________________
(१६३) अभिधानराजेन्द्र |
आयरिय
चत्वारिंशत्तमे दिवसे गणं धारयतो निस्रष्टुर्वा प्रायश्चित्तं मूलं चतुश्चत्वारिंशत्तमे दिवसे अनवस्थाप्य पचचत्पा चितं तदेवं यत इत्थं प्रायश्चित्तं ततो न वर्तते । श्रद्यानां त्रया ri गानामेकतरः स्थापयितुं कः पुनर्गणधरः स्यापयितव्य इति चेडुच्यते गुरूः ॥
अथ कोसी प्रतिशुरूकृणमाद जोसो चउत्यजंगो, दव्वे जावेय होइ संच्छन्नो । गणधारणंम अरिहो, सो सुठो होइ नायव्वो ॥ योगगवर्ती को ऽसावित्याह । इज्ये भावे च यो नयति यः परिच्छदविशेवेध परिक्षित इति भावः ॥
(३०) स्थापनायां स्थविरा: प्रष्टव्याः ॥ स्थविराननापूज्य गणं न धारयेदाचार्यः व्य. सू. ३ उ. ॥ जिक्खू इच्छेज्जा इत्यादिगाथा ३२७ पृष्ठे १४ पंक्तौ
व्याख्याता ॥
निक्खू य इच्छेज्जा गणं धारितए । यो कप्पड़ से थेरे अापुच्छितागणं धारिनए कप्पड़ से धेरे आपुच्छि तागणं धारित्तए । यविरा य सेवयरेज्जा एवं से कप्पर गणं धारित थेरा य से एगेवियवेज्जा एवं से णो कप्पर गणं धारित जणं येरेहिं अविदिन्नं गणं धारेति से संतरा ए वा परिहारे वा ।। १ ।। व्याख्या | भिकुरिच्छेत् गणं धारयितुं तत्र (से) तस्य न कल्पते । स्थावरान् गच्छगतान् पुरुषात् अनापृष्ठ गये धारयितुं पते (से) तस्य स्थावरान् आपृच्च गएं धार यितुं स्थविराध (से) तस्य वितरेपुरनुजानीयुवाधार पूर्वोः कारणैरत्वात्। तत एवं सति (से) तस्य कल्पते ग धारयितुं स्थविराम (स) तस्य न वितरेयुपधावान स्वादेव सति न कापते धारयितुं यः पुनः स्थविर रवितीर्णमनुज्ञातगणं धारयेत् ततः (से) तस्य कृतादनंतरादपन्यायात्प्रायश्चित्तं च्छेदो वा परिहारो वा वशब्दादन्यद्वा तपः । एष सूत्राकरार्थः । भावार्थ जाष्यकृदाह ॥ कार्ड देसद रिसाणं, आगतउवद्वियम्पि उबरया येरा । सिवादिकारणेहि, वनवावितो साहगस्स असती ॥ सा कागते म्म उगतो, विदेसं व तत्य च अपुच्छा ॥ धेरे धारे व गणं, जावनिमिषं अणुग्धाया ॥ देशदर्शननिमित्तं गतेन ये प्रवाजितास्तान् यद्यात्मनोयावत्कचि कान् ।
का शिष्यतया नाति ततस्तस्य प्रायश्चितं चतुगुरु तथा देशदर्शनं कृत्य तस्मि स्थापिते च तचापदे
विरा यस्याचार्या उपरताः कालगता यदि वा स प्रत्याग तोऽप्याशवादिभिः कारणैर्यद्वासाधकस्य (अस तित्ति) अजावेना यापदे स्थापितोऽचतेरचाऽवार्यः । ततस्तस्मिन्का दि वा गतो विदेश तत्रैव विदेशे गं धारयितुमिच्छेत् । पतेषुस वैष्यपि कारणेषु समुत्पत्रेषु यदि स्थविरान् गदतोपृष्ठा यद्यपि तस्याचार्येव भावतो गणो निसु सोऽनुतस्तथापि स्थविरा श्रप्रच्छनीयास्तत आह। भावनि सृष्टमपिगणं धारयति तर्हि तस्य स्यविरानापृष्ठाप्रत्ययं प्रायश्चित्तं अनुद्घाता गुरुकाश्चत्वारो मासाः उपलक्षणमेतत् । भाकाऽनवस्था मिथ्या
Jain Education International
आयरिय
त्वविराधनारूपाश्च तस्य दोषाः ॥
