________________
( ३६२ ) अभिधानराजेन्द्रः ।
आयरिय
तद्यतिरिको
रप्येवमेव निर्जरा तथा परिवर्तत इति व्यापारयुक्तस्तस्य गच्छपरिहानिर्भवति निरेति ॥ संप्रति भावपरिच्छेदमाह ॥ दंसणनाथाचारचे, तदेव विजए य होइ जावम्मि ॥ संजोगे च जागा, विइए नायं वइरतं । दायोपशमिकादिभेदनि सम्यकृत्तदि चारित्रं सामायिकादि, तपोऽनशनादि, एष भावतः परिच्छदः अयोधयनाथपरिच्य भाषतः परिष्ठः इत्येवं रूप द्वितीये भंगे हातमुदाहरणं पतिस्तदेवाह । जरुपच्छे नहवाहण, देवी पदमावती बरती। ओरोहक गाणय, कोउयनिव पुच्छदे विगमो ।। १ ॥ कत्यत्ति निवाएसो, सयमासण एसचैव चेकिकहा ॥ परिदारण मदाणं वि, रूवपरिवाररहिए ॥ २ ॥ नरुपच्छे नवरे नहवाहणो नाम राया तस्स परमावती देवी । तत्य नपरे वरती आवारियो महाकई अप। रिवारो रूत्रेण य मंदरूवातीव किसो तस्स कवं
तेरे गिज्जति सा य पनमावती देवी तेण कव्त्रेण हरियया कया सिंते। जस्से क कमतं पेजिन्ना । तयो रायं अएणविचा दासी संपरिवुमा मरियपयागारं औचित्येन टोकनी पेतुं वरभूतिस्स बसिहिं गता से वाराहियं पासिता बरमेव नियिं धेनुं निगतो । परमावती कहियं कहूं वरन्ती आप रितो भूतिया आयरिएण जाणिवं बरिंगतो दासीए सन्नियं एस चेव वइरतूती ताहे विरागं गया चिंते यदिट्ठासिकसेरुमती पीयते । पाणियं यं वरं तुह नाम न दंसायं छात्र कसेरुमती नाम नदी । तस्याः प्रतिविरतीव । नच तत् प्रसियनुरूपं तस्याः पानीयमिति देपः । तातं पयागार दिएवं वियं । एतं आयरियस्त दिजसित्ति गया ।।
संप्रत्यकरघटना । भरुकच्छे नभोवाहनो नाम राजा तस्य पद्मावती देवी तत्र जतिराचार्योऽपतत्पुरे तत्का व्यानं कौतुकेन नृपं वा देव्यास्तद्वसतौ गमः तदनंतर पृच्छा कुत्र वज्रभूतिराचार्यस्तस्य प्रस्तर बहिर्निर्गतः । सवायार्थः सपरिवाराभावात् स्वयमासनं गृहीत्वा मध्याद्वाईरागतः
या दास्याः कथानकमेष एवं वज्रतुतिस्ततो विपरिणाम, विपरिणामाच साकाददानं विरूपे परिवाररहिते च तस्मिन्ना. चायें एतेनैतदावेदितं यः परिवारवानपि रूपेणाऽविरूपः सोऽपि व्यपरिष्देनापरिच्छन्नः ततो यद्यपि तस्य परिवा रोस्त। तयापि योऽधस्तात् अन्यपरिच्छदो वर्णितस्तस्य मूलमाकृतिस्तदभावे तस्याभावः । तथाचाद् ॥
मूलं खलु दव्यपनि च्छपस्स सुंदरमोरसचनं च ।
कितितो हि नियमा, साविति सीतो ॥ समस्तस्याऽपि प्रागुक्तरूपपरिष्द्स्य मूत्र व सौंदर्य मौरसं च बलं हृदयनिष्ठता सर्वव्यापारेषु दादयमिति भावः । कुत इति चेदत आद । यस्मादाकृतिमतः सतो निय
Jain Education International
भायरिय
