________________
_ ( ३५९ ) अभिधानराजेन्द्रः ।
आयरिय
सो वि उग्गज्जइ । ततो तेरा उग्गज्जियं उग्गज्ज परिसद्दो उट्ठित्तो ततो मुहुत्तं प्रच्छइजाव न पुणो को वि उग्गज्जइ ताहे सीहो वितेइ मम नए वित्तत्योतो न गज्जइति । निष्फरुइ वा तं एत्येवज्जएविसितामारे मिति पति कुवे | अपेक्खमाणो चिंतेइ नूर्णनिसुक्को ता सीहो गज्जर रोक्किरइय ततो चिंतेइ न जुज्जिउकामो मए समं एवं जुदासतीए सीहो प्लुतं काउं उत्तिणो | एवं गीयत्यस्स विजयविच्छक्षणा जवति । ता सो जाएगतणेण अप्पा वि सोहेइ । तहाएगो जंबुगे। सो जर्मतो कहावे कृवत मे समागतो कूवे पाणियं पादाइयं दिहं प्रत्तणो परिवित्रं । तओ उन्नय ताहे उच्छ परिसहो । तं सोउ मेहक्कार इतिराया सिया ते पकिलो तं मगाणं प्लुतं काउमसमत्योत्ति तत्ये मतो एवमणीयत्यो झिओ वि न सकेइ अप्पाणं पव्बुरिमिति तत्र गणो न दाषव्वो ॥ पजाबायनाक्कारार्थनिवरणं । सर्वा मृगजातको मिलित्वा प्रतिदिवस मेकैकमेकस्या जातेः सिंहस्य स्थानस्थितस्य समर्पयति । अन्यथा शशकस्य वारोजातः । सोऽपांतराले easy प्रतिबिंबं मरुकुपसदृशमतीवोएकं कृपे त्यर्यः । चिराहि सकाशमागतः ततश्शशके सिंहस्य पृच्छा कस्मा चिरादागतः । तस्याद्यसिंहकथनं तत (एजति) सिंहस्य कृपसमीपागमनं तदनंतरं पूर्वप्रकारेण कृपे केप आत्मनः प्रति. केपः ततः प्लुतेनोत्तरणं । एवमेवेत्यादि पवमेव यथाप्रवृत्यैवेत्यर्थः । जब कोऽपि कूपे प्रतिबिंबमात्मनोदृडा मे पनकं प्रति केपणकमात्मनः कृतवान् तच्च तस्य मरणमेवं समवतार उपतयो यथाक्रमं गीतागीतार्थयोः कर्त्तव्यः । स च प्रागेव कृत इति । सांप्रतमेतान्युदाहरणाने यं भंगमाश्रित्योपदर्शितानि तत्र योजयति ॥
एए उदाहरणा, दवे जावे य अपच्छिन्नंमि | दव्वेण अपच्छिन्ने, होंति इमे तश्य जंगमि ॥
एतान्यनंतरोदितानि पंचाप्युदाहरणानि अप्रशस्तानि व्ये नावे च सप्तमी प्राकृतत्वात् तृतीयार्थे । अव्येण भावेन च अपरिच्ने इति प्रथमभंगवर्तिनि वेदितव्यानि । प्रशस्तानि चतुर्भगेऽव्यतो जावतश्च परिच्छन्ने इति वाक्यशेषः ॥ द्रव्ये श्रपरिच्छन्नेऽनेन इव्यतोऽपरिच्छन्नो नावतः परि
न्न इति वा तृतीयमंगसूचितंसूत्रं । तथा भावे सप्तमी तृतीया । भावेनापरिनो भावतोऽपरिकन इति तृतीयभंग इति न सूत्र इति न इमे वक्ष्यमाणे उदाहरणे । तत्र प्रथमतो द्वितीयभंग उपात्तः ॥
दमगे वइया खीरा, बहुचिताय कुकुमिष्पसवो । धणारुणमणेरि, ऊसी सगनिंदणघमीए || एगो दमगो गोउनं गतो तत्य गोडझिएहिं दुद्धं हं पाहतो अन्नया से दुछस्स नारया घरिया दि मा । सोतं घेतॄण घरं गतो खट्टाए। ऊसिममुझे उ
Jain Education International
For Private
आयरिय
