________________
( ३५५ ) अभिधानराजेन्द्रः ।
आयरिय
,
उत्तम मित्र पर्य, जिवरेहिं योगुप्तमेहिं परणतं । उत्तमफ संजय उत्तममणसेवित्र सोए ।। ४७ ।। व्या. उत्तममिदं गणधरपदं जिनवरे लोकोत्तमैर्भगवानः प्रश प्रमुत्तममजनक उत्तमजनसेवितं गणधराणामुत्तमायालोक ति गायार्थः ॥ धरणाण णिवेनिज, घरणागति पारमेग्रस्प | गन्तुं मस्स पारं पारं वच्यंति फुक्खाणं ॥ ४८ ॥ व्या. धन्यानां निवेश्यने एतद्धन्या गच्छति पारमेतस्य विधिना परंपारं व्रजति दुःखानां । सिव्यंतीति गाथार्थः ॥ संपाविण परमे, थालाई दुवियय तायणसमये । जयजयनाणे दर्द, ताणं जो कुछ सोचो ॥४५॥ व्या. संप्राप्य परमान् प्रधानान् ज्ञानादीन् गुणान् दुःखित समर्थीत् किमित्याद नवभयनीतानां प्राणिनां दर्द त्राणं यः करोति सधन्यो महासत्व इति गाथार्थः ॥ अण्णाणवाहिगहिया, जवि न सम्मं इहाजरा होंति । तहवि पुणजावविज्जा, तेसिं अवणिति तंवाहिं ॥ ५० ॥ च्या० ॥ अज्ञानव्याधिगृहीताः सन्तो यद्यपि न सम्यगिहातुरा भवति व्याधिदोपात्तवापि पुनर्भायवैद्यास्तात्यिकास्तेषामप नवतिव्याधिमा कृणामति गाथार्थः ॥
तातंसि जावविज्जा, जवमुक्खनिवीकिया तुहएए । हंदिमरणं पत्ररणा मोए अन्ना पयते ॥ ५१ ॥ व्या० ॥ त्वमसि भाषवैद्यो वर्तसे भवदुःखनिपीरिताः संत स्तयेते साध्या दिसरणं प्रपन्नाः प्रज्यादिप्रतिपत्या मोचयितव्याः प्रयत्नेन संम्यक्त्वकारणेनेति गाथार्थः ॥
मोए अप्पमती, परअिकरम थियो । जवसोक्खाको परिबद्धो मोक्खसोक्खंमि ||२२|| व्या०] || मोचयति चाप्रमत्तः सन् परतकरणे नित्योको य इति । नववीच्यायतिकोनिस्पृहः प्रतिको मोहसी नान्यत्र गायार्थः ॥
ता रिसोवितुमं, तह अणिओ सिसमाधीईए। प्रियावत्यासरिसं, जत्रयाणिच्चं पि कायव्वं ॥ ५३ ॥ प्यासी त्वं तथापि च भविता मया समपनीत्या करणेन निजावयासदृशं कुत्रमेव भवता नित्यमपि कर्तव्यं नान्यदिति गाथार्थः । गच्ठानुशास्तिमाह ।
जेहिं पिन एसो संसाराम चिमहाकमिमि । सिकिपुरसत्यवाहो जत्तेण खर्णपि मोजो ॥ ५४ ॥ या गुणाभिरपि नै गुरुः संखारारथी महाफ मिले गढ़ने सिद्धिपुरसार्थवाहः । तत्रागपायनयनाद्यत्नेन कथमपि मोकाप नेति गायार्थः ॥
परियं व एअस्स नारामिस्स । एवं गवाचा जं सफल होई तुम्हाणं ॥ ५५ ॥ घ्या. ॥ न च प्रतिकृ अयितव्यमशक्त्या वचनमेतस्य ज्ञानराशे गुरोरेवं गृहवासत्यागः प्रवज्यया यत्सफनो भवति युष्माक माशाराधनेनेति गाथार्थः ॥
हरा परमगुरूणं, आणानंगो निसेविउ होइ । यहाँति से मिनिअमाइ हो अपरओ आा।। ५६ ।।
Jain Education International
आयरिय
