________________
(३४९) आयरिय अभिधानराजेन्द्रः ।
आयरिय अहियं पुच्छति गिहा, वहं किं गुणो चरगए॥ एवमुक्त्वायद नह परीकामर्येनार्यमाश्रित्य प्रारूपयथाः। नन्धेवं होहिंति य विवछतो, एसो ममं पमितपत्ती ॥
सति च्योराप सूत्रार्थयोनवति विरोधः। उक्तस्वरुपस्या
र्थस्याधिकृतसत्रणासूचनात् ॥ पप मेधावित्वादधिकं पृत्यवगृह्णाति वावधारयति बहुप्र
अत्र सारराह ॥ जूतं तत थमस्येव सूत्रस्यार्थस्य चरकेण प्रदानत श्राक णिकतया को गुणो मम निरर्थकः कश्चिदित्यर्थः । केव
संति हि आयरिय जगाणि, सत्याणि चोयग:सुणाहि ।। दोष निज सूत्रार्थपरिगवनादन्यञ्च एष हु निश्चितं विवर्षमानः सुत्ताणु सातो वि हु होइ कयाइ अणरिहोउ ॥ १॥ सूत्रतोऽर्यतश्च वृद्धि गच्छन् मम प्रतिसपत्नीव प्रतिपयीनविष्य- तेण परिच्छा कीरइ, सुवरमगस्सेव तावनिहसादी। ति। ततो न कोऽप्येनं पारयिष्यतीति योन शिक्ष्यति सोऽनई |
तत्य इमो दिलुतो, रायकुमारेहिं कायव्यो॥२॥ स्ततः खज्ज दत्वा सजायते । अमुं तया ग्राहय या
चोदक!शृणु मदीयं वचःसंति हिस्फुटं तानि शास्त्राणियासुझः समाचारीकुशलश्च जवति ततो यदि ॥
न्याचार्यद्वितीयकानि किमुक्तं नवत्याचार्यपरंपरायातसंप्रदाय कोही निरुवगारी, फरसो सव्यस्त वामवदो य ।
विशेषपरिकलितानि ततो यद्यप्यहीनह परीकालवणोऽर्थः अविणीतोत्ति व काउं, हंतुं सत्तं व निमुनती॥ सूत्रे साझानोपनिबद्धस्तथापि सूचनात् सूत्रमिति सोपिक्रोधी यदि या निरुपकारी अथवा परुषः परुषभाषी तया सूत्रेश सूचित इतिसंप्रदायादवगम्यते इति न कश्चिद्दोषः। तथा सर्वस्य साधुवर्गस्य वामावर्तः प्रतिकातया वर्तते यदि वा अ चसूत्रानुशापि हि निश्चित कदाचिदनों भवति। नच सूत्रमन्यविनीत ति कृत्वा शिकां ग्राहयति । अथवा आनुश्य शत्रुमिव
थासर्वपक्षीतत्वात्तेन परीवापि सूचितेति। तापनिकषादिभिः वा हत्वा निष्काशयतिर्हि सोऽनहस्तद्विपरीतोऽईः॥ सुवर्णस्येव सूत्रानुझानस्यापि कुल्लकादिभिः परीका क्रियते । संप्रति चतुर्वपि यो जनेषु तधिपरीततया ययाहोभवति तत्राय वक्ष्यमाणवकणोदृष्टांतो राजकुमारैः कर्तव्यः ॥ तथा जावयति ॥
तमेवाह ॥ वत्याहारादीहिं,संगेह अवत्तए य जो जुयनं ।।
सूरे वीरे सत्तिए, ववसाययिरे चियायधितिमंते ॥ गाहेइ अपरितंतो, गाहण सिक्खावर तरुणं॥१॥ । बुधिविण्यकरणे, सीसेवि तहा परिच्छाए। खरुमउएह अयत्तत्ति, खज्जू जेण पाइ पासेणं ॥ निम्नयओरस्सवनी, अविसाइपुणो करेंति संगणं ॥ गाढमवहारविजहो, तत्योडणमप्पणो कुणः ॥२॥ नवि संमात देति अणस्सित्तो उ व उहाणवित्ति य ।। यो नाम युगलं कुल्लकवृक्षकए वस्त्राहारादिभिः संगृहाति शहायगाथापदानां द्वितीयगाथापदैर्व्याख्यानं । तद्यथासूरो आत्मवशीकरोत्यनुवर्तयति च तरु रामपरिभ्रांतः परिश्रममगण नाम निर्भयः। सच कुतश्चिदापन जयमुपगच्छति । वीर और यन् ग्राहयति । ग्राहणं ग्राह्यते शिघ्य एतदिति बाहुसकातू कर्म सबनवान् तेनाक्लेशेन परबत्रं जयति । सात्विको नाम योमह एयनद । ग्राहणमाचाररादिसूत्रं