________________
आयाम्च अभिधानराजेन्द्रः।
आयग्यि दच्चाई ज जत्य न,जम्मि विकिव्वं तु जस्त वा जंतु।। । मृधः शरीरस्य केशादीनांच समारचनात् । तत स्तां तथारूपां कन्वइ अहीणकानं, जियकरणविणीयएगत्य ॥
पर्षदमवलोक्य चंदनखोमीदृष्टांतेन खरंटना कर्तव्या सायम
आयरिया दिटुंतमेगं सुणंति । एगोइंगालदाहओ इंगाल यद्यत्र कन्याशुपयोगि यस्य वा यत्र यत्कृत्यं तत्सर्वमहीनकानं जितकरणः करोति कारयात । जितकरणो विनीत इति
कहाणं अणेणहाए नदीकूलं गतोतत्थ पास । तम वायप्येकार्थो तात्पर्य विश्रांत्या शब्दार्थस्तु परस्परं जिनो जित ण बुझ्माणं गोसीसचंदणखोमि सो तं घेत्तूण पारवितो करणो नाम करणदक उच्यते। विनीत इति विनयकरशीलः। तमंतरा वणीअोपासई जाई एसा गोसीसचंदणखोमी। एवं जुत्तपरिग, जुत्तो वेतेहिमेहिउ अजोंगो ॥ ततातेण सोजणितो कि एएण कट्ठण तं करिस्सई । इंगानआहारादिधरेतो, तितिणिमाइहिं दोसेहिं ॥ दाहगो जणइ । दहिउण इंगाझे घेच्छामि। वणिजचिंतिते । पवमेतरनंतरोदितैः सूरत्वादिजिर्गुणैर्युक्ता उचिता या परी- जइत्ता हेयेच मज्जाहामोतो बहुंसकं माझंकाहिति तो कातया युक्तोऽपि निश्चितः एनिर्वदयमार्दोषैरयोग्यः। ताने जाहेमहिओ माढवोहिति ताहे किणीहामि। एवं चितित्ता वाह। आहारादि आहारोपधिपजानिमित्तं गुणं धारयन् ति
जाव वणि उ मुखस्स काण घरंगंतु एति। तावत्तेण दिवा गो तिण्यादिनिश्च दोषैरयोग्यः ।तितिकीनाम यत्र तत्र वा स्तोके।
सीसचंदणखोमी वाणिएण आगंतुं पुच्छितो । कहींत कटुं पि कारणे करकरायणं । आदिशब्दाचलचित्तादिपरिग्रहः॥
सोजणइदईति। एवं जाणएण खिसितो महानाग फिमिएतदेव व्याख्यानयति ॥ बहमुत्ते गीयत्ये, धरेइ आहारपूय गट्ठाइ ॥
तोसिइसरियत्तणस्स एवं जहा सो गालदाहओ सोयतितिणचन्नप्रणवट्टि, मुबन्न चरणा अजोग्गो उ॥
वाणियउ ईसरियत्तणस्स बुको। एवं तुमपि नाणादी दहबहुकालोचित सूत्रमाचारादिकं यस्य स बहुसत्रो गीतार्थी
तो निव्वाणस्स बुकिहिति॥ विदितसूत्रार्थः । एतेन युक्तः परोकायुक्तोऽप्येतब्याण्यानयात
एतदेवाह ॥ पवनूतोऽपि यो गई धारयाते (आहारपूय गटाई) उत्कृष्टो मे इंगामदाहखोमी, पबेसे दिट्टाउ वाणिएणं ।। आहारोनविष्यति पूजनं वा स्वपक्वतश्चत्येवमः आदिशब्दा तज्जामुद्रं आणयए,इंगाबहाए तादिद्या॥१॥ दुपधिरन्यद्वोपकरणमुत्कृष्टं मे भविष्यतीत्येवम परिग्रहः।सोऽ
इय चंदणरयणनिना,पमाय तिखेण परसुणानेत्यं ।। योग्यस्तया । योतितिषणः स्वल्पेऽपि प्रयोजने करकरायमाणः। चसश्चनचित्तोऽनघस्वितः स्वप्रतिपन्ना निर्वाही । पुर्बन
दुविहपमिसेवसिाहिणा, तिरियणमि तुमे दहा ॥२॥ श्वरचारित्रविषये उर्वत्र पतेऽप्ययोग्याः।
अंगारान् दहतीति अंगारदाहस्तस्य पार्श्वे गोशीर्षचंदनामी
प्रवेशग्रामप्रवेशे च वाण जादृष्य ।सच यावन्मूख्यमानयति। एवं परिक्खियम्मि, पत्ते दिव्वई अपत्तिपर्मिसेहो।
