________________
( ३६०) पायरिय अभिधानराजेन्द्र ।
आयरिय ताई बदइं पमिबेहयंतो, अट्ठाणमाईसुय संवहतो।। प्रकृतिलिंगवचनानि"विनयशब्देऽस्यपुंस्वेऽपि प्रत्यये समानीते एमेव वा सम्मतिरित्तगंसे, वातादिखोजेजुयएव हाणी ॥
नपुसकलिंगता ततशिष्यान् कारयितुमगीतार्थत्वात्। नच तस्य तानि वस्त्राणि बहानि प्रतिदिवसमुन्नयकालं प्रतिलेखयन्
पार्श्वे सूत्रमर्यो वा जावतोऽसंउन्नत्वात् । ततः सूत्राज्य अप्रतिलेखने प्रायश्चित्तापत्तरबन्धादिषु अध्वनि मार्गे आदि
गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात् अप्रतिबकाः संतः शि
प्याः परिभवमेव केवलं मन्यते ।जन्मनो निष्फलीभवनात् । शब्दात् वसत्यंतरसंक्रमेणादौ च संवहन् श्राम्यति। श्रमाच्च
तेन च परिभवेत् । तस्य तृतीयभंगवर्तिनो चैनयिकं कार ग्लानत्वे च संयमविराधना सूत्रहानिश्च पवमेव अनेनैवप्रकारेण
यितुं जानतोऽपि न चापि नचैव ते शिप्या विनयं कुर्वति । वर्षास्वपि दोषा वाच्याः केवलं (से)तस्य उभयकालं तानि
तस्मान्न तृतीयनंगवी गणधारणयोग्यः ।। प्रतिलेखयतोतिरिक्तकर्म अतिरेकेण वातादिवाभो भवति ।
सांप्रत (मासत्तित्ति) पदं व्याख्यानयन् हितीयभंगगतातथा च सात सुवीर्घ भुते सूत्रस्य च शब्दार्थस्य च परि
वाकेपपरिहारावाह ॥ हानिः॥
वियनंगे पमिसेहो; जं पुच्चस तत्य कारण सुणसु ।। अत्र परस्याऽधकाशमाह। चोदेति न पिंमेतिय, कज्जेगिएहनि यजो सक्षघीओ।।
जइसेहोज्ज धरेज्जा, तदनावे किं न कारेउ ॥ १ ॥ तस्स न दिज किं गणो, नावे उण जो उ संच्छन्नो ।
ताप यहु दव्व संगह, परिणिं परिहरंति सेहादी । चोदयति पुरो यया यः स लब्धिको भावेन च योऽसंवन्नो संगहरीए य संगलं, गणधारित्तं कहं होइ ॥ ॥ परिच्छदरहितो न पूर्वमेव वस्त्रादीनि पियति । किंतु कार्य यत्पृच्चासि त्वं यथा हितीयनंगे धिनीयभंगवर्तिना गणधा समुत्पन्ने गृह्णाति तस्य किं कस्मात्कारणात् गणो न दीयते रणे कस्मात्प्रतिषेधः कृतस्तत्रकारह मिदं शृगु तदेवाह यदि(से) प्रागुक्तदोषसंभवात् अत्र सूरिराह ॥
तस्य गणो भवेत्ततो धारयेत् तदभावे गणभावे किनु धारयेचोयग ! अप्पब्ल्यअसी, पूयापमिसेहनिज्जरतमा । तूनैव किंचिदिति भावस्ततो गणभावादेतस्य गशधारणप्रति
षेधः । अपि च तंबहु इत्यादि तमपिच भावयेत् । संन्नएसते से अजाणसि, पब्वइए तिन्नि इच्छासे ॥
मपिच बहु निश्चितमलब्धिकतया व्यसंग्रहपरिहीनं वस्त्रपाहेचोदक !स भावतोऽपरिच्चन्नोऽप्रनुरहितोऽतस्तस्मात्तस्मै
बाह्यपकरणसंग्रहरहितं शक्कादयः शङ्कक आदिशब्दात् मुनिगणो न दीयते । एतौ तृतीयभंगवर्तिन्याकेपपरिहारौ (अस
वृषभादिपरिग्रहः । परिहरति वस्त्राद्यन्नावात् तेषां सादनात् तित्ति) यस्य तृतीयभंगवर्तिन आकेपपरिहारावभिधातव्या
ततः संग्रहमृते विना सकलं परिपूर्णगएधारिवं कथं भवति विति वाक्यशेषः । तथा (पृयत्ति) पूजार्थे गणो ध्रियते इति
नवै नवतीति भावः तदभावाच्च तस्य तत्प्रतिषेधः। श्दमलब्धिकस्यापि वचनं तस्य प्रतिषेधो वक्तव्यः। किंतु निर्जराये गणो
