________________
। ३५७) आयरिय अभिधानराजेन्द्रः।
आयरिय वोपदर्शिता।तत्र निकौगणं धारयात द्वाज्यामपि अच्यतो भाव
ति । ततो सीहं पायवमिया विमवेति । तुम्हे अम्हं तश्च नेतव्यः । अपारच्छन्ने परिच्छदरहिते प्रथमभंग उपात्तः। एकैकेनवा अपरिच्छन्ने द्वितीयनंगवर्तिनि द्रव्यतोऽपरिच्चन्नेतृ
मिगरायाो नित्थारोह । सीहेणं नपा । पुंडे मम तीयभंगवर्तिनि वदयमाणानि उदाहरणान भवंतितान्यवाद ।
पाणयं लग्गा । ततो सीहेण पत्रुतं कयं । सोझसहत्ये निक्रवू कुमारविरए, कामण पंतीसियालरायाणो। । विकंतो सह मिगाई हिंमीणं अन्नया पुणो वणदवो जावित्तत्यजुक असती, दमगजयगदामगाईया ॥
तो । तहेव मिगादयो तत्थ पविट्ठा । ततोएको सियालो भिदौ अन्यन्नावाच्यामपरिच्छन्ने गणं धारयति कुमारदृष्टांतः। सीहेण उत्तारियषुब्यो चिंते । अहं पि सीहो चेव विरयो बघुश्रोतारूपो मापनवनदवे हितीयो दृष्टांतः । तृ- उत्तारेहामित्ति मिगादयो नणंति । मम पुच्चें धणियं तीयः पंक्तिदृष्टांतः । चतुर्थः शृगाबराजदृष्टांतः। पंचमा वित्र
लग्गेहते लम्गा तेण सियालेण प्युतं कयं । वियरए सह स्तेन सिंहेन सह युरूस्याभावो दृष्टांतः । पते पंचदृष्टांता अप्रशस्ताः । प्रथमभंगवर्तिनि प्रशस्ताश्चतुर्थनंगे हितीये
मिगाइएहिं पनि यो सब्बे विणट्ठा । तेहाणातीआवजमकदृष्टातस्तृतीयनंगवर्तिनि नृतकस्य सतो दामकादिपरि
तीसु गीयत्येणं बायपए जयणानिसेवणा मिए गच्छं ग्रहो दृष्टातः । अत्रादिशब्दात् मयूरांगानिकादिपरिग्रहः।। नित्यारियं पासित्ता अगीयत्यो चिंतेइ । सब्वेवि एवमातत्र कुमारदृष्टांतभावनार्यमाह ॥
यत्ति एवं मन्नतो निकारणे वित्तियपदेण गच्चेण समं बुछीबापरहणिो, कुमारपञ्चंतममरकरणं तु ।
विहरइ सो तहा विहरंतो नगरगाइनववियरए अप्पाणं अप्पणेव बसणं, गिएहो वणमासणा रना ।।
गच्छं च पामेइ॥ पको राजकुमारः बुद्धिबलपरिहीनो हस्स्यादिबबपरिहीनश्चे- एष भावार्थः । अधुनाऽकरायोविनियते ।वनदवे जाते सत्वाति भावः । एतेन द्रव्यभावपरिच्छदरहितत्वमस्याख्यातं। स प्र- नां मृगादीनां वियरयपरिवृत्ते वेटे समागतः। तेषां सिंहस्य त्यंतदशे स्थितो ममरं देशविप्लवं करोति । ततो दायादेन राका पुच्छे लमानां सिंदेन सह व्यपरजसा लघुश्रोतोरूपस्य जलाशतं बुद्धिया परिहीनं झावा अल्पेनैव बझेन दंम्प्रेषणेन ग्रहापणं यस्य मेपनं संघनं ततोदृष्ट्वा जंबुफेनाऽप्यन्यदा तत्कर्तुमारब्धं । तस्य राज्ञा कृतं । ग्रहणानन्तरं च शासना कृता । ग्राहयित्वा तेन च तथाकर्तुमशक्नुपता मृगादयः तस्मिन् व्यपरजसि तू. स बिमाशित इति भावः ।।
दाः क्षिप्ता एष दृष्टांतः ॥ अत्रैवोपनयमाह।