निवो चिंतिजमाढतो । एयाए दुघरियाए कने कुक्क तो किस्सामि ताहे पसको होहिति तं पसवं विकेहामि ततो तं मूढए । पर्उजेहामि । एवं सुबद्धुं धणं पिंकित्ता कुलाणं समाणेतरकुझप्पसूर्य कधा । परिणित्ता आमि। ताहे सा कुलमदेण उसीसएणं सेज्जं वमिहिति ततोकिंउस्सीसएणा सज्जं वमिसिति पहाए आहणिस्सामिति पादोउच्छूढो तेरा सा घी जग्गा । करयोजनां त्वियं । द्रमकोरंकः स व्रजिकायां गोकुले गतः । सेन दुग्धपानानंतरं कीरभृता घाटका बन्धा सा गुड़गतेनखट्वा या मुच्छीर्षकले स्थापिता । ततश्चिंताऽनूत् किंविषयेत्यत आ द । कुकुट्टः क्रेतास्तदनंतरं तासां प्रबंधेन प्रसवः पुनस्त स्य मूल्येन विक्रमस्ततो वृद्धियोगेन धनपिंगनं कृत्वा (समाणे तर ) मिति | समानां समान कुलप्रसूता मिवेतरामसमान कुलप्रसूतां कन्यां परिचीयतां अमदेनोच्छीर्षकेन चटती पादेनाइनिष्या मीति दुग्धघटकायां भेदनमकात् ॥
अत्रोपनयमाह ॥
पव्वावइत्ताण बहूउ सिस्से, पच्छा करेस्सामि गणादिवत्तं । इत्यं त्रिकप्पेहि विसूरमाणो, सज्जायमेवं न करेइ मंदो ||
बहूनू शिष्यान्प्रवाज्य पश्चात्करिष्यामि गणाधिपत्यं एव मिच्छाविकल्पैस्स मंदो नित्यकालं विस्तरयन् स्वाध्यायं न करोति सूत्रार्थtreatर्न करोतीत्यर्थः । ताश्वाकुर्वाणः पूर्व गृहीतान् सूत्रार्थान्नाशयति । यया समको दुग्धघटिकां नाशितवान् ॥
संप्रति तृतीयभंगे उदाहरणमाद ॥
गावी गोरक्खंतो, घेत्यं च जत्तिए पड्डिया तत्तो । हिंतो गोवरगे, होहिंति य वच्छिगा तत्य ॥ १ ॥ तेसिं तु दामगाई, करेमि मोरंगचूलितोय | एवं तु तयजंगे, वत्यादीपिंमणमगीतो ॥ २ ॥ एगो घोसो गाविंतो रक्खंतो चिंत्तोति । अहं गोरक्खणमोक्षेण परियातो गहिस्सामि ततो मे पत्रमाणो गोग्गो विस्तति तम्मिय पवद्रुमाणे गोवरगे वच्चगा
बहुयाउ होर्हिति ततो करेमि । तासां जोग्गाओ मोरंगच लियाओ य एवं चिंतिंता सो तहापकरेति एव मगीयथो वि जावेणा पतिच्छन्नो तज्ञ्यं जंगीलो बहगे परिवारे चिंतेतिइति वत्यादीणी बहूणि पिकेति ॥ अरयोजना त्वियं । गोरक्षणे गोपालोऽचिंतयत् भृत्या मुल्येन पड़िका अभिनवप्रसूता गा प्रहिष्यामि ततो मे प्रवर्द्धमानो गो वर्ग:विष्यति । तत्र तस्मिन्प्रवर्द्धमाने गोवर्गे वत्सिका नविव्यंति । ततेोऽतस्तस्यां योग्यानि दामकानि करोमि । मयूरांग चूलिकाच मयूरांगचूलिका आमरणविशेषरूपा एवं चिंत यित्वा स तथा प्राकृतवान् ॥
तत्रोपनयमाह । एवं तु एवमेव तुरेवकारार्थस्तृतीयभंगवर्तमान स्य श्री अगीतार्यस्य वस्त्रादिपि मनमवगंतव्यं । अस्य यद्यपि परिवारो नास्ति तथा वस्त्रादिषु लब्धिरस्तीति इव्यतः परित्यमंगीकृत्य तृतीयभंगे इत्युक्तं ॥
अस्य दोषानाद ॥
Personal Use Only
www.jainelibrary.org