आसेवनां शिक्कयति तया खज्जू त्यप्युदये गर्व नोपयात नच गरिष्ठेऽपि समापतिते व्यसने में खरमृभिर्वाक्यैस्तथानुवर्तयति । येन सपाशेन पतति अन्य विषादं । तथाचाह । अविषादि जपत्रकणमेतत् अगरी वा व्य था गतिं न बजते इति मन्यमानस्तदशीजवति तथाःयास्थानाद वसायी अनस उद्योगवानित्यर्थः । तथाचाह । पुनः करोति पिचवन्नपि सन् खाजूझतया विहारविजढो जवति विहार संस्थानं । किमुक्तं नवति । प्रमादतः कयचिद्यवसायविकलोन करोतीति जावस्तत्र उद्दणभंगीकारमात्मना करोति । यथै- ऽपि नत्वा पुनः करोति संस्थां कर्तुमुद्यच्छति स्वोचितव्यवसा नमहं खरेण मृना चौपायेन विहारक्रम कारयिप्यामीति यमिति भावःस्थिरोनाम उद्योगं कुर्वन्नपिन परिताम्यति तथा एष एवं भूतोयोग्यः॥
चाह । विश्राम्यतीति (वियायत्ति) दानरुचिर्यथोचित्यमाश्रित्य श्यमुच सुखममलिं, दाविजा अत्यममन्निं चेव । स्पेन्योऽन्ये ज्यश्च ददातीत्यर्थः।धृतिमान् राज्यकार्याणि कुर्वन् दोहि पि असीयंते, दे गणं चोइए पुच्छा॥
परनिश्रामनपेकमा तथाचाह (अणि स्तित्ति इति( बुद्धित्ति) इत्येवमुपदर्शितेन प्रकारेण चतुर्वपि जनेषु सूत्रोपदेशतः
औत्पत्तिक्यादिबुद्धिचतुष्टयोपेतः । विनीतो गुर्वादिषु विनय
कररी यथावित्य गुदिानामनुवर्तक श्त्यर्थः।करणे ति यदाज्ञः परीकितः सन् शुको भवति न मनागपि दोपः । ततस्तस्य
कर्तव्यं तत्करणे कशतःपते परीका क्रियते किमेते गुणा सूत्रमंत्री दाप्यते अर्थमंत्री च एतयोरपि मल्योर्यदिनवि
स्सन्ति न वा। तत्र य एतगुणैरुपेतो भवति । स राझो राज्येन्नि पीदति किंत्वपरिश्रांततया गच्छवर्तिनांप्रातीच्धकानां च झाना
पिच्यते । दानशीनोऽत्रयः स्थिरस्सोऽपरित्रांतस्सन् कर्तव्यं द्यभिज्ञाषिणां चित्तग्राहको वर्तते ततस्तस्मिन् मूलाचायों गई
करोति । कृत्वापि च पश्चादनुपतापी त्यागवान् नाम ददाति एवमुके चोदके चोदकस्य पृच्छा केत्यत आह ।
दानशीलः स च स्तोकादपि स्तोकं ददानो गणस्य बहुमानभाग् चोएइ जाणिकणं, उजयाग्निस्स दिज गणोत्ति ।।
जवति ॥ सुत्तेय अणुन्नार्य, जयवं चरणं पनिच्चन्नो ॥१॥
उवसग्गो सोढव्वे, काये किच्चेसु या विदिसंतो । अपरिहाण परिह, परिउद अत्येण जं पुणो परुवेह ।।
बुछिचउक्कविणीतो, अहवा गुरुमादिविणीतोउ ॥ एवं होइ विरोहो, सुत्तत्येणं दुवेतपि ॥२॥
धृतिमान उपसर्गान सोढव्यान् ध्यायति । कृत्येष्वपि कार्यचोदयति प्रश्नयति परोयया पूर्वमिदमुक्तं उजयच्छिन्नस्यव्य- प्वविषादं प्रवर्तते । बुझिविनीत इत्या श्दमपि व्याख्यानं ।बुद्धि भावपरिदविशेषात् शाकन्यपरिकलितस्य गणोदीयते । चतुष्टयं नीतं प्रापितमात्मान येन स बुझिविनीतः। सुखादिदर्श युक्तं चैतत् । यतः सूत्रेऽपिचशब्दोऽपि शब्दार्थः। भगवन् !धारणं । नात् तांतस्य पालिकः परनिपातः। अथवा (बुद्धित्ति) बुद्धिच गणधार एमझातं । परिउन्ने अन्यभावपरिषदोपेतमात्रे तत । तुष्कोपेतो विनीतो गुर्वादिषु विनीतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org