________________
आयारंग
(३७१) अभिधानराजेन्द्रः |
आयारो
चासो आगास आगरो व आसंसो गरियो अंग चिय प्राश्ना जाइया मोक्खो ||
श्रचा० १२० १४० । आचर्यते श्रसेव्यत इत्याचारः स नामादित इशरीरं नयशरीरं तदतिरिको व्याचारो ऽनया गाथयानुसर्तव्यः " णामणघोयणवासण सिरकावणसुकरणाविरोहीणि दव्वाणि जाणि लोए दब्वायार विपापादि" नावाचारो द्विधा मीकिको ओकोतरध तथ लौकिका पापाद्यः पञ्चरात्रादिकं कुर्वन्ति ते विद्वेषा सोकोत्तरस्तु पञ्चधा हानादिका आधारशब्दे दर्शितः प पञ्चविध आचार एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो नाषाचाः । एवं सर्वत्र योज्यम् इदानीमायाः साचात्पते ऽनेनेति निधिरं कर्मादी त्याचानः खोपि संतुर्धा व्यतिरिक्त वा यः नावाचात्तः स्वयमेव ज्ञानादिः पञ्चधा इदानीमागानः आगमवमागाः समप्रदेशावस्थानं पितुव्यतिरिक बतादे निंनप्रदेशावस्यानं भाषागा ज्ञानादिक एकस्यात्मनि रागादिरहिते ऽवस्थानमिति कृत्वा । इदानीमाकारः आगत्य तस्मिन् कर्षन्तीत्याकारो नामादि सुव्यतिरिको रजतादि भावाकारोऽयमेव ज्ञाना दिस्तत्प्रतिपादकःञ्चायमेवग्रन्यो निर्ज. रादिरत्नानामत्रनानात् । इदानीमाइवास आरव संत्यस्मिनित्याश्वासो नामादिसूत्रव्यतिरिक्तो पानपात्रही पादिनावस्थासौ नादिरेच दानी मादर्शः आश्यते श्रस्मिनित्यादश नामादिव्यतिरिक्तो दर्षणं भावादर्श उक्त एवं यतोऽस्मिन्निति कर्तव्यता यते । इदानीमंग अन्यते व्यक्तीवियते ऽस्मि भित्य नामाष मुन्यतिरिके शिरोवाहादि भावगमेा चारः । इदानीमाचीर्ण मासेवितं तश्व नामादि षोढा तत्र व्यतिरिक्त कल्याण सिंहादेस्तृणादिपरिहारेण पिशित लक्षणं क्षेत्राची बाल्दीफेस तयः कोकणेपुपेयाः कोटाचीर्ण त्विदं ।
सरसीवन्दणपको, घर सरसा य गन्धकासादी | पाम मिसिरीस मशिय पिवाई काले निदाहम्मि || भाषाचीर्णन्तु दानादि पञ्चकं तत्प्रतिपादकर याचारक्रम्यः । स्दानीमाजातिराजापते तस्यामित्याज्ञातिः सापि चतुर्दा व्यतिरिक्ता मनुष्यां दिजातिः भावाजातिस्तु नाचाचार प्रसू तिरयमेव ग्रन्य इति । इदानीमामा के श्रमुच्यन्ते ऽस्मिनित्यामोकथं वा मोको नामादि स्तत्र व्यतिरिक्तो निगमादेः नाका. मोकाको एनमशेषमेतत् साधकाचायचाचार ति एते किञ्चिद्विशेषादेकमवार्थ विशेषन्तः प्रवर्तन्तत्येकायिकाः शक्रपुरन्दरादिवत् एकार्याभिधायिनां च बन्द श्रेति बन्धाम्यादि प्रतिपत्यर्थमुद्यनं च ॥ बन्धमा समय लाघवं असम्मोहो । सन्तगुणवीयरागे, त्रिय एग गुणाहवन्ते || स इदानीं प्रवर्तनाधारं कहा पुनर्भगवताचारः प्रणीत
इत्यत श्राह ॥
दारं सव्वेति आयारो, तित्यस्त पत्तणो पढमयाए । सेसाई अंगाई, एकारसआणुपुबीए ॥
