________________
पायरिय
अभिधानराजेन्द्रः।
पायरिय
पणयात्रीसपरिसगुण, जुत्तोसारपयजग्गे ॥३॥ देसकुत्रं पसिधि, उत्तीसगुणगणालंकिओ दढचरित्ते । जयणाजुत्तो संघस्स, सम्मओ मुक्रवकखी य ॥३॥ कालाइव साइकाइ, गुण विहीणो विसुछगीयत्यो । गविज्जइ सूरिपए, उज्जुत्तो सारणासुंधा। सुगुणनावेन पुणो, गुणपरिहाणीउविजए सूरी॥ अप्पते सरिपयं, दिंतस्थ गुरुस्स गुरुदोसो ॥५॥ जउत्तंबूढो गणहरस्स, दोगोयमाहिं धीरपुरिसेहिं ॥ जोतं उवह अपत्ते, जाएंतो सो महापावो ॥ ६ ॥ कह जासेइ अगीअत्यो, चउरंगं सवलो असारंगं । नयमिअ चरंगेण, ह सुनहं हो चउरंग ॥७॥ नासेइ संगो, चउरंग सवनो य सारंग ॥ नटुंमिय चउरंगण, हु सुनहं होइ चउरंग ॥ ७॥ एयाए विहीएसुसीसस्त परिक्खा काऊण दुसमसमयाणुनावेणं पसत्ये तिहिनवत्त मुदुत्ते गहिए पानाइअकाले पट्टविए गुरुसी सिज्जाए करित्ता पसत्यजिणजवणा इखित्ते अकखए गुरुजुगे निसिज्जादुगे कातव्वे अणुओगाणुमवणत्यं कियसोयस्स सीसस्स सिरे गुरुणो वासं धे ति मंतिकण सीसे खिवति। सुसीसस्स से तो पुव्वविहीए देवे वंदावेइत्ता प्राणुओगाणुभव गत्यं काउस्सग्गं किर। सत्तावीसुस्सा संदुवोवे गुरुसीसा तोपयमं चउवीसं युतं पमित्ता वारत्तिगं पंचमंगबुच्चार करेंति । सुघट्टिया । गुरु अन्नोवा अक्खलियाइगुणोपवेय नंदिसुत्तं कट्टेइ । बुट्टसीसो अहोणयकायनजोमयकरकमनकुमलोपवमाणसंवेगो मु णे । तओ सीसो वंदितो नणे इच्च्यारिजते!तुम्हे आओ गंजाणह तो गुरु जण अहमेअस्स साहुस्स दवगुण पज्जवहिं खमासमणाणं हत्येणं अणुओगं अणुजाणामि विए संदिसह किं जणामि । वंदिचा पवेएह तइए इच्छ यारि तुम्हे अम्हं अणुोगो अणमाउं । इच्छामो अणुसर्टिति सांसेण नणिए गुरु जणइ । संम्मे अवहारे यव्वं अमेसिपवेयहचनत्ये तुह्माणं पवेइयं संदिसह साहणं पवेएमि पंचमेय इक्कणमुक्कारेण समोसरणं च गुरुं च पयकिवणेइ एवं तिनि वारानडेण तुम्हाणं पवेश्उ साहूणे पवेइकं संदिसह काउस्सग्गं करेमि । सत्तमे अणोगाणु जाणावणियं करेमि काउस्मगमिच्चाइणा उवसग्गे कए गुरुसमप्पिय णिसिज्जा जुओ गुरुं तिपयक्खिणीकरिय वंदित्ता गुरुदाहिणओ उच्चआसन्ने निसिज्जाए णिसी अइ। तउ णिसनस्म लग्गवेनाए दाहिणसवणे गुरुपरंपरा | गयमंतपए तिन्त्रिबारे परिकहेइ । तो बतिया उ तिमि क्खमुष्टिो देइ करयलपु सीमो तान उवउत्तो गिलइ।। तो गुरू तस्स नाम कारिय णिमिजाज उठेइ । सीसो
तत्य णिसीयइ अहा सचिहीयसंघसहिओ गुरू तस्स बंदणं दे । इयं च तुट्यगुणाख्यापनार्यमुजयोरपिन दोषाय । यदाह । आयरियनिसिज्जाए उवविसणं बंदणं च तह गुरुणो तुरगुणाक्खायणत्यं ण तया पुठं दुवएहं पितउ वक्खाणं करेहत्ति। गुरुणा वृत्ते तत्थ हिनो चेव अहिणवसूरी नंदिमाश्यं परिसाणुरूवं वा वक्खाणं क रे । तस्सम्मतीए य संघो तं वेद । तोसोवि णिसिज्जाउ उठे गुरखो तत्य णिसित्ता उवहति । यथा ग्रायणीपुब्वे दसमसिस्रोगबंधेण सिक्खा दिति । नमोईऽसिकाचार्योपाध्यायसर्बसाधुन्यः । यथा । धन्यस्त्वं येन विज्ञात, स्संसारगिरिदारकः॥ वज्रवदुर्जिदश्चार्य, महानाग ! जिनागमः ।।१।। इदं चारोपितं यत्ते, पदं तत्संपदा पदम् ॥ श्रीगौतमसुधादि, मुनिसिंहनिषवितम् ॥२॥ धन्येच्यो दीयते नद्र, ! धन्या एवास्य पारगाः।। धन्या गत्वाऽस्य पारन्तु, पारं गच्छति संसृतेः ॥३॥ जीतं संसारकांतारा, साधुन्दमिदं मुदा॥ विमोचने समर्यस्य, नवतश्शरणागतं ॥४॥ अतो विधेयं यत्नेन, सारणावारणादिना ॥ अपायपरिहारेण, संसारारण्यपारगं ॥५॥ एवं तं नवहिप्रविणेयजणोविप्रासासियम्बो।यथा। युष्नानिरपि नैवेष, सुस्यवोधिस्यसभिलः॥ संसारसागरोत्तारी, विमोक्तव्यः कदाचन ॥१॥ प्रतिकूसन्न कर्तव्य, मनुकूलरतैः सदा ॥ जाव्यमस्य गृहत्यागो, येनवस्सफझो जवेत् ॥॥ अन्यथा लोकबंधना, माझालोपः कृतो जवेत् ॥ ततो विनंबना घोरा, नवेदिह परत्र च ॥ ३ ॥ ततः कुलवधून्यायात्, कार्ये निर्नत्सितैरपि ॥ यावज्जीवं न मोक्तव्यं, पादमूलममुष्य नोः॥५॥ तेझाननाजनं धन्या, स्तोह निर्मलदर्शनाः॥ ते निष्पकंपचारित्रा, ये सदा गुरुसविनः ॥५॥
इदं अणुसहि काजं दोवि णिरुक करते दोविसज्जायस्स कालस्सय पमिकमति । प्रायरियं पंचएए अइ सया ववहारगत्ये अनिहिया । जत्ते पाणे धोवणए, पसंसणा हत्थपायसोए य ।। आयरियअइसेसा, एइसेसा होत णायरिया ॥ १ ॥ नप्पन्ननाणा जहनो अती, चुत्ती सबुझाइसया जिणंदा। एवं गणी अहगुणोववेत्रा, सत्यावनो हिंमइक्लिमंतु ।। गुरुहिमणाम गुरुगा, वसने बहुगा णिवारयंतमि ॥ गीयागीयगुरुखह, प्राणाश्या बहृदोसा ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org