________________
(३४८) आयरिय अभिधानराजेन्द्रः ।
आयरिय ऽयोग्यता यथा॥
स्तं तयारंभः पृथिव्यादधुपद्रवणानि उपत्रवणत्वात्संरभसमा एगपक्खियस्त जिक्खस्स कयई इंतिरियं दिसं वा रंभावपि । तत्र संरंभः संकल्पः समारंभस्तु परितापकरः । अणुदिसं वा धारित्तए वा जहा वा तस्स गणस्त
उक्तं च ।। परियांस वा ॥ २४ ॥ व्य. सू. ३ न.॥
संकप्पो संरंनो, परितावकरो नवे समारंनो ॥ एकपाक्षिकनिन्नपाकिकयोोग्याऽयोग्यता (चानुपावणाकप्प)
आरंजो उद्दवो, सुकनयाणं तु सध्वेसि ॥१॥ शब्द।
तत्र स्वान्ययोः प्रवर्तकस्तं तया पीठकमासनं आदिशब्दात (२५) अक्षणं मेढीतूतः ॥
फलकपट्टिकादयस्तत्र प्रतिबकः कारणं विनापि ऋतुबक काल तत्रगणस्य बहुवतिनीसमुदायात्मकस्य प्रत्येक परीक्का कर्तुं तत्परिभोजीत्यर्यः ॥ ग. १ अधि.॥ न शक्यते अयाचार्ये च परीक्षिते प्रायोगणोऽपि परीक्षित (३६) परीक्षा प्राचार्य्यस्य ॥ एव मेढयादिसमानत्वेन तत्प्रवर्तकत्वादाचार्यस्य गणस्य च | सुखस्सय पारिच्छग, खममययेरेयतरुणखज्जमे॥ तदनुवर्तित्वादित्यतः प्रथममाचार्यमेव परीकेतेत्याह ॥ दोमादिमंमसीए, सुकमसुके ततोपच्छा। मेढी लंबणं खंनं, दिहि जाणमुउत्तमं ।।
शुरूस्य परीका कर्तव्या कस्मिन्विषये इत्यत आह । । सूरी जंहोइ गच्चस्त, तम्हा तं उ परिकए ॥ ७॥ कुखके स्तुविरे तरुणे खज्जः स्वनावाद्वकाचारः तस्मिस्तथाव्याख्या यदद्यस्मात्कारणात सरिः सदाचार्यों गच्छस्य गण द्वयोरादिममल्योः पताभिः परीक्षानिर्यदि निवर्तितस्ततः स्य ( मेडित्ति ) मेदिः खन्ने गोबंधस्यूणा तत्समानो जवति ।। शुद्धः श्तरस्त्वशुरुः शुद्धस्य च गणधरपदानुका कर्त्तव्या ना यथा तया बलानि पशुवृदानि मर्यादया प्रवर्तते तयाचार्यो शुद्धस्य ततः शुभाशुरूप्रतिपादनानंतरं चोदकं पृच्छा सपनमेढीबको गच्गेऽपि मर्यादया प्रवर्तत श्त्ययः । तथानं- क्वणमेतदाचार्यस्य प्रतिवचनं च वक्तव्यं एष द्वारगाथासंकेबनं दस्ताद्याधारस्तत्समानः यया हस्ताद्याधारो गर्तादी पार्छ । सांप्रतमेनामेव गाथां विवरीषुः प्रयमतः कुल्लकविषयं पतजंतुं धारयति । तया ऽचार्योपि नवगते पतंतं गच्छ परीक्षाविधिमाह ॥ धारयतीत्यर्यः । तथा (खमंति)स्तंभः स्थूणा अत्र नपुंसकत्वं उच्चफलो अहखुड्डो, सनणिच्छावोपवासिउं दुक्खं । प्राकृत्वादेव तत्समानः । यचा स्थंभः प्रासादाधारः स्यात्
पुठोवि होहिति न वा, पग्निमयो सारवंतस्स ॥ तथाचाय्यापिगच्चप्रासादाधारः तथा (दिहित्ति) रष्टिनेत्रं तत्समानः ययाजंतोर्नेत्रं शुनाशुभवस्तुप्रदर्शकं भवाति तया
तस्य व्यजावपरिच्छेदोपेतस्य गणधरपदयोग्यता परी ऽऽचाय्योपिगच्चस्य नाविशुन्नाराजप्रयशकास्यात् तया(जावं
कणाय प्रयमतः कुखको दीयते । एवं विविधामपि शिकां त्वं सूत्तमति )यानं यानपात्रं सूत्तममतिप्रधानमच्छिमित्यर्थः
ग्राहय ततः स एव मुक्तः सन् यदि चिंतयति यया (अहत्ति) तूतूसमाचो यथा अछिद्रयानपात्रं समुज्तीरं नयति जंतून
