________________
( १५१ ) अभिधानराजेन्द्रः ।
न्यायरिय
राकाशे वसति तेषां गृहाणमनावात् । कौवा येषां गृहावि संति गीतं च गायन्ति । किणिका ये वादित्राणि परिणयन्ति । वन्यानां च नगरमध्ये नीयमानानां पुरतो वादयंति । श्वपचा
येशुनः पचन्ति । तंत्रीश्व विक्री एन्तीति । एतेजाती लुंगा उपत्यका ये च ये च हरिकेशा तपोमया च परुमादयस्तेपि जाती जुंगिका दृष्टायाः संप्रति कर्मलि शिल्पे च तानाजधित्सुराह ॥ पोसग संवरन, ख वाहमच्छंधरयगवा गुरिया || पगारा य परीसह, सिप्पे सरीरे य वच्छामि ॥ पोपका ये स्वीफ्फुटमयूरान् पोषयन्ति संघरास्तानिकाः । शोधकाः नटाः प्रतीता ये नाटकानि नर्तयन्ति । संखा ये वंशादेरुपरिपूर्ण दर्शयति व्याथा मुग्धका मत्स्यबंधाः कैवतः रजका वस्त्राका वागुरिका मृगजालिकाजीविनः । एते कर्मि जुंगिकाः । पटकाराः कुंचिकादयश्चर्मकारा इत्यपरे परीपहा नापिता एते शिल्पे जुंगिकाः ॥ संप्रति शरीरे तान् वदयामि प्रतिकात नियति ॥
1
हत्ये पाए कसे, नासाउद्वेहिं वज्जियं जाण ॥
वाम एगमनको दिया, काणा तह पंगुना चैव ॥ शरीरे अंगिका जानीहि हस्ते सन्म प्राकृतत्वात् तृतीयायें। एवं सर्वत्र । ततोऽयमर्थः । हस्तेन उपलक्षणमेतत् । हस्ताभ्यां वा वर्जित एवं पादेन पादाभ्यां वा कर्णेन कर्णाभ्यां वा नासया श्रेष्ठेन वा वामनका हीनहस्तपादाद्यवयवाः । मृरुजाः कुब्जाः कुष्टव्याभ्युपहताः काणाः एकाकाः । पंगुल्लाः पादगमनशक्ति विकता पतानपि शरीरे गिकान् जानीहि ॥
दिक्खेपि न कप्पंति, जुंगिया कारणेोवे दोसोवि ॥ अस्मादिक्वएवा, ताडं न करेंति आयरिए ||
पते धनंतरोहिताश्रत्यारोप का दहमपि न कल्पते किंपुनराचाय्र्यपदे स्थापयितुमित्यपि शब्दार्थः । कारणे तथाविधे समय दोषका निर्दोष यादमा संबध्यते ।
ज्ञाताश्चेत्कथमपि जुंगिका दीक्षिता भवेयुः ततस्तान् अज्ञात दीकितानज्ञात्वा कुर्वत्याचार्यगु रोपेतानप्याचार्यान् प्रवचननाप्रसक्तेः ॥
पच्छावि होति चिकना, आवरियनं न कप्पई तेसि ॥ सीसी वायव्य काणगमहिसो व निमम्मि ॥ पचादपि श्रमवस्थिता अगिनादिना विकला जात नामयाचार्यगुणानामप्याचार्यत्वं न कल्पते । येश्या नार्योपविष्टास्तः पधाधिका जायते । तेषामपि न कल्पते धारयितुमाचावं किंतु तैस्तया विक सि रात्मनः पदे शिष्यः स्यापयितव्यः । श्रात्मत्वे प्रकाः स्थापयितव्यः । क श्वेत्यत श्राह । काणकमपि श्व । निम्ने । श्यमत्र नावना | का कोनाम चोरितमहिषो माकोऽप्येन मद्राकी दिति हेतोग्रमस्य नगरस्य वा बहिर्गर्तरूपे निम्ने प्रदर्शपदिति गुपिले व नगदने स्थाप्यते । एव मेोऽयथा च प्रवचन दौनासकेर हादिदोषप्रसंग अथ यो वाऽऽत्मीयः शिष्यः पश्चाधिक त्रैराचायैः स्याप्यते । स कीदृश इत्यत आह ।
|
