________________
(३५६) पायरिय अभिधानराजेन्द्रः।
आयरिय कल्पतेऽयावसनस्ता तस्मिन् व्यतोऽपरिच्छदे वा कल्पते पतेन समुन्तुल्यतारूपण पाब्यसरः समानत्वेन गुणेन या खबु शब्दोविशेषणार्थः। स चैतत् विशिनष्टि । यो जावतः संप्रयुक्तो गच्छे गणधरः स्याप्यते । सचतगुणसंप्रयुक्तस्तदा सपारच्छदस्तस्य कल्पते न शेषस्य परिच्छदे वावसन्ने । प्रवति यदि प्रतिबोधादिनिर्वदयमाणगुणैर्युक्तो भवति । प्रतिआच पण धारयति शिष्ये य आचार्यस्य सपरिच्छदः बोधादयोगुणाः प्रतिबोधकादिदृष्टांतेज्योभावनीया इति । तापरिवारः स एव तस्य शिष्यस्य जनति व्यवहारस्तस्या नेव प्रतिबोधकादीन् दृष्टांतानुलिंगयति ॥ भावनात् श्तरस्य न किमप्याभवति शियित्वात् । श्ह- पमिन्बोहगदेसियसिरि, घरेय निजामगेय बोधव्वे ।। परिच्छदावण्या चतुनंगिका । तद्यथा । द्रव्यतोऽपरिच्छन्नो तत्तोय महागोवो, एमेया पमिवत्तिओ पंच ॥ भावतश्चापरिम्नः १ द्रव्यतोऽपरिच्छन्नोन्नावतः परिसन्नः ५
प्रतिबोधकः सुप्तोत्यापकः देशको मार्गदेशी श्रीगृहिकोनांद्रव्यतः सपरिदो जावतोऽपरिउन्नः ३ द्रव्यतः सप
मागारनियुक्तो निर्यामकः समुझे प्रवहपनेता। तथा महागोपोरिच्छदो नावतश्च सपरिच्छदः । तत्र चतुर्थनंगवर्ती गुखः ऽतीवगोरकणकुशन एवमेता अनंतरोदिताः पंच प्रतिपत्तयोऽ शेषस्त्वशुद्धाः । एष सूत्रार्थः । मधुना नियुक्तिविस्तरः ।। धिकृतार्थ आभिरिति प्रतिपत्तय उपमा । तत्र प्रतिवोधकोपमा निकाबू इच्छा गणे, धारर अपव्वाविए गणो नत्यि। भावयति ॥ इच्छातिगस्त अघा, महातमागेण ओव्वम्म ।।
जह ामिते गेहे, कोइ पसुत्तं नरं तु बोहेजा। जिकारिया गणं धारयितुं सच गयः स्वयं प्रवाजितो नास्ति जरमरणादिनयत्ते, संसारघरंमि तह उजिए। तस्मात्स्वयं साधवः प्रजाजनीयाः ॥ अथवा यद्यपि स्वयम यथा आसमंततो दीप्तगृहे कोऽपि परमबंधुः प्रसुप्तं नरं प्रयाजने गणोनास्ति तथा यद्यपि यदा प्रवसन प्राचार्या- प्रबोधयेत्तथा संसारगृहे जरामरणप्रदीप्ते जीवान् अविबुद्धान जातो जवति तदा योसावाचार्यस्य गपः स एव तस्य भावसुप्तान प्रबोधयति । स स्थापनीयो गणधरादेशितस्तीर्थप्रवति इच्छा च गणं धारयितुं त्रिकस्य ज्ञानादिरत्नत्रयस्या- करैरुक्तः प्रतिबोधकदृष्टांतः । संप्रति देशकादिरयतमाह ॥ र्थाय नतु पूजासत्कारनिमित्तमत्रायें चौपम्यभुपमा महाता- बोहेइ अपमिबुके, देसिय माईविजोएज्जा ॥ गेन । किमुक्तं नवति पद्मसरसा महातमागेन ग परिवर्क- एयगुणविप्पहीणो, अपामेच्छन्ने य न धरेज्जा ॥१॥ स्योपमा कर्तव्या । सा चाग्रे नावयिप्यते । एष नियुक्तिगाथा संक्षेपार्यः । ग पनि पम्प्रतिपाद्य ॥
( बोहे अपम्बुिळे ) इति पूर्वगाथाव्याख्यायां व्याख्याता
नेर देशकादीनपिछतान्योजयेत् ।ताँश्चचं यो प्रामादीनापंथाजावगण हिगारो, सो उ अपवाविए न संनवति।
