________________
(३७२) आयारंग अभिधानराजेन्धः ।
आयारंग सर्वाकाशप्रदेशसंख्याया अनन्तगुणं सर्धनभः प्रदेशवर्गीकृतप्र- पहोपसर्गावा । प्रादुर्भवेयुस्ते सम्यक् सोढव्याः । अष्टमे त्वयं माणमित्यर्थः । ततोधितीयादिस्थानरसंख्यातगच्छगतै रनंत- निर्माणमंत क्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति । नव नागादिकया वृद्धया पदस्यानकानामसंख्येयस्यानगता श्रेणि मेयं अधध्ययनप्रतिपादितोऽर्थस्सम्यगेवम् वर्धमानस्वामिना बति एवंचैकमाप स्थानं सर्वपर्यायान्वितं न शक्यते परि- विहित इति तत्प्रदर्शनं च शेषसाधूनामुत्साहार्थ । तमुक्तम् छत्तुं कि पुनः सर्वाण्यपीत्यतः केऽन्ये पर्याया येषामनन्तभा- तित्ययरो च उरणणी, सुरमहिओसि सिकिसव्वय गे व्रतानि वर्तरनिति स्यान्मतिरन्ये केवसगम्या इतीदमुक्त धुवंमि। अणिगृहियबसविरिओ, सव्वत्थाने सुउज्जम।। नवति केवलगम्या प्रज्ञापनीयपर्यायाण माप तत्र प्रक्वेपाघहु, किं पुण अवसेसे हिं मुक्स्वक्रूयकारणा सुविहिएहिं । होति त्वमेवमपि ज्ञानझेयास्तुल्यत्वात्तुल्या एव नानन्तगुणा इति
न उजामियव्वं स पव्ववायमि माणुस्से आचा. १ अ० १.॥ अत्राचार्याह । यासी संयमस्थानश्रेणिनिरूपिता सा सर्वा
तथा च समवायांगे आचारस्य श्रुतस्कंधष्य रूपस्य प्रथमां चारित्रपर्यायैर्याने दर्शनपर्यायसहिते तत्प्रमाणा सर्वाफाश
गस्य चुलिका सन्तिममध्ययन विमुक्तयनिधान माचारचप्रदेशानन्तगुणा इह पुनश्चरित्रमा प्रोपयोगित्त्वा पर्याया नन्त
लिका तदुवर्जानां तत्राचारे प्रथम श्रुतस्कंधे नवाध्ययनानि भागवृत्तित्व मित्यदोषः
द्वितीये पोशनिशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयश्वान सारद्वारं कः कस्यसार श्त्याह ।।
णात् । षोमशानां मध्ये एकस्या चार चूलिकति परिहतत्वात् अंगाणं किं सारो, आयारो तस्स किं हवइ सारो। शेषाणां पञ्चदश सम॥५७ स॥ अणुओगत्यो सारो, तस्तवियपरूवाणासारो॥१६॥ आयारस्त णं जगवो सचूलियगस्स पाणवीसं असारोपरूवणाए, चरणं तस्स वि य होइ निव्वाणं ॥ ज्जयणा पतं सत्यपारमा लोगविजओ सीओसणी निव्वाणस्स ज सारो, अव्वाबाहं जिणो वेति ॥ असम्मत्तं । श्रावन्ति धुयविमोहउवहाणसुयं महपश्रा. १ अ. १ उ. ॥ अंगाणमित्यादि स्पष्टा केवलमनुयोगार्यो |
रिएणा ॥१॥ पिंमेसणसिफिरिया, नासज्जयणा य व्याख्यान नृतोऽर्थस्तस्य प्ररूपणा यया स्वविनियोग शति । अन्यच्च सारो इत्यादि स्पष्टैव । एतेषांचान्वर्थाभि धानानि
बत्यपएसा । उग्गहपमिमा सत्तिकसत्तया चावणविमदर्शयितुमाह ॥
त्ती ॥३॥ निसीहज्जयणं पण वीस इमं ।। सत्यपरिएणा लोग, विजयो य सीसणिज्जसम्मत्तं ॥ सम ॥२५॥ आयारस्स णं भगवओ सचूलियागस्स तह लोगसारनामं, वृत्तं तह महापरिमा य॥ ३१ ॥
पंचासीश्वद्देसणकाला प० टी० तत्राचारस्य प्रयमांगस्य नवा
ध्ययनात्मकप्रथम श्रुतस्कन्धरूपस्य ससियागस्स इति छिअट्ठसए य विमोक्खा, नवहाण मुयं च नवमगं नाणियं ।।
