________________
(३६१) आयरिय अभिधानराजेन्द्रः।
आयरिय सकारो सीसपमिच्छा, एहिं गिहिअन्नतित्थेहिं ॥१॥ एगो चिट्ठइ पासे, सन्ना आवित्तमादिकज्जत्था । गणधारिणस्सतः उत्कृष्ट आहार उत्कृष्टस्संस्तवस्सतां जिक्खादिवियारदुवे, पव्वयहउं व दो हेउं । गुणानां प्रख्यानं तथा शिष्यैः प्रतीचफैहिभिरन्यतीर्थिकैश्चो
एकः पार्श्वे समीपे संज्ञापुरीपोत्सर्गे आबप्तमाअपनं कस्या त्कृष्टः सत्कार उपाध्यायादिभिः पूजनं क्रियते ततः पूजानिमि- उज्याचार्यः कारयेदित्यादि कार्यार्थ तिष्ठति ॥ द्वौ च भिक्वायात्तमपि तस्य गणधारणमनुज्ञापनं संस्तवनं व्याख्यानयति ॥ मादिशब्दात् औषधानयनादौ विचारे बहिर्जूमौ गच्चतः यदि सुत्तेण अत्येण य उत्तमोउ, आगादपासुयनावियप्पा ।। वा सूत्रार्थासंवादप्रत्यये हेतू हौ जवेतां संप्रति प्रागुक्तायामवे जननिओयाचि चिमुरुजावो, संते गुणवं पविकत्ययंते ॥ चतुर्भग्यां विशेषं वक्तुकाम आह ।। सत्रण अर्थेन च एप उत्तमः प्रधानः परिपू स्य सूत्रस्यार्थ
दव्वे जावे पलिच्छ दे, दव्वे तिविहो उ होइ चित्तादी । स्य वावदातस्यास्य संभवात् । तथा आगाढप्रझानि शाखाणि सोइयलोउत्तरिओ, मुविहो वा वारजुत्तियरो। तेषु नावितात्मा तात्पर्यग्राहितया तत्राऽतीव निषम्ममतिरिति परिच्छदोधिविधो हिप्रकारोजच्ये भावे च। तत्र द्रव्ये व्य जावः । तथा जात्या सकलजनप्रशस्ययान्वितो युक्तो जात्य- परिच्छदस्त्रिाविधोनवति । (चित्तादी ) सचित्तोऽचित्तो न्वितः । तया विकः स्वपरसंसारनिस्तारणकतानतयाऽव- मिश्रश्च एष त्रिविधोऽपि द्रव्यपरिच्छदो नूयो ध्धिा लौकिको दातो जावोऽभिप्रायो यस्य सविरुजावः । एवं स्तुतो गणान् लोकोत्तरिकश्च । तत्र लौकिकः सचित्तः त्रिविधो हिपदचतुगणधारिणः शिष्या अपरे च प्रकर्षतो हर्षातिरेकवणतो प्पदापदनेदात् । अचित्तो हिरण्यादिमिश्रःसचित्ताचित्तसमविकत्ययंते इमाघंते । एवं पूज्यमाने आचार्य पूजकानां वायेन लोकोत्तरिकः सचित्तो द्रव्यपरिच्छदः शिष्यादिराचत्त यो गणस्तमुपदर्शयति ॥
नपधिमिश्रः सचित्ताचित्तसमवायतः । तत्र लौकिके आगम्म एवं बहुमाणितो हु, आणा विरतंच अजाविएम् । सोकोत्तरिके च व्यपरिच्छदे धिा । यथा व्यापारयुक्त मुणिजरावेणइयाय निञ्च, माणस्सगोवि य हुज्जयंते।।
श्तरो व्यापारायुक्तश्च तत्र निदर्शनमाह ॥ पूज्यमाने आचार्य पूजकैरागमो बहुमानितो बहुमानविष
दो नाउया विजत्ता, एक्को पुण तत्थ उज्जुतो कम्मे । यीकृतो नवति । आगमस्य तत्रस्थत्वात् । तया भगवता. नवि उन्नतिप्पदाणं, अकालहीणं च परिवही॥ मईतामाझा परिपालिता जवति । भगवतां हि तीर्यकृतामि- छौचातरौ तौ परस्परं विजक्तौ धनं विविच्य पृथक्पृयक् जातायमाझा यफुत गुरोः सदा पूजा कर्तव्या । तयाचोक्तं "जहादि वित्यर्थः । तत्र तयोर्डयामध्ये पुनरेका कृषि कुर्वन् कर्मणि अग्गी जलनं नमसे, नानाहुतीमंतपयाभिसित्तं ॥ पवायरी नाक्तः । किमुक्तं भवति स्वयं कर्म करोति नृतकांश्च कारयं नववेटपजा, अशंतनायो विगतोविसंतो,, तथा गुरुवि- यति । नृतकानां वा का परिदीनां उचितां परिपूर्ण नृति नयकरएन यर्नाऽद्यापि जावितास्तेवनावितेषु क्रियमाणपूजा मूल्यं ददाति। अकालपरिहीनं च परिपूर्ण नक्तं । एवं च तस्य दर्शनतः स्थिरत्वमुपजायते । यथा वैनयिर्विनयनिमित्ता व्याप्रियमाणस्य कृषः परिवृफिरजायत साधुवादश्च ॥ विनिर्जरा कर्मनिर्जरणं नित्यं सदा सतत भवति । गुरुविनय कयमकयं व न जाणइ, न य उज्जम ए सयं न वावारो। स्य सदा कर्तव्यत्वात् । तथा मानस्याऽहकारस्य भंगोऽपि
जत्ति जक्तकालहीने, दुग्गहियकिसीए परिहाणी॥ च कृतो जवति । यते पृजकानां गुणाः॥ संप्रति निर्जरायमेव गणधारिणं व्यवसितस्य पूजामपीच्यतः ।
हितीयो व्यापारायुक्तो नृतकैः कि कर्म कृतं किं वा न कृत
मिति नैव जानाति स्वयमपरिभाषनादन्यतश्चाष्प्रच्छनान्न च आचार्यस्य दोपानावे यस्तमागष्टांतस्तं जावयात ॥
स्वयं कर्मकारणायोद्यच्छति । न वा मध्ये स्थित्वा नृतकान् लोइयधम्मनिमित्तं, तमागखाणावियमि पउमादी।
व्यापारयति । नृतिभक्ते च नृतकानां कात्रहीने ददाति । न विगरिहियागुनोत्तुं, एमेव इमं पिपासामो ॥ किमुक्तं भवति । नृतिमपरिपृी ददाति । कासहीनां केनापि लौकिकी श्रुतिमाकार्य धर्मनिमित्तं तमागं खानितं। च एवं भक्तमपि । तत एवं दुगृहीतायाः कृषस्तस्य परिहातास्मिंश्च तमागे पद्मादीनि जातानि । वर्षाराने चापगते यत्र निरनृदसाधुवादश्च ॥ यत्र पानीयं शुप्यति । तत्र तत्र धान्य वापयति । तत्र यथा संप्रति लोकोत्तरिकं व्यपरिच्चदे व्यापारयुक्तमाह ॥ पद्मादीनि अनुनवितुं नोक्तुं गृहामाणान्यपि न तस्य विगहि. जो जाए लकीए, उववेओ सत्य तं निजोएंति । तानि नवंति । लोके न तया सम्मतत्वादेवमेव अनेनैव प्रका
नवकरणे सुत्तत्ये, वादे कहणे गिझाणे य॥ रेण श्दमपि गणधारणं पश्यामः । निर्जरार्थमाचार्याणां
यो यथा सन्ध्या उपपेतो युक्तो वर्तते । तत्र तं नियोजयंति गणधारणमुक्त प्रकारेण पूजानिमित्तमप्यदोषायति जावः॥
सूरयस्तद्यया उपकरणे शति उपकरणोत्पादने (सुत्त)इतिसूत्रसंप्रति (सं तंसे ) इत्यादि पश्चाऊँ व्याख्यानयति ॥
पाग्वन्ध्युपेतं सूत्रपाठे अर्थग्रहणे सब्धिसमन्वितं परवासंतमिउ केवो , सिस्सगणो दिज्जतीति ता तस्स ।
दिमयने धर्मकयनबब्धिपरिकलितं धर्मकथने ऽखानमिति पव्याविते समाणे, तिनि जहन्नेण दिज्जत्ति ॥
चरणपटीयांसं वानं प्रति जागरणे ॥ भावपरिच्चनस्य शिष्यस्य सति विद्यमाने परिवारे तेन
जह जह वावायरते, जहा य वाचारिया न हायति । तस्याऽचार्यस्य ततो गणधारणानुहापनानंतरं कियानू शिष्यगाणे दीयतां । अत्रोत्तरं प्रत्राजिते शिप्यगाणे सति तत्र त्रयो
तह तह गएपरिवती, निकर वढी वि एमेव ॥ जघन्येन दीयते । उत्कर्पतो बहतरका सर्वे का इति वाक्य- यथा यया तत्तवध्युपतान् तत्कर्माणि व्यापारयति यथा यथा शेषः । छथ कि कारणं जघन्यतस्त्रयोऽवश्यं दातव्या । चव्यापारा न हीयते । देशकालस्वनाचौचित्येन व्यापारणात इत्याह ॥
तथा तथा गणस्य गच्चस्य परिवृहिर्जवति । निर्जरावृति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org