ममृजुकं केमेण प्रापयति सदेशक श्यते। एवं ज्ञानादीनामविइच्छातियगहणं पुण, नियमणहेउं तो कुगइ।।। राधनां कुर्वन् यो गच्छं परिवर्डयाति स गणधरः स्यापनीयो भावगन नो आगमतो नावगयेनाधिकारः प्रयोजनं स च न शेषः । श्रीगृहकदृष्टांतजावना । यया यो रत्नानि सुनिरीकिजावगणो ययोक्तपः स्वयं प्रवाजितो नास्ति । तस्मात्स्वयं तानि करोति स श्रीगृहे नियुज्यते एवं यो ज्ञानादौनामात्ममंसाधवः प्रजाजनीयाः ते परिवारतया कर्तव्याः । अथवा
यमयोश्चाविराधनया गणं वयति स ताशोगणस्य नेता प्रमायत्याचार्य यः परिवार तथा स को नियुक्तिकारो हार- कर्तव्यः ॥ निर्यामकदृष्टांतभावना । यया निर्यामकस्तथा गाथायामिच्गत्रिकग्रहणं नियमहेतुं करोतीत्युक्तं । तत्र किं कयंचनाऽपि प्रवहणं वाहयति । यथा किप्रमविघ्नेन समुफनियमयति सूरिराह । निर्जरानिमित्तमेवं गणं धारयति नतु स्य पारमुपगच्छति एष एव च तत्वतोनिर्यामक उच्यते । शेषो पूजादिनिमितं । स च गणं धारयन् यतिप्रनुर्महातमागेन
नामधारकः । एवं य आचार्यस्तया कथंचनापि गच्छपरिवर्डसमानो भवति । महातमागेन समानतामेव जावयात ॥
पति तया किप्रमावि नात्मानं गच्छंच संसारसमुषस्य पार तिमिमगरेहिं न खन्नइ,जहंबुनाहो वियंजमाणेहिं॥
नयति । स तत्वतोगणधरः शेषावै नाममात्रपरितुष्टः । महागो
पांतभावना यो गाः स्वपदेषु विपमेषु वा प्रदेशेवटव्यां वा सोय महातमागो पप्फुकपउमं च जं अन्नं ॥
पततीर्वारयित्वा च क्रमेण स्वस्थानमानयति । स महागोप यथाऽचुनाथस्तिमिमकरैर्विज्टंभमाणैर्न कुन्यति न स्वस्या- सच्यते । एवमाचार्योऽपि यो गणमस्थानेषु प्रत्यंतदशादिषु नाबन्नति । स एव चांबुनाय इह महातमागस्तथा विव- विहारिणं धारयात । पूर्वाभ्यासवृत्तानि च प्रमादस्वामिता कणात अथवा समुद्रात यदन्यत् प्रफुलपमं महासरस्तत् भ्यपनयति स तादृशो गणपरिवर्डकः करणीयो न शेषः । महातमागम्॥
अथवा प्रतिबोधको नाम गृचिंतक उच्यते । यो गृहं चिंतउपनयमाह।
यन् यो यत्र योग्यस्तं तत्र व्यापारयति । तत्र च्याप्रियमाणेच
प्रमादतः स्खलनं निवारयति स गृहचिंतक उच्यते । एवं यः परवादीहिं न खुन्नइ, संगिएहतो गणं च न गिझाइ ।
स्थापितो यो यत्र योग्यस्तं तत्र नियुक्त । नियुक्तांश्च प्रमादतः होतिय सया जिगमो, सत्ताण सरोव्व पउमहो॥
स्वतः शिकयति । स स्थापनीयो गणधरपदे नेतर इति । तिमिमकरैरंबुनाथ श्व परवादिजिरातिप्यमाणोन कुज्यात यश्चैतद्गणविहीणः प्रतिबोधादिगुणविकलो यश्च रुच्यतो न च गचं संगृह्यन् यथौचित्येनानुवर्तमानोग्लायति । यथा वा जावतेश्चत्ययः । ग्नः परिच्छदडीनः स गणं धारयेत् । न स सरः पद्माव्यं सत्वानां सदाभिगमं भवत्येवं सदा सत्वानाम गयधरपदे स्थापनीय इति प्रायः॥ निगमसाधुः प्रजुर्नवति॥
दोहिं वि अपविच्छन्ने, एककणं व अपरिच्चनो य। एयगुणसंपनत्तो, वा विजो गणहरोउ गच्छमि ।
अहारणा हॉति इमे, जिक्युमि गणधरं तमि॥ पमिव्बोहादीएहि य, जइ होइ गुणेहिं संजुत्तो॥ अन्यतोऽपरिच्छन्नो नावतश्चापरिच्चन इत्यादिचतुर्नगी प्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org