पष कुखका उच्चं चिरकालभाविफलं यस्मात्स उशफलश्चिरका तथाचाय्यापिगच्छे नवति तस्मात् प्रथमं संतुस्तिनोरवकारार्थ
लेनोपकारी तावता काबेन किमपि नविष्यतीति कोवेद ततः त्वात् तमेवाचार्यमेव परीकेत गच् परिक्वेच्छः साधुरित
कमेनं शिकां ग्राहयिष्यति यदि वा शकुनिशावसिवावत्पोष्यः अनुष्टुप्वंदः । एवंचात्र ग्रंछे त्रयोधिकाराः सचिताः तथा पोच्यते । पुनः पुनर्बुनुक्काभावादिति भावः । अपि च पुष्टोऽपिआचार्यस्वरूपाधिकारः १ साधुस्वरूपाधिकारः २ साध्वी सन्नष मम भविष्यति वानवा को न जानाति अन्यश्चामुं स्वरूपाधिकारश्च ३ तत्र प्रथममाचार्यस्वरूपाधिकारं निरुप- धारयतः सारं कुर्वतो मम सूत्रस्य च महान्पलिमंथो यितुकामः कैश्चिन्दैः उमस्थ उन्मार्गप्रस्थितमाचार्य परीकेतेति | व्याघातस्ततो नैतस्य मे शिकया प्रयोजनमेव चिंतयन् योन प्रश्नयन्नाह ॥
ग्राहयति सोऽनहस्तहिपरीतो ऽहस्ततो यः स्यविर एष जयवं कहिं लिंगहिं, सूरिं उम्मग्गपढिअं ।
प्रवचनोपग्रहकरो नविष्यति दृढदेहोवा यया आचार्यरक्तितः विप्राणिज्जाउ उमत्ये, मुणि! तमे निसामय ॥
पितेति कारणतो दीकितस्तिष्ठति स शिकस्तस्य समर्पते ॥
एवं हिविधामपि शिकां ग्राहयति तस्मिस्तत्समर्पिते यदि व्याख्या ।.हे भगवन् ! परमैश्वर्यादिसमन्वित ! कैसिङ्गैश्चिन्दै
स इदं चिंतयति ॥ मन्मार्गप्रस्थितमसन्मार्गस्थितं सरिमाचार्य गद्यते केवनमानं केवनदर्शनं चात्मनोऽनेनेति उझ तत्र तिष्ठतीति समस्यस्तं
पुट्ठोवा स मरिसति, पुराणुवुत्तो न वेडपामेयारो । विजानीयात् परीकेतेति परप्रश्ने गुरुराह हे मुने! यैश्चिन्द मुत्तत्ये परिहाणी, थेरे बहुयं निरत्यं तु ॥ राचार्यमुन्मार्गप्रस्थितं उद्मस्थः परीकेत तन्मे मम कथय इति एष प्रयमालिकादिदापनतः शिकाग्राहणतश्च पुष्टीकृतोऽप्यारा शेषः (निसामयत्ति ) त्वं निशामयाकर्णयोत अनुष्टप शीघ्र मरिष्यति च शब्दः चिंतांतरसमुच्चये । यदिवा वृद्धः स्य चंदः ॥ ४ ॥ अय वृत्तब्येनपूर्वोक्तशिष्यप्रश्नोत्तरमेवाह ।। नावात् पुरनुवत्य पुःखेनानुवर्त्य तेन वा अत्र वृहशिक्कापने कसच्छंदयारिं दुस्सीलं, आरंजेसु पवत्तयं ।।
श्चित प्रतीकारः किमुक्तं भवतिनास्माइछात् कश्चित् प्रत्युपपुढवाइपमिवर्क, आनकायविहिंसगं ॥ १० ॥
कारोऽयवा वृको वृहत्वादेव जम्प्रज्ञश्च ततोस्य शिकणे मम
सत्रार्यपरिहाणिस्तदेव स्यविरशिक्कां ग्रह्यमाणे बहकनिरर्थक मुबुत्तरगुणब्जर्से, सामायारीविराहयं ॥
मिति य एनं चिंतयित्वा योन शिकां ग्राहयति सोऽनर्हस्तद्धि अदिनाझोणं निचं, विकहास परायणं ।। ११॥
परितोऽर्ह इति तदनंतरं योऽसौ तरुणो मेधावीतं समर्प्य नायते अनयोर्व्याख्या ॥ स्वच्छंदन वानिप्रायेण न तु जिनाझ्या चर | यया एष ममन्त्रिपरिपाट्या प्रासापके दीयमाने सीदति तन नीति स्वच्छंदचारी तं तया दृष्टं शीसमाचारो यस्यस दुश्शील | स्त्वमेतमायाक्केपेण पाव्य ततः स इदं चिंतयात ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org