व्या. ॥ स्तरथा तच्चनप्रतिसत्येन परमगुरूणां कृत माझाभंगो निषेधितो भवति निष्फली च भवतस्तस्मिन्नाभंगे सति नियमादरलोकपरलोकाविति गाथार्थः ॥ एकले निम्न विकबि । एस्पायसू आमरणं न मोब्वं ॥ ५७ ॥ व्याख्या । तत्तनादाम का निर्भतिरधि सः कचिदेतस्य गुरोः पादसूतं समीपमान मांव्यं सर्वकामिति गाथार्थः । पं. व. ४. ॥ सतनाचायस्थापने गुरुशिष्यानुशासनं (जिनकायिक) शब्देऽपि ॥
(२) परिच्छदसहितस्यैवाचार्यत्वम् ॥ आचार्यस्य गएधारणे परिच्छदावश्यकता । तथा च व्यवहारसूत्रम् ॥
जिक्स इच्छा गधारिचर जगच से अनिच्छि
एवं सेनो कप्पई गाणं धारित जगवं च से पक्षि च्छ एवं से कप्पर गणं धारितए || व्याख्या ॥ निकुञ्श्वशब्दः आचार्यपदयोग्यानेकगुए समुच्चयार्थः । इच्छेत् गये धारवितुं भगवांध (से) तस्य भिकोरपि परिच्छेदः परिच्छदरहितः परिष्द दिघा यतो भावतश्च । तत्र द्रव्यतः परिचादः शिष्यादिपरिवारः भावतः सूत्रादिकं । तत्र भगवानाचार्योऽपरिच्छदो व्यतो भावतः पुनर्नियमात्सपरिच्छदोऽन्यथाचार्यत्वायोग्यात् । चशब्दाङ्गिकु ध व्यतो परिच्छदो भावतः सपरिच्छदः परिगृत्द्यते एवं से इत्यादि पचममुनाप्रकारे (से) तस्य न कल्पते गणं धारवितुमेवं शब्दो विशेषद्योतनार्थः । सचा विशेषद्योतयति आचार्य अव्यतोsपरिच्छदे भिक्कोः सपरिच्छदस्य । न कल्पते गणं धारयितुमिति । भगवांश्च (से) तस्य द्रव्यतोपि परिच्छन्नः परिच्छेदोपेतशब्दात्सो विच व्यतोपि परिच्छन्नस्तत एवं (से) तस्य कल्पते गवं धारवितुमिति विशेषद्योतनार्थः। भाष्यकारोव्याख्यानयति ॥
येरे पछि सर्पपि वग्गहया तार्थ । छत्रो येरो पुण वा, इरो सीसो वे दोहिं || स्थविरोनाम आचार्यः असामेव प्रजापचनेन भगवन्दे नोच्यते । भगवानिति महात्मनः संज्ञा । सस्थधिरोऽपरिवन्नः परिच्छद्ररहितः चारणारापदाना भिकुरपि खयमप रिच्छन्नः तत्र स्यविरोऽपरिवन्नो ऽव्यतः परिवाररहितो रूष्टव्यः। भावतः पुनर्नियमात सपरिच्तः शिष्यः पुनर्वापयाम पि व्यभावाभ्यामपरिच्छन्नो भवति । तत्र भावतोऽपरिच्छन्नो नियमादयोग्य पच स्तरस्तु यतोऽपरिच्छदो भाषतः सपरि च्छदो योग्यः । अथाचार्ये अव्यतोऽपरिच्छदे किं सर्वथा भिोगणं धारयितुं न कल्पते हतास्ति शिकल्पनप्रकारः । अस्तीति धूमस्तथाचाह ॥
नोकारो खलु दे, परिसेहयती कयाइ कप्पेज्जा । ओसमिट थेरे, सोचैव परिच्छ तस्म ॥ १ ॥ पर्व नोकर पत्र मोल्दो देशवचनत्वात् देशं प्रति पतितेन कदाचिकपेतापि कदा कहते इति चेत भाइ । अवसन्ने श्राचार्ये । श्यमत्र प्रावना । यद्याचार्यो नावतः सूत्राद्युपेतस्तपः संयमोच्यतस्तस्मिन व्यतोऽपरिच्ने न
For Private & Personal Use Only
www.jainelibrary.org