारस्य परिमाणं श्रष्टादशपदसहस्राणि पुनः प्रथमथुतस्कन्धस्य नवमाचर्याध्ययनमयस्य विधिवादार्थनिवानि दणि भवन्ति तय नयां सम्यगर्थागमो गुरुपदेशतो नयति नान्यथा अचार पूर्ववदन्धा पणवीसं अज्जयाणि एयं भायारगा सहियस्स श्रायारस्स पमाणं प्रणियं अट्ठारसपयसहस्सा पुण पढमसुयसंधस्स नपर्यमचेरमश्यस्त पमाणं दितिसुताय गुरुवएस भोर्सि भत्थो जाणियव्योति,, तथा संख्येयान्यकराणि पदानां संख्येयत्वात् तथा ( अणंता गमा) इति इह गमा अर्थगमा गृहांते । अर्थगमा नाम अर्थपरिच्छेदाः ते चानन्ताः एकस्मादेव सूत्रादतिशायि मतिमेधादिगुणानां तत्तद्धर्मविशि शानां तत्तकर्मात्मवस्तुप्रतिपत्तिभावात् । एतच टीकातो व्याख्यानं चूर्णित पुनराद | अभिधानाप्रियपतो गमा भवंति ते चानन्ताः अनेन च प्रकारेण वेदितव्याः । तद्यथा । सुर्य मे वसंतेणं जगवता एव मक्खायंति, इदञ्च सुधर्मस्वामी स्वामिनं प्रत्याद सत्रायमर्थः श्रुतं मया दे आयु मन् ! तेन भगवता वर्षमानस्वामिना एवमाख्यातं अथवा श्रुतं मया आयुष्मदते आयुष्मतो भगवतो वर्षमानस्य स्वामिनो समीपे णमिति वाक्यालंकारे तथाच भगवता पवमा
For Private & Personal Use Only
www.jainelibrary.org