संप्रति दाटीतिकयोजनामाह॥ मुत्तत्थअणुववेतो, अगीयपरिवारगमणपञ्चन्तं ।
अट्ठाणादिसु एवं, दटुं सव्वत्थ एव मन्नन्तो । परतित्थक हावण, सेवगसहादवमाउ ।
जवचिरियं अग्गीतो, पामइअन्नेवि पवमन्तो॥ एवं सूत्रण अर्थेन वानुपपेतोऽसपन्नोऽनेन भावतोऽपरिच्छन्न
अध्वादिग्वापत्स्वव द्वितीयपदेन यतनानिषेवणतो गच्च नितामेवाह । अगीतपरिवारोऽगीतार्थपरिवृतोऽनेन ट्यतोऽप
स्तारयतं दृष्ट्वा अगीतोऽगीतार्थःसर्वत्रैव मारयितव्यमिति मन्यरिच्छन्नत्वमुक्तं । स प्रत्यतं देशं प्रति गमनं विधाय आचायत्वं कराति । स च तथा प्राचार्यत्वं विम्बयन् परतीर्थिकैः
मानोनिष्कारणयतनया हितीयपदेन गच्छ परिपालयन् भावपरिमीय निःपृष्टध्याकरणः क्रियते । तदनंतरं श्रावकाणा
वियरयमिति हितीया प्राकृतत्वात् सप्तम्यर्थे । नरकादिभवरूपे मपन्नाजना । यथा विमंबिता यूयं न भवदीयोधर्मः शोभनः ।
व्यपरजसि प्रपतन् अन्यानपि स्वगच्छवासिनः पातयति । गतं तथा च भवदाचार्य-पृष्टः सन्न किमप्युत्तरं ददाति । किंत्वस
व्यपरजोधारम् ॥ मंजसं प्रत्नपतीति । तथा शिप्या आप तैर्विपरिणम्यते।पवंच
अधुमा पंक्तिद्वारमाह ॥ जायते महाननर्थः शासनस्यातदेवं यतश्मे दोषास्तस्माद्रव्य
जम्बुककूवे चन्दे, सीहेणतारणा य पंतिए । परिच्छदरहितेन भिकुणा न गणो धारयितव्यः। गतं कुमार
जंबुक सपन्तिपमणं, एमेव अगीयाणं ॥ द्वारम् ।।
एगया जेट्ठामासे सियाला तिसिया अरत्ते कूवअधुना वियरयदृष्टांतमाह ।।
तमे छिया । कूवं पलोयंति। तत्य ते जोएहाए उदए चंदवणदवसत्तसमागम, विरए सिंहस्स पुरवणया।
बिंब पासंति । चिंतेतिय चंदो कुवे पमितो । तत्थ य सीहो तं दिस्सं जंबुएणो, विविरयवूढा मिगाईया । वियरयो नाम बघु श्रोतोरूपो जलाशयः । स च षोमशहस्त
आगतोचेइततो तेहिं सियाहिं सीहो विएणावितो विस्तारो नद्यां महागायां वा तस्याऽकुचः त्रिहस्तविस्तार
तुमं मिगाहिवतीए सवि गहा हिवती कुवे पमितो एयस्स स्तस्य प्रवेशे मध्यो वेट ॥
गुणेणं अम्हे दिवसायाए रत्तीए सुहं निरुवसग्गा बिय अभया अमवीए वणदवो जातो सो सव्वतो समंता रामो ततो जुज्जसि तुमे गहाहिवतिमुत्तारिउ । सीहो दो बच्चइ ताहे मिगादयो सत्ता तस्स वणदवस्स जीया जणति। पतिए समं पुच्छे लग्गित्ता बियरह अंतिबस्स परिधावं वेदं पविट्ठा । तत्थवि सो वणदव्वा महतो चंदो लग्गिहिति ताहे सव्वे प्लुतेनोत्तारेहामिति ततोते आगच्छद । तत्य य सीहो पविट्ठो। पासितोयमिगादी पंताए सीहपुच्छे लग्गा कूबमज्के उत्तिएणा सीहेण प्लुतं जाया चिंतिति । वेंटए स वणदवो पविसइत्ति दन्जियवं- काळ सव्वे उत्तारिया । उवरि गगणे चंदं पासेंति । कूष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org