माच्छेषा अपि लब्धयो वस्त्रादिविषया जयंति । न त्वाकृतिविरहितस्य तथा प्रत्यक्कृत एव दर्शनात् तत आकृतिरहितोप व्यपरिष्वदरहित इति न तस्यापि गयधारणानुज्ञा ॥ संमतिवयमाणयसंबंधनार्थमाह ॥
जो सोट पुच्चन्नणितो, अपतो छ प्रविसेसिभ तहिये । सोचैव सोसिन, इहर सुने य प्रत्येय ॥
योग अप्प इत्यादिना प्रेथेन सः पूर्वः भणित इस तत्रापि विशेषत यथोक्तः श्वस्मिन्यस्ताचे अत्रेऽथ विशिष्यते । तोता तस्याज्यत्वं त्यिते इति भावः । तदेवाह ||
दुस्सु गीयत्ये, दिट्ठेता सप्पसीसवेज्जसुए । अत्यविणो परंते, मासा चतारि जारीय ।।
बतातापान्यां मंगलया। अदुभुतोप्रयोगः १ अतो गतार्थ २
तो गतार्थः ३ बहुत गीतार्थः तत्र यस्य निशाचादिकं सूत्रो तो न गतं प्रयमो जंगः यस्य पुनर्निशी या दिगतौ सूत्रार्थी विस् मृती सतीषनंगः पुनरेकाद गांगधारीतार्थ स तृती जंगः। सकलाविताः अत्र बहते गीता या पतेनादयगत्रयमुपातं तस्मिन् गये धारयति दृष्टांती सर्पशीर्षक वैदवसुतश्च । श्यमत्र भावना। श्रदधानां teri नंगानामन्यतरो यदि गंधं धारयति । ततः स सहगणेन विनश्यति यथासीक वैसुतो या पतयंतच्यं यथा कल्पाध्ययने तथा जावनीर्य ( अत्यविहूणेत्यादि ) अर्थ विहीने अगीतायै त्यर्थः सूत्रे इत्यपि स्मिन् अर्थविदीने या धारयति। उपलक्षणमे निजति या प्रायश्चित्तं चत्वारो मारिया ति ) गुरु
का मासाः ॥
अवस्ते अगीवत्ये, निसिरए वा धारए गम ॥ तद्देवसियं तस्स उ, मासा चत्तारि जारिया ॥
गीता वा यदि गणं निसृजति धारयति वा स्वयं । किमुक्तं नवति । श्रद्यानां त्रयाणां नंगानामन्यतरो यदि
गीतार्थस्य वा निसृजति स्वयं वाऽद्यानां त्रयाणां भंगाना मेकतः सन् यदि गणं धारयति एक दीया दिवसात्कर्षतः सप्तरात्रंदिवान ततस्तदिवसिय सताना दिवानां निमित्तस्तस्य धेरिति प्रायश्चित्तं चत्वारो मासा गुरुकाः ॥
सत्तरतं तवो दोही, ततो बेदो पधावती । छेदेन विपरियार, ततो मूर्य ततो दुगं ॥
अन्यदन्यतः सप्तरात्रं यावरुणस्य निसर्जने धारणे वा प्राय श्चित्तं तपो नयति। तपः प्रायश्चित्तसमाप्त्यनंतरक्रमेण वेदःप्रधावात बेदेन चेच्छिन्नपर्यायो जवति ततो च्छिन्नपर्याये तस्मिन् मूलं दीयते । ततोऽप्यतिक्रमे अंतिमं द्विकमनवस्थाप्य पारांचितलक्षणं । इयमत्र नावना। प्रथमसप्तदिवसानंतरमन्यानि चेत्ससदिनानि गणं निसृजति धारयति वा स्वयं ततः प्रायश्चित्तं पद। ततोऽप्यन्यानि सप्तदिनानि ततः पर गुरु म्यानि चेत् सदनानि
ततोय दिनानि करदः ततोऽन्यदिवस तिक्रमे परदः । तदनंतरमप्यन्यसमपिसातिवादने प गुरुकच्छेदः । एतावता कालेन यदि पर्यायो नच्चिनन्ति ततस्त्रि
For Private & Personal Use Only
www.jainelibrary.org