सयमेव दिसावं, प्रणमुहाते करे अशापुच्छा। येरेहिं व परिसिको, सुफा सग्गा उड़ता ॥ यो नाम स्वयमेव आत्मच्छंदसा को मम निजमाचार्य मुक्त्वाऽ न्य आपृधनीयः समस्तीत्यध्यवसायः पूर्वाचाणामनुशत श्राचार्यपदे तस्याऽस्थापनात्स्यविरान् गच्छमहत्तररूपान्
नापृच्छच दिग्बंधं करोति । स्थविरैः प्रतिषेधनीयाः । यथा निवर्तते भाचे! तव तीर्थकराणामा सोपाधितुं पर्व प्रतिवे दितोऽपि यदि न प्रतिनिवर्तते सा स्वचिराः वृद्धाः सन्तः चतुर्गुरुके प्रायश्चित्ते लग्नाः । अथ स्थविरा उपेक्षते तर्हि ते संपका प्रत्ययं चतुर्गुरुके लग्ना यत एवमुपेक्काबामनापृच्छायां च तीर्थकराभिहितं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात्स्यविरैरुपेन कर्तव्या तेन च स्थावरा आपृच्छनीयाः ।
सगणे पेराणसती. तिगधेरे वा लिंगं तु वच्ाति । सेवः सति इत्तरियं धारेश् न मेलितो जाव ॥ अस्वच्छे पनि संति तर्हि गणे स्वगच्छे राणामसति भन्नाये ये त्रिककुलगणसंचरूपे स्थविरास्तान् त्रिकस्थावरान् त्रिकं वा समस्तं कुलं वा गणं वा संघो घा इत्यर्थः । उपतिष्ठेत यथा यूयमनुजानीत मह्यं दिशमिति । अथ अशिवादिनि कारणेनं पश्ये कुलस्यचिरादीनामसत्यनाये इत्वारकां दिशं गणस्य धारयति यावत्कुलादिभिः सह गणे न मिलितो नवति ॥
जे उ महाकप्पेणं, अणुणायंमि तत्य साहम्मि । विरहन्ति अमट्टाए, न तेसि बेच्यो न परिहारो ॥ ये तु साधर्मिकाः स्वगच्छ्रवर्तिनः परगच्छ वा यथा कल्पेन श्रुतोपदेशेन तेषां सूत्राद्यर्थं तत्रोपस्थानात् विषये तदर्थाय सूत्राणामर्थाय मासेचना शिक्षपिकावर्थ अनुज्ञाते गणधारणा तत्र गच्छे विहरति । ऋतुसे काले मासकल्पेन वर्षावन प्रत्ययोपदेशात गणं धारय तीति तत् प्राय छेदो न परिहार उप aaणमेतन्नान्या तपः श्रुतोपदेशेन तेषां सूत्राद्यर्थं तप उपस्था नातू विषयलोलता हि तस्यासमीपमुपतिष्ठमानानां दोषोन सूश्राद्यर्थमिति । व्य० ३ ० ॥
,
शिल्पिनि भीषण शिल्पोपाध्याये ( ठेवायरिपश्यदढफदिदीला ) प्रेफेन निपुणेनाचार्येण शिल्पोपाध्यायेम रचितो दृढो बलवान् परिघोऽर्गला इन्द्रकीलच सम्पादितकपाटयाधारहूतः प्रेवशमध्यभागो यस्यां सा तथेति ॥
राज० ॥
प्रा(१)रिष आर्य पुं० भाराद देवयज्यो याताः प्राप्ता सपाहेयधर्मेभ्यो देयधरित्यायः । पृषोदरादय इति रूपनिष्पतिः प्रहा प. १ । प्रव. २५ . ॥
स्वादभव्य चैत्यची समेषु यात्। २ । १०७ इति प्राकृत सूत्रे स्पादादिषु श्रीयशब्देन समेषु च शब्देषु संयुक्तस्य यात्पूर्व यति आराहरे याता गताः सर्वदेषधर्मेज्य इत्याय्यः । सूत्र० १श्रु. ३ अ. ॥
चारित्रा, धाचा० अ. . २. उ. ५.
( अणारियवया मे) माराद्याताः सर्वदेवयज्य इत्यायस्त 'द्विपर्ययादनार्याः क्रूरकर्मा इति । श्रचा. ४ . ए . ॥ (मिच्छदिट्ठी अशारिया ) सारादचाताः सर्वदेयधर्मेन्द
For Private & Personal Use Only
www.jainelibrary.org