________________
(३५४) आयरिय अभिधानराजेन्द्रः।
पायरिय पंचविनायरियाइ,यच्छति जहम्मए वि संथरणे ॥ त्येवमाकृप्य पवित्वा स्तवं पूर्वोक्तं ततो नमस्कारपूर्वक एवं पसत्यरंतो, सयमेव गणी अमइ गामे ।।४।।
मेवाकर्षति । पन्यनुज्ञानंदीमिति गाथार्थः ।।
सीसो विनाविअप्पा, सुणेइजह बंअं पुणो जए । इच्चाइगुणजुत्तस्स मुच्चेट्टवियारियस्स वा गणानुका
इच्गकारेणम्हं, दिसाइ अणुजाणह तहेब ।। ३ ।। करोति । तत्यय सकरुणो पवयणागुरागीय एवं वि खमा
व्याक्या । शिष्योऽपि नावितात्मा सन् धोत्युपयुक्तः अथ सणपुव्वं सीसो जणइ । इत्ययारि तुम्हे अम्हदिगाइ
बंदित्वा पुनर्जणति शिष्यः । इच्छाकारणास्माकं भगवन् ! अणुजाणावणियं नंदिकारावणियं वासणिक्खेवं करेह दिगायनुजानीत तथैव नातीति गाथार्यः॥ इच्चाइ पुबुत्तविहीए चेइवंदणं चेश्वंदणपुव्वं काउसग्ग आह गुरु खमासमणं, हत्ये णिम्मस्स साहुस्स। करणं नंदिसुत्तस्स कट्ठणं गंधदाएं सत्तखमासणदावणं
अणुजाणिअं दिसाई, सीसो वंदित्ततो जण॥४०॥ तो उस्सग्गाणंतरं सृरिसमीवे उबच्चिष्ट्रियस्स अनि
व्याण्या । आह गुरुस्तत्रांतरे कमाश्रमणानां हस्तेन स्वमनी
षयाऽस्य साधोः प्रस्तुतस्यानुक्कातं दिगादिप्रस्तुतं शिष्यो वगणहरस्स साहुणानो वंदणयं दिति । तो तस्सा
पन्दित्वा अत्रांतरे ततो नहाते वक्ष्यमाणमिति गावाः ॥ यारयस्त सीसे हत्य दाऊणं सासणं देइ ॥ तंजहा। संदिसह किं जणामो, वन्दितु पवेअह गुरू जगइ। मंपारिऊण परमे,त्ताणाइ सुविहियतायणसमत्थो॥
वंदितुपवे अयई, नणइ गुरुतत्य विहिणाओ ।।४।। जवजयनयिाणदद,ताणं जो कुणई सो धनो ॥ १ ॥ व्या. ॥ सदिशति किं जणामि अत्र प्रस्तावे वंदित्वा प्रवेदय अत्ताणबाहिगाहिया, जइवि न सम्म इहातुरा हुँति ।। वं गुरु नपति वंदित्वा प्रवेदयति शिष्यो प्रणति गुरुस्तत्रतहवि पुण नावविज्जा, तेसिं अवर्णति तंवाहिं ॥२॥
विधिना तु वक्ष्यमाणमिति गाथार्थः॥ तातंसि नावविज्जो, जवमुक्खीनवीमयातुम्हं ॥
वंदितु जणइ तुम्हं, पवेइयं संदिसह साहूणं ।
एवं सीसोनणद, नणइ गुरू पवेयह तओउ ।। २॥ एए हंदिसरणं, पवना मोएयन्वा पयत्तेणं ।। ३ ॥
चंदित्वा नणति ततः किमित्याह । युष्माकं प्रवेदितं संदिशत __ गच्चस्स सिक्खिदाणं पुण एवं ॥
साधनां प्रवेदयामि एवं भणात शिष्यः । अत्रांतरे गुरुराह तुम्कोहिं पिण एसो, संसारामविमहाकमीनीम ॥ | प्रवेदय ततस्तु तदनंतरमिति गाथार्थः। किमित्याह चंदित्वा सिछिपुरसत्यवाहो,' जत्तेण सया ण मुत्तव्यो॥४॥
नणति ततः किमित्याह । युष्माकं प्रवेदितं संदिशत साधनां नाणस्स होइ जागी, थिरयरओ दसणे चरित्तेय ।।