तावत्तनांगारदाहकनाऽगारार्थ सा खोकीर्दग्धा इत्यक्वरार्थः सुपरिक्खियपत्ते, पुण चारियहाति मामेरा ।। जावार्थस्तु प्रागेवोक्तः सांप्रतमुपनयमाह ॥ श्यचंदणेत्यादि । एवमनतरोदितेषुगुणेषु च यदि परीकया निर्वटितो भवति गु- |
इत्येवममुना प्रकारेण चंदनरत्ननिता गोशीर्षचंदनमुख्यात्रि गैरुपेतो दोषैश्च विप्रमुक्त इत्यर्यः। तदा स पात्रमिति कृत्वा त
रत्न रत्नत्रयरूपा खोमीप्रमादरूपेण तीक्ष्णेन परशुना नित्त्वाहिस्मिन्परीक्षिते पात्रे गाणेदीयते । यस्तु प्रागुक्तैदोषैरुपेतो गुणे
धा या प्रतिसवा मूलगुणप्रतिसेवा उत्तरगुणप्रतिसेवाचत्यर्थः । श्व विप्रमुक्तः सोऽपात्रमिति तस्मिन्नपात्रे गणदानस्य प्रतिषेध
सैवशिखी वैश्वानरस्तेन त्वया दग्धा एवं वारितः सन् यदि स्तस्मिन् गमोन दातव्य इति नावः (दुपरिक्खिय) इत्यादि।
निवर्तते ततः प्रायश्चितं दत्वा तस्य वापकाः स्थाविरा दातअथ कदाचित् सदुःपरीक्वितः कृतोजवेत् गणश्च तस्मै दत्तःस.
व्याः । अथन निवर्तते तर्हि तस्य गणोपहरणीयः। न केवनमते च गणःसीदति तं दृष्ट्वाऽन्येऽपि गच्चवर्तिनः केचित् सामाचा
ऽनहींः । किंचान्येऽपि तथा चाह ॥ रीशिथिमा नवितुं प्रवृत्तास्ततः परीक्विते पात्रे गणे प्रदत्ते
एएण अणरिहेहिं, अने श्यसूझ्या अणरिहातो ।। सात गयोऽवसीदति । ये रात्र गजेऽन्यतीवधर्मका न सीदति के पुणे ते णमोत्त, दीणादिया मुण्यव्या।। तैरुपायेन प्रतिचोद्य वारयितव्यः। तत्र यदि वारणानंतरमावृ. एतैरनंतरोदितरनहरन्येऽपि खलु सूचिता अनर्हाः । के पुनस्तेत्योद्यच्चति ततस्समीचीनमय वारितोपि किंचित्कालमुद्य- सृरिराह । श्मे ते वक्ष्यमाणा दीनादयो ज्ञातव्यास्तानेवाह । म्य पुनःसमाचारी दापयति । तत श्यं मर्यादा कर्तव्या अयं दीणाजंगियचउरो, जातीकम्मे यसिप्पसारीरे॥ विधिःप्रयोक्तव्य इत्यर्थः। तमेवाह ।
पाणामावा किणिया, मोबागा चेव जातीए । दिवोवसमोसरण, अहवा थेरा तहिं तु वव्वान्त ।
दीनाःअनर्हाः कस्मादिति चेषुच्यते । तेषां नंदनाभावा परिसायघट्ठमट्ठा, चंदणखोमी करंटणेय ॥
उक्तंच॥ यत्र समवसरणे ज्ञायते आचार्योऽत्र प्रवेदयति । तत्र दीणानासं दीणे, गतिं दणिजं पिउं पुरिसं । गच्गेऽनुलोमवचसा प्रवेशनायः । प्रविश्य तत्र गत्वाऽ कं पेच्चासे नंदंतं, दीणाए दिहिए तत्य ।। चार्यस्य कययति । त्वं सीदन् तिष्ठसि नैव च तद्युक्तं तस्मात् मुंगिका होणाश्चत्वारोऽनः । तद्यथा जाती कर्मणि शिप नवगत्या वर्तस्व।अथवा कुनानि हिममानाःस्थावराःसूत्रग व शरीरे च । तत्रजाती जगिकाश्चत्वारस्तद्यथा । पाणायाः किजति तत्र दृष्टांतैः पर्षदसाधुपरिवारस्पा । घृष्टाः पादघर्षणात् रिका:१६पचाश्च तत्र पाणानाम ये ग्रामस्य नगरस्य च यहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org