तीये हि तस्य श्रुतस्कन्धे पञ्चचूमिकास्तासु च पञ्चमी इच्चेसो आयारो, आयारग्गाणि सेसाणि ॥ ३२॥ । निशीथाख्येहन गृह्यते भिन्नप्रस्थानरूपत्वात् तस्यास्तदन्याश्चत सत्य इत्यादि अटुसए इत्यादि स्पष्टे केवबमित्येष नवाभ्ययन- सस्तासुच प्रथमद्वितीये सतसताध्ययनात्मिके तृतीयचतुर्थी स्प प्राचारो द्वितीयश्रुतस्कन्धाध्ययनानि शेषाण्याचाराग्राणो
चैकैकाध्ययनामिकेतदेवं सह चूलिकाभिर्वर्तत इति सचलिका। ति साम्प्रतमुपक्रमान्तर्गतीर्थाधिकारी द्वधा अभ्यनार्थाधिकार कस्तस्य पञ्चाशीतिरुद्देशनकासा भवंतीति प्रत्यध्ययनं नईउद्देशार्थाधिकारश्च तत्राद्यमाह ॥
शनकाज्ञानामेतावत्संख्यत्वात्तथाहि प्रथमश्रतस्कन्धे नवस्वध्यजियसंजमो य लोगो, जह वज्इ जह य तंपन्जहियवं।
यनेषु क्रमेण सप्तषट चत्वारश्चत्वारः षट् पञ्च अष्टचत्वारः सुहदुक्रवाततिक्खा वि य, संमत्तं लोगसारो य ।। ३३ ।।
सप्त चेति द्वितीयश्रुतस्कन्धेषु तु प्रथमचझिकायां सप्तस्वध्य
यनेषु क्रमेण एकादश अयस्त्रयः चतुर्यु दी द्वौ द्वितीयायां निस्संगया य बहे, मोहसमुत्था परीसहोवसग्गा ।
सौकसराणि अध्यनानि एवं तृतीयैकाध्ययनामिका एवं चनिज्जाणंअट्ठमए नवमेय जिणेण पयंति ॥ ३४॥ तुर्थ्यपीति सर्वमीलने पञ्चाशीतिरिति तथाचनन्द्यध्ययने ॥ जिअश्त्यादि णिस्संग इत्यादि तत्र शास्त्र परिझाया मय सेकिंतं आयारे आयारे णं समणाणं निग्गंयाणं मर्याधिकारो ( जिय संजमोत्ति) जीयेषुसंयमा जीबसंयमा आयारे गोयरविण्यविण्यश्यसिक्खानासा अन्नामा स्तेषु हिंसादिपरिहारः स च जीवास्तित्यपरिझाने सति जव त्यतो जीवास्तित्व विरति प्रतिपादनमत्रार्था धिकारबोकविजये
चरणकरणजायामायावित्तीओ आपदिति । से समातु सोको जहवज्जर जहायत्तं पजहियव्यं ति विजितभावतो
सो पञ्चविहे पणते तं जहा नाणायारे दंसणायारे केन संयमस्यितेन लोको यया वध्यते अष्टविधेन कर्मणा यया चरित्तायारे तवायारे वीरियायारे आयारेणं परिता वाच तत्प्रहातव्यं तथा झातव्य मित्ययमर्याधिकार स्टतीये त्वयं यणा मखिज्जा आयोगदारा संखिज्जा वेढा सखिज्जा संयमस्यितेन जितकषायेणानु कूलप्रतिकूलोपसर्गनिपातसुख सिलोगा सखिज्जाओ निज्जुत्तीओ संखिजाओ पमिपुखःतितिकावि धेयेति। चतुर्थे त्वयं प्राक्तनाध्य यनार्थसम्पन्ने
बत्तीओ सणं अंगठ्ठयाए पढमे अंगे दो सुयवधा न तापसादिकष्टतपासेविनामष्टगुण श्वर्यमुद्वादयापि दृढसम्य कत्वेन भवितव्यमिति पंचमे त्वयं चतुरध्ययनार्थस्थितेनासार
पणवीसे अज्ळया पञ्चासीई उद्देसणकाला पञ्चापरित्यागेन सोकसार रत्नत्रयो द्युक्तेन नाव्यमिति । षष्ठे त्वयं
सीई समुद्देसणकाना अद्यारस पयसहस्साणि पयजणं प्रागुक्तगुणयुक्तेन निस्संगता युक्तेनाप्रतिबछेन नवितव्यं ।
संखिज्जा अक्खरा अणंतागमा अणंतापज्जवा परित्ता सप्तमेत्वयं संयमादि गुरयुक्तस्य कदाचिन्मोह समुत्थाः परि । तसा अणंता यावरा सासयकमनिबछनिकाया जिए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org