प्रवेदयामि एवं भणति शिष्यः । अत्रान्तरे गुरुराह । प्रवेदय
ततस्तु तदनन्तरमिति गाथार्थः॥ किमित्याह । धमा आवकहाए, गुरुकुमवासं ण मुंचन्ति ॥५॥
वन्दितु णमोकारी, कट्टलो से गुरुं पयक्षिणइ ।। एवंचिय समणीणं, अणसहि कुणा इत्य पायरिओ।
सो विअदेवाईणं, वासोदाऊण तो पच्छा ।। ४३ ॥ तह अजचन्दणमिगावइ, णासा होइ परमगुणा॥६॥
प्या. ॥ चंदित्वा नमस्कारमाकार्ष सशिष्यो गुरुं प्रदकिया एवं उवणाविहीए, उविया जे हवन्ति अायरिया ॥ करोति सोऽपिच गुरुर्देवादीनां वासान् दत्वा ततस्तदनन्तरं बिहिवाहिया अणायरिया, जणिया सिरिचीरणाहेणम् पश्चादिति गाथार्थः ॥ किमित्याह ॥ ॥७॥ अंग, चू.। ध.३ अधि. ॥
सीसंमि पक्खिवन्तो, जणइ तं गुरु गुणेहिं वद्याहिं। नूतनाचार्यस्थापनविधिर्गुरुशिप्ययोरनुशासनं च पंचव एवं तु तिमिवारो, उवविसइ तओ गुरूपच्छा ।।४।। स्तुके यथा ॥
व्याख्या । शिरसि प्रतिपत्वा नान् भणति तं साधु गुरुगुणेएत्थाणुजाणणविही, सीसं काऊण वामपासम्मि। वर्धस्वेति एवमेव श्रीन वारानेतउपविशति । ततस्तदनंतर दवे वन्देश गुरू, सीसो वन्दियो तो जणइ ॥ ३६॥
गुरुः पश्चादिति गाथार्यः॥ व्याख्या ॥ पत्र प्रक्रमे अनुशाविधिरय शिष्यं कृत्वा घामपा
सेसं जह सामइए, दिसाइ प्राणुजाणणाणि मित्तंतु । 9वें यात्मनः देवान्वन्दते । गुरुराचार्याश्शिम्यो पंदित्वा भत्रा णवरं इह नस्सग्गो, नवविस तो गुरुसमीवे ॥ ४५ ॥ तरे ततो जणति वश्यमाणमिति गाथार्यः ॥ ३६॥
व्या. शेष प्रादक्किएयादि तथा सामायिक तवष द्रव्यं दिगा इच्छाकारेणई, दिसाइ अणुजाणहत्ति आयरिया। दधनुशानिमित्तं तु नवरमिह कायोत्सर्गो नियमतएप सपषिइच्छामोत्ति जणित्ता, नस्सगं कुणो तयत्यं ॥ ३७॥
शति ततो गुरुसमीपे ससाधुरिति गाथार्थः॥ व्याख्या।इच्छाकारेण स्वेच्या क्रिययाऽस्माकं दिगाधनुजा- दिति अनो बंदणयं, सीसाइ तोगुरू वि अणुसडिं। नीतेति नापति अत्रांतरे आचार्य श्च्गमिति भणित्वा तदनंतरं दोएहविकरइ तह जह, एणोवि अयुद्धका कोई॥४६॥ कायोत्सर्ग करोति तदनन्तरं दिगाद्यनुज्ञार्थमिति गावार्थः ॥
व्या. बदतिचततो वंदनं शिष्यादयः सर्व एव ततो गुरुरप्य चळवीसत्थयनवकार,पारणं कहिथयं ताहे।
नुशास्ति मौलायोरपि गच्छगणधरयोः करोति। तथा संवेगनवकारपुव्वयं चि अ, कड्डेइ अणुप्मणदित्ति ॥ ३०। सार ययाऽन्योपि च सत्वो बुध्यते कश्चिदिति गाथार्यः ।। व्याख्या। चतुर्विंशतिपूत्रपाउनमस्कारपारणं नमोरिईताइमि गधरानुशास्तिमाह ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org