कमधिकृत्योक्तं । याद पुनर्षितीयनंगवर्त्यपि वक्ष्यमाणगुणैरुधारणीय इति वाच्यं । निर्जरार्थं व्यवसिताः केचित्पजामपी
पेतोभवति ततोऽनुझाप्यतेऽपि गरधारीदोषानावात्तथाचाह। च्छति । तत्र निर्जराथ गणं धारयतः पूजामपि प्रतीच्छतः आ
आहारवत्यादि इत्यादि गाथा ३१९ पृष्ठे ३० पक्ती अष्टव्या॥ चार्यस्य न दोषस्तथा तमागं दृष्टांतत्वेन इष्टव्यं । तथा यो
संप्रति (पूयापमिसेहे ति) पदे व्याख्यानयन्नाह भावतः परिच्चनशिप्यो लब्धिमांश्च सततं परिवारं(से तस्या
पृयत्थं नाम गणो, धरिज्जति एव ववसितो सुणत्ता ।। त्मीयस्य आचार्यस्य अनुजानाति कियंतमित्याह । जघन्यत
आहारोवहिपया, करणेन गणो धरेयव्वो ॥१॥ स्त्रीन्प्रवाजितान् । किमुक्तं भवति । जघन्यतस्त्रयः प्रवाजिताः
पूजां प्राप्नुयामित्येवमये नाम गणो ध्रियते इत्येवं कश्चित् व्य अवश्यं दातव्याः ( इच्छासत्ति) इच्छावो (से ) तस्याऽचायस्य । श्यमत्र भावना । आचार्य प्रात्मनो यथेच्या श्रीवा
वसितो ऽज्युपगतवान् । एतावता (पूया) इत्यंशो व्याख्या
तः। अत्राचार्यः प्राहः । शृणुत यदर्थ गोध्रियते । तत्र परोबहतरान्या सर्वान्वा प्रवजितान् गृहातीति एष गाथासंके
क्तप्रतिषेधमाह । आहारोपधिपजाकरणेन उत्कृष्ट आहारः पार्थः । व्यासार्थ तु भाप्यधिवकुः प्रथमतः (चोयग अप्प
शोजन नपधिमहती पूजा स्यादिति कारणतोऽत्रविज्ञक्तिलोपः नुत्ति पदं ) व्याख्यानयति ।।
प्राकृतत्वात् न गणोधारयितव्यः । एतावता प्रतिषेध इति जम्प अविगीयस्स. उ, नवगरणेदीहिं जई विसंपत्ति ।
विवृतं ॥ तह विन सो पज्जतो, वोढव्ये करीलकाअोव्व ।।
किमयं तर्हि गणो धारयितव्य इत्यत आह ।। चोदकेनाकेपे प्रागुक्ते कृते सति प्रतिवचनं भण्यते । अविगी- कम्माणानिज्जारट्ठा, एवंखु गणोनवे धरेयच्चो ॥ तस्य विशिष्टगीतार्थरहितस्य हु निश्चितं यद्यपि सपकरणादी- निज्जरणहेतुववसिया, पृयपिव केइ इच्छंति ॥१॥ नामुपकरण शिष्यादीनां गाथायां वा तृतीया पष्ठ्यर्थे प्राकृत
पवमनेन कारणेन खु निश्चितं नवति गणोधारयितव्यो यात त्वात् । संपत्तिस्तथापि न सपर्याप्तः समर्थो वोढव्ये उपेक्तेि
कर्मणां झानावरणीयादीनां निजराथ मोक्कायैव तत्ववदिनां गणेभारं किमवेत्यत माह (करीत्रकाप्रोब्व) करीयो नाम
प्रवृत्तेसहारादीनां चैहिकत्वारकेवलं केचित्स्थविरकल्पिका वंशजातिविशेषो पुर्बलस्तन्मया कापोतीव कस्मामणभारव
निर्जराहतोगणधारणं व्यवासिताः । पूजामाप वदयमाणलकहनेन समर्थ इत्यत आह ॥ .
पामिच्छति । किमुक्तंभवति यद्यपि नाम तत्वतः कर्मनिर्जरणन य जाणइ वेणश्यं, कारावेउं न यावि कुव्वंति ॥
निमित्तं गणे ध्रियते तदापि पूजामप्येष प्राप्नुयादिति पूजातइयस्स परिनवेणं, मुत्तत्येणं अप्पमिवका ।।
निमित्तमपि तस्य गधारणमनुज्ञाप्यते ॥ वा यस्मादर्थे यस्मान्न जानाति विनय एव वैनयिक विनया पूजामेवाद॥ विश्व इति स्वार्येश्कण्प्रत्ययः । “भतिवर्तते स्वार्थप्रत्ययकाः । गणधारिस्साहारो, उवकरणं संथवो य नकोसो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org