आ. १. १. समित्यादि सर्वे करा ती त्यादा वाचारार्थ प्रयमतया नूद्भवति भविष्यति च ततः शेषां गार्थ इति गणधरा अप्यनयेवानुपूर्व्या सूत्रतया ग्रन्यन्तीति इदानीं प्रथमत्वे हेतुमाह ॥
Jain Education International
आयारंग
आपारी अंगाणं, पदमं
पालमपि ।
एत्य य मोक्खोवा ओ एन व सारो पत्रयणस्स || यमाचारो द्वादशानाम प्यङ्गानां प्रथम मङ्गमेतस्य कारण माद । यतोत्र मोकोपायश्श्चरण करणं निगद्यते एपच प्रवचनस्य सारं प्रधानं मोक्षहेतुप्रतिपादना दत्र च स्थितस्य पगाध्ययनयोग्यत्वादस्य प्रथमतयोपन्यास शति । श्दानी गधि धाराघव गणिगुणगणो या गणः सोऽस्यास्तीति गणी आचारायतं च गणित्वमिति प्रदर्शयन्नाह ॥ भा. १ अ. १ जं. ।
आयारंमि अहीए, जं नाउ होई समणधन्मो छ । तम्दा आयारधरो, दुबइ पढमं गणि हाणं ॥ १० ॥ ( आयारम्मीत्यादि ) यस्मादाचाराध्ययनात् कांत्यादिक इचरण करणात्मको वा श्रमण धर्मपरिज्ञातो भवति तस्मात्सवैषां गणित्वकारणा नामाचारधरत्वं प्रयममायं प्रधानं वा गणिस्थान मिति ।
इदानीं परिमाणं कि पुनरस्याध्ययनतः पदतश्च परिमाण मित्यत छाड् ।
नव वंजचेरमइओ, अट्ठारस पदसदस्सियो वेन । हवय स पञ्च चूसो, बहु बहुतर ओ पपगेयं ॥ १ . १ . (त्यादि ) तथाभ्ययनतो नवमहाचर्या भिधानाध्ययनात्मको वेद इति विदन्त्यस्मा केयोपादेय पदार्थानिति वेदः क्कायोपशमिक नाववर्त्ययमाचारः सह पञ्च भिमानि वर्तत ति स पञ्चचूम इचभवति । तत शेपानुवादिनी मा तत्र प्रथम पिंके सण सेजरिया भासज्जा पायवत्थया एसा उग्गह परिमति । सप्ताध्ययनात्मिका कितीया सत्तसतिया तृतीया भावना चतुर्थी विमुक्तिः पचमी निशीथाध्ययनं धटुरो ( पदमोति तत्र चतुञ्जिकात्मक दितीयभूतस्कन्ध्या निशीथ पञ्चमवृत्रिका प्रकेपा द्वहुतरोऽनन्तगमं पर्यायात्मकविवक्षया बहुतमहच पदाप्रेण प्रमाणेन प्रयतीति प्रदानी सुपनमांतर्गत समवतारद्दारं तता मानव ब्रह्मचर्याध्ययनेण्यवतरन्तीति दर्शयितुमाह ॥
प्रायारगाणत्यो, बंजचेरेसु सो समोयरइ । सोविय सत्यपरिणाए, पिंमियत्यो समोयर ।। १२ ॥ सत्यपरिणापत्यो, उस्तु विकार समोयर । जीवणिया अत्यो, पंच, सुविसु न यर ।। १३ ।। पंचय महव्ययाइ, समोयरंतेन सव्व दव्वे सु ।। सञ्वेसि पज्जवाणं, अणन्तनागमि उयईति ॥ १४ ॥ इति । १ ० ० १ आयारे इत्यादि । सत्ये इत्यादि । पंचेश्त्यादि । उत्तानार्था नवरमाचाराप्रावि चूलिकाः अन्याि धर्मास्तिकायादीनि पर्याया अगुरुबध्वादय स्तेषामनन्तनागे व्रतानामवतार इति ॥ कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति तदाह ॥
बज्जीवशिया पढमे, वयंमिचरमे विति एय सव्वदव्वाई | से सामव्यया खयु ते दिसे ।। १५ ।। वणिया इत्यादि । स्पष्ट कथं पुनर्जतानां सर्वद्रव्येष्वव सायेन सर्वपर्याग्विस्युभ्यते येनानिये
दिया स
For Private & Personal Use Only
www.jainelibrary.org