गणि अगणी वागतो, जो अगीतोचि या गईमन्तो । लोगे स पगासिज्ज, तहावेन्ति न किञ्चमियरस्स ||
Jain Education International
आयरिय
गोश्यास्तीति गणी साधुपरिवारवाद यो वर्तते तावे अगदी वा यो गीतो गीतार्थः कालोचितसुत्रार्थ परिनिष्ठितः तस्याऽप्यनावे योवाप्यगीतोऽप्यगीतार्थोऽपि आकृतिमान् रूपेण मकरध्वजतुख्यः स गणधरपदे निवेश्यते । यथाऽयमस्माकमाचा यों नेतर इति । केवल मितरस्याऽपि जुंगिकाचार्यस्य यत्कृत्यं तत्स्थविरा श्रन्येऽपि च न हापयंति सर्वमाप कृत्यं कुर्वतीति भावः । संप्रत्यनदन् प्रतिपादयिषुरिदमा
एयोस विमुकावि, णरिहा होंति से अवि ।। बाधादीया, तेसिं विभागो उ कायव्वो । पतेरनतरोदितैर्विमुक्त अपि भवत्यन्ये हम अनदः । के ते इत्याह । अत्याबाधादयस्ततस्तेषामत्याबाधानां विभागः पार्थक्येन स्वस्वरूपवर्णनं कतर्व्य । प्रतिज्ञातमेव निर्वाहयति ॥
अव्वाबाध अवायन्ते नेच्छ अपचितए । एगपुरिसे कई निंदू काफवरा कई जये ।। (अन्यायाचेति ) प्रत्यायाध ( आचायतोति ) अशक्नुवन अनि तथा मचतकः चत्वारोऽ न केवलमेतेनी कित्येकपुरुषादयेऽपि तत्र शिष्यः प्राह । कथमेकपुरुषो भवति । कथं वा निंदूः कथं वा काकी कथं वा वंभ्येति । एवं शिष्येण प्रश्ने कृते सूरिः सकलविनेयजनाऽनुप्रप्रवृत्तः सर्वानप्यत्याबाधादीन् व्याख्यानयति ॥
पिपुरुषान
अव्याचाच माहइन, मवितिधरेतमसमत्यो | तइयोन इच्छा तिथि ए ए अरिद्वातो ॥ अतिशयेन श्राबाधा यस्य सोऽत्याबाधः । स गच्छस्य विषिधेsप्युपग्रहे यपात्रादिज्ञानापरंनरूपे कर्तव्ये बांधां मन्यते द्वितीयोऽनुवन् गये धारयितुमसमर्थः दिविधमयुपग्र गच्छस्य कर्तुमशक्यः तृतीयोऽनिच्छन् समय ध्यान स्प न गणे धारयितुं नेच्छति। पते त्रयो ऽप्यनः ॥ आत्मचितकमाह ।
अनुज्जयमेगयरं, परिवज्जिस्सांत अत्तर्चितो उ ॥ जोवा गणे वसंतो, न वहति तत्तीतो अभेसिं ॥ आत्मानमेव केव चितयन मन्यते यज्ञाहमज्युभ्यते जिनकल्पं यथा दकल्पानामेकतरं प्रतिपश्ये शर्त । श्रात्मचितकः योऽपि गणेऽपि गच्छेऽपि वसन् तिष्ठन् न पडत न करोति तस्मिन्येषां साधनां सोऽप्यात्मचितः पती कायात्मकचनहीं
एग मज्जति सिस्सं, पणबडे मरंति विवसंते वा ॥ अमयरस य एवं नवरं पुाय एए गो पत्ति ॥ पंचम एकपुरुष एकं शिष्यं मृगयते सह्येवं चितयति । किमात्मनः सहाये मृगयामि न सुखं तिष्ठामीति तथा कष्ट नितुल्याः शिष्या नियंते विध्वंसते वा प्रति वेति नावार्थः । इयमत्र भावना । यथा निंदूमहिला यद् यदपत्यं प्रसूते तत्तन्त्रियते । एवं योऽपि यं प्रवाजयति सस पिया ततः स हि नि । सस्थापि काकीत्यस्य पयमेट न पुनरेकं तिष्ठति किमु भवति यस्यापि यः शिष्यः यदिसते यामेकः तिष्ठति। उपमेतत्। न तदपि ष्टव्यं पयैकस्मिन्
For Private & Personal Use Only
www.jainelibrary.org